< Katwa Nono Katwa 22 >

1 Bulus woro, “Akune na Yahudwa nan nuana ning, dinang atuf ilanza ile imon na nba bellu alenge na idin vurzi nliru nene!”
he pit. rga. naa he bhraat. rga. naa. h, idaanii. m mama nivedane samavadhatta|
2 Na ligozin nanite lanza Bulus nlirina nin lilem in Ibranaci, ita tik, itunna nlazughe. Bulus nin woro nani,
tadaa sa ibriiyabhaa. sayaa kathaa. m kathayatiiti "srutvaa sarvve lokaa atiiva ni. h"sabdaa santo. ati. s.than|
3 “Meng wang ku Ibraniyawa, nafo anunghe. Iwa marue kipin Tarsus, nanya kusarin Sisiliya, Ama nna kunjo kikane in Urshalima. A ndutu gono, iwa yinnin ti duka to na Musa wani an kabite ku. Gamaliyari wadi unan dursuzui. Nwa dortu ti duka tone bara na nwadi nin su ndortu uliru Kutelle, meng tutung yiru anung vat wang din dortun toni ti duke.
pa"scaat so. akathayad aha. m yihuudiiya iti ni"scaya. h kilikiyaade"sasya taar. sanagara. m mama janmabhuumi. h, etannagariiyasya gamiliiyelanaamno. adhyaapakasya "si. syo bhuutvaa puurvvapuru. saa. naa. m vidhivyavasthaanusaare. na sampuur. naruupe. na "sik. sito. abhavam idaaniintanaa yuuya. m yaad. r"saa bhavatha taad. r"so. ahamapii"svarasevaayaam udyogii jaata. h|
4 Unare wati meng fo kidowo nkpazu nalenge na iyinna nin kadura Kutelle kitenen Yesu. Nwa pisuru tibau nmolsu nani. Vat kubi ko na nse nalilime sa awani alenge na yinna nin kadure, asa nta ito nani kilari licin.
matametad dvi. s.tvaa tadgraahinaariipuru. saan kaaraayaa. m baddhvaa te. saa. m praa. nanaa"saparyyantaa. m vipak. sataam akaravam|
5 Udya na Prieste wa yiru nani, nanere wang inung anit alenge na iwadi nanya kudaru kudya na Yahudawa wa yiru. Iwa ni iyerte ndomun kiti nuana mine a Yahudawa na iwa di kipin in Damaskus. Mani ma yerte wa ni likara nwo ndo kikane nkifo kogha ku na ayinna nin Yesu. Asa nkifo nani, nnin yauna nani nafo acin udu Urushalima, inin di funuan.
mahaayaajaka. h sabhaasada. h praaciinalokaa"sca mamaitasyaa. h kathaayaa. h pramaa. na. m daatu. m "saknuvanti, yasmaat te. saa. m samiipaad damme. sakanagaranivaasibhraat. rga. naartham aaj naapatraa. ni g. rhiitvaa ye tatra sthitaastaan da. n.dayitu. m yiruu"saalamam aanayanaartha. m damme. sakanagara. m gatosmi|
6 Inin nya udu u Damaskos. Na nda kupopo Ndamaskus, kubi nikoro likure nin naba nwui, nmong nkanang tunna minuzu kitene susut ninmi.
kintu gacchan tannagarasya samiipa. m praaptavaan tadaa dvitiiyapraharavelaayaa. m satyaam akasmaad gaga. naannirgatya mahatii diipti rmama caturdi"si prakaa"sitavatii|
7 Nkanaghe wadii kang ntunna ndeu kutiin. Ntunna nlanzaa liwui nmong din liru ninmi piit kitene kani, adin du, 'Shawulu! Shawulu! iyaghari nta udin yoyi?'
tato mayi bhuumau patite sati, he "saula he "saula kuto maa. m taa. dayasi? maamprati bhaa. sita etaad. r"sa eko ravopi mayaa "sruta. h|
8 In kawaghe, 'Feghari Cikilari?' A worei, 'Menghari Yesu un Nazeret, ulenge na udin yoghe.'
tadaaha. m pratyavada. m, he prabhe ko bhavaan? tata. h so. avaadiit ya. m tva. m taa. dayasi sa naasaratiiyo yii"suraha. m|
9 Anit ale na iwa di nin mi yene nkananghe, ama na ilanza imon ilenge na liwuye wadin belle ba.
mama sa"ngino lokaastaa. m diipti. m d. r.s. tvaa bhiya. m praaptaa. h, kintu maampratyudita. m tadvaakya. m te naabudhyanta|
10 Meng tirino, 'Iyaghari udi ninsu nsufi Cikilari?' Cikilare worei, 'Fita upiru nanyan Damaskus. Umong unit di kikane na ama bellin fi vat imon ilenge na uma su.'
