< Katwa Nono Katwa 25 >

1 Nene, Festus pira kipin tigo me, na ayiri atat nkata, anye udu Ukaisariya nin Urushelima.
anantaraM phISTO nijarAjyam Agatya dinatrayAt paraM kaisariyAtO yirUzAlamnagaram Agamat|
2 Ugo napirist nin na didia na Yahudawa su tizogo kitene Bulus nin Festus, isu uliru nin likara kitin Festus, isu ulinu nin likara kitin Festus.
tadA mahAyAjakO yihUdIyAnAM pradhAnalOkAzca tasya samakSaM paulam apAvadanta|
3 Itirino Festus ku ati ayi asheu nin bulus, nworo ayicila ghe udu Urushelimma inan mologhe libau we.
bhavAn taM yirUzAlamam AnEtum AjnjApayatviti vinIya tE tasmAd anugrahaM vAnjchitavantaH|
4 Ama Festus kauwa nani Bulus kucin nari nanya Kaisariya, ame liti me ba kpinlu kikane.
yataH pathimadhyE gOpanEna paulaM hantuM tai rghAtakA niyuktAH| phISTa uttaraM dattavAn paulaH kaisariyAyAM sthAsyati punaralpadinAt param ahaM tatra yAsyAmi|
5 “Bara nani, alenge na iwasa isu,” aworo, “Iba duu nanghirik, asa na imon nnana, iba kifu ghe nin kulapi.”
tatastasya mAnuSasya yadi kazcid aparAdhastiSThati tarhi yuSmAkaM yE zaknuvanti tE mayA saha tatra gatvA tamapavadantu sa EtAM kathAM kathitavAn|
6 Na aso ayiri kulir sa likure, annya udu Ukaisariya, nin liyiri linbe aso kutet nwucu kidegen, ata idanin Bulus kiti me.
dazadivasEbhyO'dhikaM vilambya phISTastasmAt kaisariyAnagaraM gatvA parasmin divasE vicArAsana upadizya paulam AnEtum AjnjApayat|
7 Na ada duru, a Yahudawa unuzu Urushelima da yisina kupo me, ibelle kinu kanga na kidegen duku ba.
paulE samupasthitE sati yirUzAlamnagarAd AgatA yihUdIyalOkAstaM caturdizi saMvESTya tasya viruddhaM bahUn mahAdOSAn utthApitavantaH kintu tESAM kimapi pramANaM dAtuM na zaknuvantaH|
8 Bulus kusu liti me aworo, “Na kitene lisa na Yahudawa ba, a na kitene kutyi nlirag ba, ana kitene ugo Kaisar ba, anin nsu utanua.”
tataH paulaH svasmin uttaramidam uditavAn, yihUdIyAnAM vyavasthAyA mandirasya kaisarasya vA pratikUlaM kimapi karmma nAhaM kRtavAn|
9 Ame Festus dinin su ase uyinnu na Yahudawa, anin kauwa Bulus ku aworo, “Udinin su udoo Urushelima meng di wuso fi kidegen, kitene nile imone kikane?”
kintu phISTO yihUdIyAn santuSTAn karttum abhilaSan paulam abhASata tvaM kiM yirUzAlamaM gatvAsmin abhiyOgE mama sAkSAd vicAritO bhaviSyasi?
10 Bulus woro, “Meng yisin nbun kutet nwucu kidegen kaisar, kika na iba wussi kidegen. Na nna su Ayahudawa kulapi ba, nafo nafe yiru.
tataH paula uttaraM prOktavAn, yatra mama vicArO bhavituM yOgyaH kaisarasya tatra vicArAsana Eva samupasthitOsmi; ahaM yihUdIyAnAM kAmapi hAniM nAkArSam iti bhavAn yathArthatO vijAnAti|
11 Ko nin nwonu nna taan, nin woro andi nnasu imomon ile na ibatina ukul, na nnari nkuu ba, Bara nani andi na uvuruzu mine na imonari ba, na umong wa nakpai kiti mine ba. In yicila kiti Kaisar.”
kanjcidaparAdhaM kinjcana vadhArhaM karmma vA yadyaham akariSyaM tarhi prANahananadaNPamapi bhOktum udyatO'bhaviSyaM, kintu tE mama samapavAdaM kurvvanti sa yadi kalpitamAtrO bhavati tarhi tESAM karESu mAM samarpayituM kasyApyadhikArO nAsti, kaisarasya nikaTE mama vicArO bhavatu|
12 Kubi na Festus nlira nan na didia a kauwa, “Uyicila kitene kaisar; uba duu kitin kaisar.”
tadA phISTO mantribhiH sArddhaM saMmantrya paulAya kathitavAn, kaisarasya nikaTE kiM tava vicArO bhaviSyati? kaisarasya samIpaM gamiSyasi|
13 Nene na among ayiri nkata, ame uga Agaripa nin Banis da duru nanya Nkaisariya, isu lizzi kiti Festus.
kiyaddinEbhyaH param AgripparAjA barNIkI ca phISTaM sAkSAt karttuM kaisariyAnagaram Agatavantau|
14 Kubi na awadi kikane ayiri gbardang Festus durso uliru Bulus kiti ngowe, a woro, “Felix na suun umong kikane nafo unan licin.
tadA tau bahudinAni tatra sthitau tataH phISTastaM rAjAnaM paulasya kathAM vijnjApya kathayitum Arabhata paulanAmAnam EkaM bandi phIlikSO baddhaM saMsthApya gatavAn|
15 Kubi na nwanwandi nanyan Urushalima ago na Priest nin nakukune na Yahudawa da nin nliru kitene nnit une kiti nigh itiri ni nmolu ghe.
