< Katwa Nono Katwa 22 >

1 Bulus woro, “Akune na Yahudwa nan nuana ning, dinang atuf ilanza ile imon na nba bellu alenge na idin vurzi nliru nene!”
he pitRgaNA he bhrAtRgaNAH, idAnIM mama nivedane samavadhatta|
2 Na ligozin nanite lanza Bulus nlirina nin lilem in Ibranaci, ita tik, itunna nlazughe. Bulus nin woro nani,
tadA sa ibrIyabhASayA kathAM kathayatIti zrutvA sarvve lokA atIva niHzabdA santo'tiSThan|
3 “Meng wang ku Ibraniyawa, nafo anunghe. Iwa marue kipin Tarsus, nanya kusarin Sisiliya, Ama nna kunjo kikane in Urshalima. A ndutu gono, iwa yinnin ti duka to na Musa wani an kabite ku. Gamaliyari wadi unan dursuzui. Nwa dortu ti duka tone bara na nwadi nin su ndortu uliru Kutelle, meng tutung yiru anung vat wang din dortun toni ti duke.
pazcAt so'kathayad ahaM yihUdIya iti nizcayaH kilikiyAdezasya tArSanagaraM mama janmabhUmiH, etannagarIyasya gamilIyelanAmno'dhyApakasya ziSyo bhUtvA pUrvvapuruSANAM vidhivyavasthAnusAreNa sampUrNarUpeNa zikSito'bhavam idAnIntanA yUyaM yAdRzA bhavatha tAdRzo'hamapIzvarasevAyAm udyogI jAtaH|
4 Unare wati meng fo kidowo nkpazu nalenge na iyinna nin kadura Kutelle kitenen Yesu. Nwa pisuru tibau nmolsu nani. Vat kubi ko na nse nalilime sa awani alenge na yinna nin kadure, asa nta ito nani kilari licin.
matametad dviSTvA tadgrAhinArIpuruSAn kArAyAM baddhvA teSAM prANanAzaparyyantAM vipakSatAm akaravam|
5 Udya na Prieste wa yiru nani, nanere wang inung anit alenge na iwadi nanya kudaru kudya na Yahudawa wa yiru. Iwa ni iyerte ndomun kiti nuana mine a Yahudawa na iwa di kipin in Damaskus. Mani ma yerte wa ni likara nwo ndo kikane nkifo kogha ku na ayinna nin Yesu. Asa nkifo nani, nnin yauna nani nafo acin udu Urushalima, inin di funuan.
mahAyAjakaH sabhAsadaH prAcInalokAzca mamaitasyAH kathAyAH pramANaM dAtuM zaknuvanti, yasmAt teSAM samIpAd dammeSakanagaranivAsibhrAtRgaNArtham AjJApatrANi gRhItvA ye tatra sthitAstAn daNDayituM yirUzAlamam AnayanArthaM dammeSakanagaraM gatosmi|
6 Inin nya udu u Damaskos. Na nda kupopo Ndamaskus, kubi nikoro likure nin naba nwui, nmong nkanang tunna minuzu kitene susut ninmi.
kintu gacchan tannagarasya samIpaM prAptavAn tadA dvitIyapraharavelAyAM satyAm akasmAd gagaNAnnirgatya mahatI dIpti rmama caturdizi prakAzitavatI|
7 Nkanaghe wadii kang ntunna ndeu kutiin. Ntunna nlanzaa liwui nmong din liru ninmi piit kitene kani, adin du, 'Shawulu! Shawulu! iyaghari nta udin yoyi?'
tato mayi bhUmau patite sati, he zaula he zaula kuto mAM tADayasi? mAmprati bhASita etAdRza eko ravopi mayA zrutaH|
8 In kawaghe, 'Feghari Cikilari?' A worei, 'Menghari Yesu un Nazeret, ulenge na udin yoghe.'
tadAhaM pratyavadaM, he prabhe ko bhavAn? tataH so'vAdIt yaM tvaM tADayasi sa nAsaratIyo yIzurahaM|
9 Anit ale na iwa di nin mi yene nkananghe, ama na ilanza imon ilenge na liwuye wadin belle ba.
mama saGgino lokAstAM dIptiM dRSTvA bhiyaM prAptAH, kintu mAmpratyuditaM tadvAkyaM te nAbudhyanta|
10 Meng tirino, 'Iyaghari udi ninsu nsufi Cikilari?' Cikilare worei, 'Fita upiru nanyan Damaskus. Umong unit di kikane na ama bellin fi vat imon ilenge na uma su.'