tata. h para. m p. r.s. tavaanaha. m, he prabho mayaa ki. m karttavya. m? tata. h prabhurakathayat, utthaaya damme. sakanagara. m yaahi tvayaa yadyat karttavya. m niruupitamaaste tat tatra tva. m j naapayi. syase|
11 Nkanang mone wadi kang na nkuru yene kiti ba, nkanang wati iduu. Inung anite naa iwa di nin mi kifo ucara ning inin wonu udu nanyan Daskuse.
anantara. m tasyaa. h kharataradiipte. h kaara. naat kimapi na d. r.s. tvaa sa"ngiga. nena dh. rtahasta. h san damme. sakanagara. m vrajitavaan|
12 Umong unit na lissame wadi Hananiyas da nda yeni. Ame unitari na awadin lanzu fiu Kutelle nin dortu tiduka na Yahudawa. Vat a Yahudawa na iwa sosin Damaskuse belle imon icine kitene me.
tannagaranivaasinaa. m sarvve. saa. m yihuudiiyaanaa. m maanyo vyavasthaanusaare. na bhakta"sca hanaaniiyanaamaa maanava eko
13 Ada adayissina kupo ning anin woro, 'udondon ning Shawulu, 'tunna nyenju tutung!' Ntunna yenju, nyeneghe ayissin kupo ning.
mama sannidhim etya ti. s.than akathayat, he bhraata. h "saula sud. r.s. ti rbhava tasmin da. n.de. aha. m samyak ta. m d. r.s. tavaan|
14 Atunna aworoi: 'Kutelle kurika nati dighe nsujada, a kurika na acif bite na sughe usujada na fere fi amanin dursu fi imon ile naa adi nin su usu.
tata. h sa mahya. m kathitavaan yathaa tvam ii"svarasyaabhipraaya. m vetsi tasya "suddhasattvajanasya dar"sana. m praapya tasya "sriimukhasya vaakya. m "s. r.no. si tannimittam asmaaka. m puurvvapuru. saa. naam ii"svarastvaa. m manoniita. m k. rtavaana. m|
15 A dursofi unan katwa kalau warum, Yesu Umasiya, Uminin kuru ulanzaghe din liru litime.
yato yadyad adraak. siira"srau. sii"sca sarvve. saa. m maanavaanaa. m samiipe tva. m te. saa. m saak. sii bhavi. syasi|
16 Bara nani nene yenje uwa molu kubi? Fita nshitinfi nmyen ushitinu ulau, unin su nlira nanya lissan Yesu Cikilari utiringhe akusufi alapi fe!'”
ataeva kuto vilambase? prabho rnaamnaa praarthya nijapaapaprak. saalanaartha. m majjanaaya samutti. s.tha|
17 Na nkpilla Urushalima. Nlonliri ndo kutii nlira kudya, ntunna nlira, na nwadi nanyan lire kikane, nse litining nanya namoro.
tata. h para. m yiruu"saalamnagara. m pratyaagatya mandire. aham ekadaa praarthaye, tasmin samaye. aham abhibhuuta. h san prabhuu. m saak. saat pa"syan,
18 Cikilare lirina ninmi, aworoi, 'Yenje uwa so kiti kane! Suna Urushalima nene, bara anite kikane mayinnu nin nimon ile na uma bellu nani liti nighe ba!'
tva. m tvarayaa yiruu"saalama. h prati. s.thasva yato lokaamayi tava saak. sya. m na grahii. syanti, maampratyudita. m tasyeda. m vaakyam a"srau. sam|
19 Ama meng woroghe, ' Cikilari, iyiru nwo meng nacinu atii nlira adidya kang in pizuru nalenge na iyinna ninfi. Alenge na nse iyinna ninfi, meng wati itiza nani nilari licin, in wadin fonani wang.
tatoha. m pratyavaadi. sam he prabho pratibhajanabhavana. m tvayi vi"svaasino lokaan baddhvaa prah. rtavaan,
20 Idin lizinu nin kubi ko na iwa molu kucin fe Istifanus, meng wayissin kite ndin yenjee nkuru na nani uyinu ning kitene nimon ile na iwadin sue. Meng tutung wang wadi nca nimoon ilenge na anan molume wa kala iceo kusari kurum!'