yirUzAlami mama sthitikAlE mahAyAjakO yihUdIyAnAM prAcInalOkAzca tam apOdya tamprati daNPAjnjAM prArthayanta|
16 Kiti nlel nkauwa nworu na alada nin na Romawa, inii unit nafo unit ulau, nin nani lenge na avuro ghe, bara anan kusu liti me.
tatOham ityuttaram avadaM yAvad apOditO janaH svApavAdakAn sAkSAt kRtvA svasmin yO'parAdha ArOpitastasya pratyuttaraM dAtuM suyOgaM na prApnOti, tAvatkAlaM kasyApi mAnuSasya prANanAzAjnjApanaM rOmilOkAnAM rIti rnahi|
17 Bara nani, kubi na ida ligowe, na nwa cicah ba, nin nkuiye nso kutet nwucu kidgen, ntaa idaa nin nite nanye.
tatastESvatrAgatESu parasmin divasE'ham avilambaM vicArAsana upavizya taM mAnuSam AnEtum AjnjApayam|
18 Kubi na ale na vuroge nfita, men yene nafo vat nile imon na ivuro ghe mun, di nin likara ba.
tadanantaraM tasyApavAdakA upasthAya yAdRzam ahaM cintitavAn tAdRzaM kanjcana mahApavAdaM nOtthApya
19 Nin nani, idinin nimomon ugang kitene nadini mine, kitene nimong Yesu ulenge na ann kuu, ulenge na Bulus dinsu a dinin lai.
svESAM matE tathA paulO yaM sajIvaM vadati tasmin yIzunAmani mRtajanE ca tasya viruddhaM kathitavantaH|
20 Na meng nyinno iyizari nbasu uleli uliru ba, men bellinghe, andi aba du Urushalima, idi wuso ghe kidegene kitene nile imone.
tatOhaM tAdRgvicArE saMzayAnaH san kathitavAn tvaM yirUzAlamaM gatvA kiM tatra vicAritO bhavitum icchasi?
21 bara kubi na iwa yicila Bulus ku idi ceo ghe kiti licin, bara ubellu ngo udia, men belle i ceo ghe, udu kubi kongo na mba tuu ninghe kiti Kaisar.”
tadA paulO mahArAjasya nikaTE vicAritO bhavituM prArthayata, tasmAd yAvatkAlaM taM kaisarasya samIpaM prESayituM na zaknOmi tAvatkAlaM tamatra sthApayitum AdiSTavAn|
22 Agarippa wa liru nin Festus, “Meng wang ba yitu nin su nlanza unit une.” Nin nkui” Festus woro “Una lanza ghe.”
tata AgrippaH phISTam uktavAn, ahamapi tasya mAnuSasya kathAM zrOtum abhilaSAmi| tadA phISTO vyAharat zvastadIyAM kathAM tvaM zrOSyasi|
23 Udu liyirin ndofine, Agarippa nin Banis ida nin ngonon kang, ida pira nanya kuyiye nin nasoja, nan nanit adidia kagbire, kubi na Festus nlirina ida nin Bulus kiti mine.
parasmin divasE AgrippO barNIkI ca mahAsamAgamaM kRtvA pradhAnavAhinIpatibhi rnagarasthapradhAnalOkaizca saha militvA rAjagRhamAgatya samupasthitau tadA phISTasyAjnjayA paula AnItO'bhavat|
24 Festus woro, “Ugo Agarippa, nin vat nanit alenge na idi kikane nanghinik, iyene unit ule, vat ngardang Nayahudiyawa na da seei kikane tutun, inani na lirin nin liwui, na iwa suun unit ule nin lai ba.
tadA phISTaH kathitavAn hE rAjan Agrippa hE upasthitAH sarvvE lOkA yirUzAlamnagarE yihUdIyalOkasamUhO yasmin mAnuSE mama samIpE nivEdanaM kRtvA prOccaiH kathAmimAM kathitavAn punaralpakAlamapi tasya jIvanaM nOcitaM tamEtaM mAnuSaM pazyata|
25 Meng na lanza na asu imon ile na ibatina ukul ba, ama bara na ana yicila kiti ngo, nmini di nworu ntuu ghe.
kintvESa janaH prANanAzarhaM kimapi karmma na kRtavAn ityajAnAM tathApi sa mahArAjasya sannidhau vicAritO bhavituM prArthayata tasmAt tasya samIpaM taM prESayituM matimakaravam|
26 Bara ndimun nimon ident ile na nba nyertinu ugo ba, unnere ntaa, nmini ndaa ninghe kiti mine, fe Ugo Agarippa, bara nnanse imomon gbardang na nba nyertinu kitene nshara ule.
kintu zrIyuktasya samIpam Etasmin kiM lEkhanIyam ityasya kasyacin nirNayasya na jAtatvAd Etasya vicArE sati yathAhaM lEkhituM kinjcana nizcitaM prApnOmi tadarthaM yuSmAkaM samakSaM vizESatO hE AgripparAja bhavataH samakSam Etam AnayE|
27 Bara uba so nafo usalin kpilizu, kiti nigh, ntuu nin nan licin, sa ubelle nimon ile na idin vuruzughe mun.”
yatO bandiprESaNasamayE tasyAbhiyOgasya kinjcidalEkhanam aham ayuktaM jAnAmi|

< Katwa Nono Katwa 25 >