< Katwa Nono Katwa 25 >

1 Nene, Festus pira kipin tigo me, na ayiri atat nkata, anye udu Ukaisariya nin Urushelima.
anantara. m phii. s.to nijaraajyam aagatya dinatrayaat para. m kaisariyaato yiruu"saalamnagaram aagamat|
2 Ugo napirist nin na didia na Yahudawa su tizogo kitene Bulus nin Festus, isu uliru nin likara kitin Festus, isu ulinu nin likara kitin Festus.
tadaa mahaayaajako yihuudiiyaanaa. m pradhaanalokaa"sca tasya samak. sa. m paulam apaavadanta|
3 Itirino Festus ku ati ayi asheu nin bulus, nworo ayicila ghe udu Urushelimma inan mologhe libau we.
bhavaan ta. m yiruu"saalamam aanetum aaj naapayatviti viniiya te tasmaad anugraha. m vaa nchitavanta. h|
4 Ama Festus kauwa nani Bulus kucin nari nanya Kaisariya, ame liti me ba kpinlu kikane.
yata. h pathimadhye gopanena paula. m hantu. m tai rghaatakaa niyuktaa. h| phii. s.ta uttara. m dattavaan paula. h kaisariyaayaa. m sthaasyati punaralpadinaat param aha. m tatra yaasyaami|
5 “Bara nani, alenge na iwasa isu,” aworo, “Iba duu nanghirik, asa na imon nnana, iba kifu ghe nin kulapi.”
tatastasya maanu. sasya yadi ka"scid aparaadhasti. s.thati tarhi yu. smaaka. m ye "saknuvanti te mayaa saha tatra gatvaa tamapavadantu sa etaa. m kathaa. m kathitavaan|
6 Na aso ayiri kulir sa likure, annya udu Ukaisariya, nin liyiri linbe aso kutet nwucu kidegen, ata idanin Bulus kiti me.
da"sadivasebhyo. adhika. m vilambya phii. s.tastasmaat kaisariyaanagara. m gatvaa parasmin divase vicaaraasana upadi"sya paulam aanetum aaj naapayat|
7 Na ada duru, a Yahudawa unuzu Urushelima da yisina kupo me, ibelle kinu kanga na kidegen duku ba.
paule samupasthite sati yiruu"saalamnagaraad aagataa yihuudiiyalokaasta. m caturdi"si sa. mve. s.tya tasya viruddha. m bahuun mahaado. saan utthaapitavanta. h kintu te. saa. m kimapi pramaa. na. m daatu. m na "saknuvanta. h|
8 Bulus kusu liti me aworo, “Na kitene lisa na Yahudawa ba, a na kitene kutyi nlirag ba, ana kitene ugo Kaisar ba, anin nsu utanua.”
tata. h paula. h svasmin uttaramidam uditavaan, yihuudiiyaanaa. m vyavasthaayaa mandirasya kaisarasya vaa pratikuula. m kimapi karmma naaha. m k. rtavaan|
9 Ame Festus dinin su ase uyinnu na Yahudawa, anin kauwa Bulus ku aworo, “Udinin su udoo Urushelima meng di wuso fi kidegen, kitene nile imone kikane?”
kintu phii. s.to yihuudiiyaan santu. s.taan karttum abhila. san paulam abhaa. sata tva. m ki. m yiruu"saalama. m gatvaasmin abhiyoge mama saak. saad vicaarito bhavi. syasi?
10 Bulus woro, “Meng yisin nbun kutet nwucu kidegen kaisar, kika na iba wussi kidegen. Na nna su Ayahudawa kulapi ba, nafo nafe yiru.
tata. h paula uttara. m proktavaan, yatra mama vicaaro bhavitu. m yogya. h kaisarasya tatra vicaaraasana eva samupasthitosmi; aha. m yihuudiiyaanaa. m kaamapi haani. m naakaar. sam iti bhavaan yathaarthato vijaanaati|
11 Ko nin nwonu nna taan, nin woro andi nnasu imomon ile na ibatina ukul, na nnari nkuu ba, Bara nani andi na uvuruzu mine na imonari ba, na umong wa nakpai kiti mine ba. In yicila kiti Kaisar.”
ka ncidaparaadha. m ki ncana vadhaarha. m karmma vaa yadyaham akari. sya. m tarhi praa. nahananada. n.damapi bhoktum udyato. abhavi. sya. m, kintu te mama samapavaada. m kurvvanti sa yadi kalpitamaatro bhavati tarhi te. saa. m kare. su maa. m samarpayitu. m kasyaapyadhikaaro naasti, kaisarasya nika. te mama vicaaro bhavatu|
12 Kubi na Festus nlira nan na didia a kauwa, “Uyicila kitene kaisar; uba duu kitin kaisar.”
tadaa phii. s.to mantribhi. h saarddha. m sa. mmantrya paulaaya kathitavaan, kaisarasya nika. te ki. m tava vicaaro bhavi. syati? kaisarasya samiipa. m gami. syasi|
13 Nene na among ayiri nkata, ame uga Agaripa nin Banis da duru nanya Nkaisariya, isu lizzi kiti Festus.
kiyaddinebhya. h param aagripparaajaa bar. niikii ca phii. s.ta. m saak. saat karttu. m kaisariyaanagaram aagatavantau|
14 Kubi na awadi kikane ayiri gbardang Festus durso uliru Bulus kiti ngowe, a woro, “Felix na suun umong kikane nafo unan licin.
tadaa tau bahudinaani tatra sthitau tata. h phii. s.tasta. m raajaana. m paulasya kathaa. m vij naapya kathayitum aarabhata paulanaamaanam eka. m bandi phiilik. so baddha. m sa. msthaapya gatavaan|
15 Kubi na nwanwandi nanyan Urushalima ago na Priest nin nakukune na Yahudawa da nin nliru kitene nnit une kiti nigh itiri ni nmolu ghe.