tataH paraM pRSTavAnahaM, he prabho mayA kiM karttavyaM? tataH prabhurakathayat, utthAya dammeSakanagaraM yAhi tvayA yadyat karttavyaM nirUpitamAste tat tatra tvaM jJApayiSyase|
11 Nkanang mone wadi kang na nkuru yene kiti ba, nkanang wati iduu. Inung anite naa iwa di nin mi kifo ucara ning inin wonu udu nanyan Daskuse.
anantaraM tasyAH kharataradIpteH kAraNAt kimapi na dRSTvA saGgigaNena dhRtahastaH san dammeSakanagaraM vrajitavAn|
12 Umong unit na lissame wadi Hananiyas da nda yeni. Ame unitari na awadin lanzu fiu Kutelle nin dortu tiduka na Yahudawa. Vat a Yahudawa na iwa sosin Damaskuse belle imon icine kitene me.
tannagaranivAsinAM sarvveSAM yihUdIyAnAM mAnyo vyavasthAnusAreNa bhaktazca hanAnIyanAmA mAnava eko
13 Ada adayissina kupo ning anin woro, 'udondon ning Shawulu, 'tunna nyenju tutung!' Ntunna yenju, nyeneghe ayissin kupo ning.
mama sannidhim etya tiSThan akathayat, he bhrAtaH zaula sudRSTi rbhava tasmin daNDe'haM samyak taM dRSTavAn|
14 Atunna aworoi: 'Kutelle kurika nati dighe nsujada, a kurika na acif bite na sughe usujada na fere fi amanin dursu fi imon ile naa adi nin su usu.
tataH sa mahyaM kathitavAn yathA tvam IzvarasyAbhiprAyaM vetsi tasya zuddhasattvajanasya darzanaM prApya tasya zrImukhasya vAkyaM zRNoSi tannimittam asmAkaM pUrvvapuruSANAm IzvarastvAM manonItaM kRtavAnaM|
15 A dursofi unan katwa kalau warum, Yesu Umasiya, Uminin kuru ulanzaghe din liru litime.
yato yadyad adrAkSIrazrauSIzca sarvveSAM mAnavAnAM samIpe tvaM teSAM sAkSI bhaviSyasi|
16 Bara nani nene yenje uwa molu kubi? Fita nshitinfi nmyen ushitinu ulau, unin su nlira nanya lissan Yesu Cikilari utiringhe akusufi alapi fe!'”
ataeva kuto vilambase? prabho rnAmnA prArthya nijapApaprakSAlanArthaM majjanAya samuttiSTha|
17 Na nkpilla Urushalima. Nlonliri ndo kutii nlira kudya, ntunna nlira, na nwadi nanyan lire kikane, nse litining nanya namoro.
tataH paraM yirUzAlamnagaraM pratyAgatya mandire'ham ekadA prArthaye, tasmin samaye'ham abhibhUtaH san prabhUM sAkSAt pazyan,
18 Cikilare lirina ninmi, aworoi, 'Yenje uwa so kiti kane! Suna Urushalima nene, bara anite kikane mayinnu nin nimon ile na uma bellu nani liti nighe ba!'
tvaM tvarayA yirUzAlamaH pratiSThasva yato lokAmayi tava sAkSyaM na grahISyanti, mAmpratyuditaM tasyedaM vAkyam azrauSam|
19 Ama meng woroghe, ' Cikilari, iyiru nwo meng nacinu atii nlira adidya kang in pizuru nalenge na iyinna ninfi. Alenge na nse iyinna ninfi, meng wati itiza nani nilari licin, in wadin fonani wang.
tatohaM pratyavAdiSam he prabho pratibhajanabhavanaM tvayi vizvAsino lokAn baddhvA prahRtavAn,
20 Idin lizinu nin kubi ko na iwa molu kucin fe Istifanus, meng wayissin kite ndin yenjee nkuru na nani uyinu ning kitene nimon ile na iwadin sue. Meng tutung wang wadi nca nimoon ilenge na anan molume wa kala iceo kusari kurum!'
