< Katwa Nono Katwa 24 >

1 Na ayiri atat in kata, Ananiyas udya na Priest, among akune nin, nin mong una yirun liru lissame Teritullus, nya udu kite. Ale anite da nin vurun liru litin Bulus.
pa ncabhyo dinebhya. h para. m hanaaniiyanaamaa mahaayaajako. adhipate. h samak. sa. m paulasya praatikuulyena nivedayitu. m tartullanaamaana. m ka ncana vaktaara. m praaciinajanaa. m"sca sa"ngina. h k. rtvaa kaisariyaanagaram aagacchat|
2 Na Bulus in yissina in bun gumne, Teritullus tunna aghanan vurzughe in liru aworo ugumne, “Bara fe tidi nin lissosin limang; tutung ukpiluzung in bunfe in danin nimon icene in nmyen bit;
tata. h paule samaaniite sati tartullastasyaapavaadakathaa. m kathayitum aarabhata he mahaamahimaphiilik. sa bhavato vayam atinirvvighna. m kaala. m yaapayaamo bhavata. h pari. naamadar"sitayaa etadde"siiyaanaa. m bahuuni ma"ngalaani gha. titaani,
3 nani nin godo udya tikpana vat nin nimon ilenge na usu, Felix uniti udindya.
iti heto rvayamatik. rtaj naa. h santa. h sarvvatra sarvvadaa bhavato gu. naan gaayama. h|
4 Bara na ayedi in yissafi kang ba, indin potufi acara, lanzai baat nin kunene.
kintu bahubhi. h kathaabhi rbhavanta. m yena na vira njayaami tasmaad vinaye bhavaan banukampya madalpakathaa. m "s. r.notu|
5 Bara tikpaghe nin kulapin tizu na Yahudawa vat nanya nyii inari uduka. Amere udya nanan dortu kunan Nazeret.
e. sa mahaamaariisvaruupo naasaratiiyamatagraahisa. mghaatasya mukhyo bhuutvaa sarvvade"se. su sarvve. saa. m yihuudiiyaanaa. m raajadrohaacara. naprav. rtti. m janayatiityasmaabhi rni"scita. m|
6 Amani mala uti kutii inlira kudyawe facak; unare tinani kpaghe.
sa mandiramapi a"suci karttu. m ce. s.titavaan; iti kaara. naad vayam ena. m dh. rtvaa svavyavasthaanusaare. na vicaarayitu. m praavarttaamahi;
7 Amma ugo likume Lisiyas wa dak, a da kpalkinghe nin likara na cara bite.
kintu lu. siya. h sahasrasenaapatiraagatya balaad asmaaka. m karebhya ena. m g. rhiitvaa
8 Asa utiro Bulusku kitenen tipinpin tone, fewang manin yinnu imon irika na tidin bellu litime.”
etasyaapavaadakaan bhavata. h samiipam aagantum aaj naapayat| vaya. m yasmin tamapavaadaamo bhavataa padapavaadakathaayaa. m vicaaritaayaa. m satyaa. m sarvva. m v. rttaanta. m veditu. m "sak. syate|
9 A Yahudawe ligowe vat joro Bulus iworo, uliru ulele kidegenghari.
tato yihuudiiyaa api sviik. rtya kathitavanta e. saa kathaa pramaa. nam|
10 Ama na ugumne woro Bulus ku alirin, Bulus kawa, “Inyinno nwo fedi unan mawucuwucu nmyen mone inworsu, bara nani nin kibinayi kibo inma bell uliru litining.
adhipatau kathaa. m kathayitu. m paula. m pratii"ngita. m k. rtavati sa kathitavaan bhavaan bahuun vatsaraan yaavad etadde"sasya "saasana. m karotiiti vij naaya pratyuttara. m daatum ak. sobho. abhavam|
11 Use uyinnu in woro na isa kata ayiri likure nin naba ba nin duning u'Urushalima indi su usujada;
adya kevala. m dvaada"sa dinaani yaataani, aham aaraadhanaa. m karttu. m yiruu"saalamanagara. m gatavaan e. saa kathaa bhavataa j naatu. m "sakyate;
12 na inung wase mengku nanya kutii in lira kudywe, na meng wasu mayardang nin mong mine ba, tutung na meng na tulu ligozin nanit ba, na inansu nani kutii in lira kudywe ba, a na inna su nani nanya kagbri ba;
kintvibhe maa. m madhyemandira. m kenaapi saha vita. n.daa. m kurvvanta. m kutraapi bhajanabhavane nagare vaa lokaan kuprav. rtti. m janayantu. m na d. r.s. tavanta. h|
13 tutung na inung wasa durofi ulire na idin vuszi mung ba nene.
idaanii. m yasmin yasmin maam apavadante tasya kimapi pramaa. na. m daatu. m na "saknuvanti|
14 Ama meng yinna nbunfe nworu, kitene libauwe na inung din yiccu umon ubi, in loli libau lirumere ndin su Kutelle nacif ning katwa. Meng di lau nanya vat nimon ile na idin duka nin nana liru nin nuu Kutelle.