yiruu"saalami mama sthitikaale mahaayaajako yihuudiiyaanaa. m praaciinalokaa"sca tam apodya tamprati da. n.daaj naa. m praarthayanta|
16 Kiti nlel nkauwa nworu na alada nin na Romawa, inii unit nafo unit ulau, nin nani lenge na avuro ghe, bara anan kusu liti me.
tatoham ityuttaram avada. m yaavad apodito jana. h svaapavaadakaan saak. saat k. rtvaa svasmin yo. aparaadha aaropitastasya pratyuttara. m daatu. m suyoga. m na praapnoti, taavatkaala. m kasyaapi maanu. sasya praa. nanaa"saaj naapana. m romilokaanaa. m riiti rnahi|
17 Bara nani, kubi na ida ligowe, na nwa cicah ba, nin nkuiye nso kutet nwucu kidgen, ntaa idaa nin nite nanye.
tataste. svatraagate. su parasmin divase. aham avilamba. m vicaaraasana upavi"sya ta. m maanu. sam aanetum aaj naapayam|
18 Kubi na ale na vuroge nfita, men yene nafo vat nile imon na ivuro ghe mun, di nin likara ba.
tadanantara. m tasyaapavaadakaa upasthaaya yaad. r"sam aha. m cintitavaan taad. r"sa. m ka ncana mahaapavaada. m notthaapya
19 Nin nani, idinin nimomon ugang kitene nadini mine, kitene nimong Yesu ulenge na ann kuu, ulenge na Bulus dinsu a dinin lai.
sve. saa. m mate tathaa paulo ya. m sajiiva. m vadati tasmin yii"sunaamani m. rtajane ca tasya viruddha. m kathitavanta. h|
20 Na meng nyinno iyizari nbasu uleli uliru ba, men bellinghe, andi aba du Urushalima, idi wuso ghe kidegene kitene nile imone.
tatoha. m taad. rgvicaare sa. m"sayaana. h san kathitavaan tva. m yiruu"saalama. m gatvaa ki. m tatra vicaarito bhavitum icchasi?
21 bara kubi na iwa yicila Bulus ku idi ceo ghe kiti licin, bara ubellu ngo udia, men belle i ceo ghe, udu kubi kongo na mba tuu ninghe kiti Kaisar.”
tadaa paulo mahaaraajasya nika. te vicaarito bhavitu. m praarthayata, tasmaad yaavatkaala. m ta. m kaisarasya samiipa. m pre. sayitu. m na "saknomi taavatkaala. m tamatra sthaapayitum aadi. s.tavaan|
22 Agarippa wa liru nin Festus, “Meng wang ba yitu nin su nlanza unit une.” Nin nkui” Festus woro “Una lanza ghe.”
tata aagrippa. h phii. s.tam uktavaan, ahamapi tasya maanu. sasya kathaa. m "srotum abhila. saami| tadaa phii. s.to vyaaharat "svastadiiyaa. m kathaa. m tva. m "sro. syasi|
23 Udu liyirin ndofine, Agarippa nin Banis ida nin ngonon kang, ida pira nanya kuyiye nin nasoja, nan nanit adidia kagbire, kubi na Festus nlirina ida nin Bulus kiti mine.
parasmin divase aagrippo bar. niikii ca mahaasamaagama. m k. rtvaa pradhaanavaahiniipatibhi rnagarasthapradhaanalokai"sca saha militvaa raajag. rhamaagatya samupasthitau tadaa phii. s.tasyaaj nayaa paula aaniito. abhavat|
24 Festus woro, “Ugo Agarippa, nin vat nanit alenge na idi kikane nanghinik, iyene unit ule, vat ngardang Nayahudiyawa na da seei kikane tutun, inani na lirin nin liwui, na iwa suun unit ule nin lai ba.
tadaa phii. s.ta. h kathitavaan he raajan aagrippa he upasthitaa. h sarvve lokaa yiruu"saalamnagare yihuudiiyalokasamuuho yasmin maanu. se mama samiipe nivedana. m k. rtvaa proccai. h kathaamimaa. m kathitavaan punaralpakaalamapi tasya jiivana. m nocita. m tameta. m maanu. sa. m pa"syata|
25 Meng na lanza na asu imon ile na ibatina ukul ba, ama bara na ana yicila kiti ngo, nmini di nworu ntuu ghe.
kintve. sa jana. h praa. nanaa"sarha. m kimapi karmma na k. rtavaan ityajaanaa. m tathaapi sa mahaaraajasya sannidhau vicaarito bhavitu. m praarthayata tasmaat tasya samiipa. m ta. m pre. sayitu. m matimakaravam|
26 Bara ndimun nimon ident ile na nba nyertinu ugo ba, unnere ntaa, nmini ndaa ninghe kiti mine, fe Ugo Agarippa, bara nnanse imomon gbardang na nba nyertinu kitene nshara ule.
kintu "sriiyuktasya samiipam etasmin ki. m lekhaniiyam ityasya kasyacin nir. nayasya na jaatatvaad etasya vicaare sati yathaaha. m lekhitu. m ki ncana ni"scita. m praapnomi tadartha. m yu. smaaka. m samak. sa. m vi"se. sato he aagripparaaja bhavata. h samak. sam etam aanaye|
27 Bara uba so nafo usalin kpilizu, kiti nigh, ntuu nin nan licin, sa ubelle nimon ile na idin vuruzughe mun.”
yato bandipre. sa. nasamaye tasyaabhiyogasya ki ncidalekhanam aham ayukta. m jaanaami|

< Katwa Nono Katwa 25 >