tathA tava sAkSiNaH stiphAnasya raktapAtanasamaye tasya vinAzaM sammanya sannidhau tiSThan hantRlokAnAM vAsAMsi rakSitavAn, etat te viduH|
21 Ama Cikilare woroi, 'Kayi, yenje uwa so kiti kane! Suna Urushalima, bara meng matufi piit nin kiti kane udu kiti namon anit, na idi a Yahudawa ba!'”
tataH so'kathayat pratiSThasva tvAM dUrasthabhinnadezIyAnAM samIpaM preSayiSye|
22 Anite wadin lanzu Bulus ku nlire se na iwa lanza Cikilarin toghe kiti namong anit. Itunna ighanan jartuzu, “Molonghe! Na acaun uso nin lai tutung ba!”
tadA lokA etAvatparyyantAM tadIyAM kathAM zrutvA proccairakathayan, enaM bhUmaNDalAd dUrIkuruta, etAdRzajanasya jIvanaM nocitam|
23 Na iwa di nanya jaartuze, ikalza altuk kitene mine inin fizza lidau kitene kani, uleli ute din durru tinanayi mine.
ityuccaiH kathayitvA vasanAni parityajya gagaNaM prati dhUlIrakSipan
24 Udya mine tunna ata iyaun Bulus ku iteghe nanya kilari licin. Aworo nani ikpizu Bulus ku anan belle imon ile na ata inanza a Yahudawa ayi kang nani.
tataH sahasrasenApatiH paulaM durgAbhyantara netuM samAdizat| etasya pratikUlAH santo lokAH kinnimittam etAvaduccaiHsvaram akurvvan, etad vettuM taM kazayA prahRtya tasya parIkSAM karttumAdizat|
25 Inin tunna inakpa acara me itereghe nnunwo ikpizughe kimal me. Ama Bulus belle kusoja kupome, “Uma patilunu uduka andi ukpizai, kunan Rumawa, urika na umong nsa do ninghe kilarin shara akpaghe nin kulapi ba!”
padAtayazcarmmanirmmitarajjubhistasya bandhanaM karttumudyatAstAstadAnIM paulaH sammukhasthitaM zatasenApatim uktavAn daNDAjJAyAm aprAptAyAM kiM romilokaM praharttuM yuSmAkam adhikArosti?
26 Na kusoje nlanza nani, ado kitin dya mine adi bellinghe. Aworo ndya nasoje, “Ule unite kunan Rumawari! Iyiru dai na uwasa utanari ti kpizoghe ba!”
enAM kathAM zrutvA sa sahasrasenApateH sannidhiM gatvA tAM vArttAmavadat sa romiloka etasmAt sAvadhAnaH san karmma kuru|
27 Udya nasoje da ada woroghe, “Belli, fe kunan Rumawari?” Bulus woroghe “e-e.”
tasmAt sahasrasenApati rgatvA tamaprAkSIt tvaM kiM romilokaH? iti mAM brUhi| so'kathayat satyam|
28 Udya nasoje kawaghe aworo, “meng se nin nikufun gbardanghari inase uso kunan Rumawa.” Bulus woroghe, “Meng kumat in Rumawari.”
tataH sahasrasenApatiH kathitavAn bahudraviNaM dattvAhaM tat paurasakhyaM prAptavAn; kintu paulaH kathitavAn ahaM janunA tat prApto'smi|
29 Anit ale na iwa cinu udun tirighe tipinpin tunna isughe deidei. Ame udya nadidya nasoje wang fiu wa kifoghe, kube na awal anza Bulus kunan Rumawari, bara na ame wa terughe.
itthaM sati ye prahAreNa taM parIkSituM samudyatA Asan te tasya samIpAt prAtiSThanta; sahasrasenApatistaM romilokaM vijJAya svayaM yat tasya bandhanam akArSIt tatkAraNAd abibhet|
30 Ukurtunun nkuye, udya nasoje wadi nin su alanza kidegen nvurzun liru ule na a Yahudawe dumun' kitenen Bulus. Bara nani abuku time, anin ta udya na Prieste nin vat kudaru me izuro. Anin da nin Bulus aceughe in kitik mine.
yihUdIyalokAH paulaM kuto'pavadante tasya vRttAntaM jJAtuM vAJchan sahasrasenApatiH pare'hani paulaM bandhanAt mocayitvA pradhAnayAjakAn mahAsabhAyAH sarvvalokAzca samupasthAtum Adizya teSAM sannidhau paulam avarohya sthApitavAn|

< Katwa Nono Katwa 22 >