tathaa tava saak. si. na. h stiphaanasya raktapaatanasamaye tasya vinaa"sa. m sammanya sannidhau ti. s.than hant. rlokaanaa. m vaasaa. msi rak. sitavaan, etat te vidu. h|
21 Ama Cikilare woroi, 'Kayi, yenje uwa so kiti kane! Suna Urushalima, bara meng matufi piit nin kiti kane udu kiti namon anit, na idi a Yahudawa ba!'”
tata. h so. akathayat prati. s.thasva tvaa. m duurasthabhinnade"siiyaanaa. m samiipa. m pre. sayi. sye|
22 Anite wadin lanzu Bulus ku nlire se na iwa lanza Cikilarin toghe kiti namong anit. Itunna ighanan jartuzu, “Molonghe! Na acaun uso nin lai tutung ba!”
tadaa lokaa etaavatparyyantaa. m tadiiyaa. m kathaa. m "srutvaa proccairakathayan, ena. m bhuuma. n.dalaad duuriikuruta, etaad. r"sajanasya jiivana. m nocitam|
23 Na iwa di nanya jaartuze, ikalza altuk kitene mine inin fizza lidau kitene kani, uleli ute din durru tinanayi mine.
ityuccai. h kathayitvaa vasanaani parityajya gaga. na. m prati dhuuliirak. sipan
24 Udya mine tunna ata iyaun Bulus ku iteghe nanya kilari licin. Aworo nani ikpizu Bulus ku anan belle imon ile na ata inanza a Yahudawa ayi kang nani.
tata. h sahasrasenaapati. h paula. m durgaabhyantara netu. m samaadi"sat| etasya pratikuulaa. h santo lokaa. h kinnimittam etaavaduccai. hsvaram akurvvan, etad vettu. m ta. m ka"sayaa prah. rtya tasya pariik. saa. m karttumaadi"sat|
25 Inin tunna inakpa acara me itereghe nnunwo ikpizughe kimal me. Ama Bulus belle kusoja kupome, “Uma patilunu uduka andi ukpizai, kunan Rumawa, urika na umong nsa do ninghe kilarin shara akpaghe nin kulapi ba!”
padaataya"scarmmanirmmitarajjubhistasya bandhana. m karttumudyataastaastadaanii. m paula. h sammukhasthita. m "satasenaapatim uktavaan da. n.daaj naayaam apraaptaayaa. m ki. m romiloka. m praharttu. m yu. smaakam adhikaarosti?
26 Na kusoje nlanza nani, ado kitin dya mine adi bellinghe. Aworo ndya nasoje, “Ule unite kunan Rumawari! Iyiru dai na uwasa utanari ti kpizoghe ba!”
enaa. m kathaa. m "srutvaa sa sahasrasenaapate. h sannidhi. m gatvaa taa. m vaarttaamavadat sa romiloka etasmaat saavadhaana. h san karmma kuru|
27 Udya nasoje da ada woroghe, “Belli, fe kunan Rumawari?” Bulus woroghe “e-e.”
tasmaat sahasrasenaapati rgatvaa tamapraak. siit tva. m ki. m romiloka. h? iti maa. m bruuhi| so. akathayat satyam|
28 Udya nasoje kawaghe aworo, “meng se nin nikufun gbardanghari inase uso kunan Rumawa.” Bulus woroghe, “Meng kumat in Rumawari.”
tata. h sahasrasenaapati. h kathitavaan bahudravi. na. m dattvaaha. m tat paurasakhya. m praaptavaan; kintu paula. h kathitavaan aha. m janunaa tat praapto. asmi|
29 Anit ale na iwa cinu udun tirighe tipinpin tunna isughe deidei. Ame udya nadidya nasoje wang fiu wa kifoghe, kube na awal anza Bulus kunan Rumawari, bara na ame wa terughe.
ittha. m sati ye prahaare. na ta. m pariik. situ. m samudyataa aasan te tasya samiipaat praati. s.thanta; sahasrasenaapatista. m romiloka. m vij naaya svaya. m yat tasya bandhanam akaar. siit tatkaara. naad abibhet|
30 Ukurtunun nkuye, udya nasoje wadi nin su alanza kidegen nvurzun liru ule na a Yahudawe dumun' kitenen Bulus. Bara nani abuku time, anin ta udya na Prieste nin vat kudaru me izuro. Anin da nin Bulus aceughe in kitik mine.
yihuudiiyalokaa. h paula. m kuto. apavadante tasya v. rttaanta. m j naatu. m vaa nchan sahasrasenaapati. h pare. ahani paula. m bandhanaat mocayitvaa pradhaanayaajakaan mahaasabhaayaa. h sarvvalokaa"sca samupasthaatum aadi"sya te. saa. m sannidhau paulam avarohya sthaapitavaan|

< Katwa Nono Katwa 22 >