kintu bhavi. syadvaakyagranthe vyavasthaagranthe ca yaa yaa kathaa likhitaaste taasu sarvvaasu vi"svasya yanmatam ime vidharmma. m jaananti tanmataanusaare. naaha. m nijapit. rpuru. saa. naam ii"svaram aaraadhayaamiityaha. m bhavata. h samak. sam a"ngiikaromi|
15 Meng dinin yinnu urumere kiti Kutelle, nafo na ale anite din caa ndakin fituzu nanan kul, nan vat nanit alau nin nanan dinong;
dhaarmmikaa. naam adhaarmmikaa. naa nca pramiitalokaanaamevotthaana. m bhavi. syatiiti kathaamime sviikurvvanti tathaahamapi tasmin ii"svare pratyaa"saa. m karomi;
16 tutung nanya nile imon, ndi katwa nwo in yitta nin kibinayin sali nalapi nbun Kutelle nin nanit nanyan vat nimon.
ii"svarasya maanavaanaa nca samiipe yathaa nirdo. so bhavaami tadartha. m satata. m yatnavaan asmi|
17 Nene kimalin katu nakus gbardan inna dak nin bunnu udya a ufillu nikubu bara anit ning.
bahu. su vatsare. su gate. su svade"siiyalokaanaa. m nimitta. m daaniiyadravyaa. ni naivedyaani ca samaadaaya punaraagamana. m k. rtavaan|
18 Na nwa din sunani, among a Yahudawa in Asiya wasei nanya lidun kusu litining nanya kutii inlire, na nwa di nin ligozin sa ufiu nayi ba.
tatoha. m "suci rbhuutvaa lokaanaa. m samaagama. m kalaha. m vaa na kaaritavaan tathaapyaa"siyaade"siiyaa. h kiyanto yihudiiyalokaa madhyemandira. m maa. m dh. rtavanta. h|
19 Ale anite na idin bunfe, na ibellin imon irika na idumun kibinayi ninmi, adi idimun nimonimon.
mamopari yadi kaacidapavaadakathaasti tarhi bhavata. h samiipam upasthaaya te. saameva saak. syadaanam ucitam|
20 Sa na anit alele bellin utanu ule na inasei mun kubi ko nq nwq yissin kudaru na Yahudawe;
nocet puurvve mahaasabhaasthaanaa. m lokaanaa. m sannidhau mama da. n.daayamaanatvasamaye, ahamadya m. rtaanaamutthaane yu. smaabhi rvicaaritosmi,
21 andi na macas ile imon irume na nwa ghatin liwui nbelle kube na nwa yissin nbun mine, 'Ubelen fitu nanan kularita udi mawucuwucu kitimone.'”
te. saa. m madhye ti. s.thannaha. m yaamimaa. m kathaamuccai. h svare. na kathitavaan tadanyo mama kopi do. so. alabhyata na veti varam ete samupasthitalokaa vadantu|
22 Iwa bellu Felix ku gegeme kitene libauwe, bara nani ata a Yahudawe so ncaa. Aworo, “Vat kubi ko na Lasiya udya nasoje da unuzun Urushalima imanin wusu uliru mine.”
tadaa phiilik. sa etaa. m kathaa. m "srutvaa tanmatasya vi"se. sav. rttaanta. m vij naatu. m vicaara. m sthagita. m k. rtvaa kathitavaan lu. siye sahasrasenaapatau samaayaate sati yu. smaaka. m vicaaram aha. m ni. spaadayi. syaami|
23 Anin woro kusoje asu ucaa in Bulus, tutung na awayita gangang ba, yenje awa nazu adondon me nin bunghe sa uda lissughe.
anantara. m bandhana. m vinaa paula. m rak. situ. m tasya sevanaaya saak. saatkara. naaya vaa tadiiyaatmiiyabandhujanaan na vaarayitu nca "samasenaapatim aadi. s.tavaan|
24 Na ayiri baat in kata, Felix kpila nin Durisilla uwani me, kunan Jewess, anin to iyiccila Bulus ku, anin lanza kitime ubelle yinnu sa uyenu kitene Kristi Yesu.
alpadinaat para. m phiilik. so. adhipati rdru. sillaanaamnaa yihuudiiyayaa svabhaaryyayaa sahaagatya paulamaahuuya tasya mukhaat khrii. s.tadharmmasya v. rttaantam a"srau. siit|
25 Ama na Bulus lira ninghe kitene lissosin lilau, ukifu litin, nin dakin shara, fiu kpa Felix ku; anin kawa, “Can nene, asa nse kubi tutung inma yicculu fi.”
paulena nyaayasya parimitabhogasya caramavicaarasya ca kathaayaa. m kathitaayaa. m satyaa. m phiilik. sa. h kampamaana. h san vyaaharad idaanii. m yaahi, aham avakaa"sa. m praapya tvaam aahuusyaami|
26 Kubi kurum kone, awadin su Bulus ma ninghe ikurfu, unare asa to idak ninghe anin lira ninghe.
muktipraptyartha. m paulena mahya. m mudraadaasyante iti patyaa"saa. m k. rtvaa sa puna. h punastamaahuuya tena saaka. m kathopakathana. m k. rtavaan|
27 Ama na akusu aban kata, posiyus Fistus so ugumna kimal in Felix, Felix wadi ninsu ase useru kitin na Yahudawa, asuna Bulus ku alii ubun nanya tursu.
kintu vatsaradvayaat para. m parkiyaphii. s.ta phaalik. sasya pada. m praapte sati phiilik. so yihuudiiyaan santu. s.taan cikiir. san paula. m baddha. m sa. msthaapya gatavaan|

< Katwa Nono Katwa 24 >