< Katwa Nono Katwa 19 >

1 Na Apolos wadi korint, Bulus cino Firiziya nin Galantiya anin kata udu u Asia, amini wa kwilin udu Efisus. Anin zuro nin namong i woroghe inin ma anan yinusauyenuri.
karinthanagara aapallasa. h sthitikaale paula uttaraprade"sairaagacchan iphi. sanagaram upasthitavaan| tatra katipaya"si. syaan saak. sat praapya taan ap. rcchat,
2 Atirino nani, “Inaseru Ufunu Ulau kubi kona ina yinin nin liru Kutellẹ? Inanin wa kwanghe iworo natina seru ba. Na tina lanza Ufunu Ulau ba”
yuuya. m vi"svasya pavitramaatmaana. m praaptaa na vaa? tataste pratyavadan pavitra aatmaa diiyate ityasmaabhi. h "srutamapi nahi|
3 Bulus tirino, “Na iwa shintin minu ushitunu ulauwe, iyaghari iwa yinin?” Inanin wa belinghe,”Tina yinin nin ilemon na Yohana unan su baptiszima na dursuzo”
tadaa saa. avadat tarhi yuuya. m kena majjitaa abhavata? te. akathayan yohano majjanena|
4 Bulus woro(belle), “Yohana na sulsun(baptizpsima) anit alena ina chinu matiza ma nanzan. Amini wa belin anite i yinin nin lena ama dak amini na malin da ninkidun uleli unite amare wa di Yesu.”
tadaa paula uktavaan ita. h para. m ya upasthaasyati tasmin arthata yii"sukhrii. s.te vi"svasitavyamityuktvaa yohan mana. hparivarttanasuucakena majjanena jale lokaan amajjayat|
5 Na anit ane lanza, inani wa su nanin ushitunu nmyen nanya lissan Cikilari Yesu.
taad. r"sii. m kathaa. m "srutvaa te prabho ryii"sukhrii. s.tasya naamnaa majjitaa abhavan|
6 Na isunani, Bulus tarda acarame kitene nati mine, likara Nruhu Ulau tolo nati mine. Uruhu Ulau nanani likara liru nin ton tilem to na inayiruba, inani tutung wa bellu kadura kanga na Uruhu Ulauwe wa belle nanin.
tata. h paulena te. saa. m gaatre. su kare. arpite te. saamupari pavitra aatmaavaruu. dhavaan, tasmaat te naanaade"siiyaa bhaa. saa bhavi. syatkathaa"sca kathitavanta. h|
7 Iwadi anit likure nin nan waba na Bulus wa shintin nani nmyen (Ubaptisima) isere Uruhu Ulau.
te praaye. na dvaada"sajanaa aasan|
8 Tipui titat wa kata, Bulus pira kitin zursu na Yahudawa nanya Afisus ko ayame Asabbat a dursuzo nani nin risu nani kitenen Yesu nin yizari Kutellẹ ma dursu litime amere Ugo.
paulo bhajanabhavana. m gatvaa praaye. na maasatrayam ii"svarasya raajyasya vicaara. m k. rtvaa lokaan pravartya saahasena kathaamakathayat|
9 Na among a Yahudawa wa yinin nin kadure ba, na iwa di ninsu ilanza tutung ba. Inani wa yitan gwondulu nbellu nimong inanzan kitene nimon ile na Bulus wadi dursuzu nani. Bara nanin Bulus cino nanin ayira anan bi ninghe idi zuro kitin zursun Tiranus.
kintu ka. thinaanta. hkara. natvaat kiyanto janaa na vi"svasya sarvve. saa. m samak. sam etatpathasya nindaa. m karttu. m prav. rttaa. h, ata. h paulaste. saa. m samiipaat prasthaaya "si. syaga. na. m p. rthakk. rtvaa pratyaha. m turaannanaamna. h kasyacit janasya paa. tha"saalaayaa. m vicaara. m k. rtavaan|
10 Bulus tah akus aba ndursuzu nanite kikane. Nanya nani, ngbardang na Yahudawa ni nalege na iwadi a Yahudawaba, arika na iwa sosin nanya kusarin Asiya inin lanza kadura kitenen Cikilari Yesu.
ittha. m vatsaradvaya. m gata. m tasmaad aa"siyaade"sanivaasina. h sarvve yihuudiiyaa anyade"siiyalokaa"sca prabho ryii"so. h kathaam a"srau. san|
11 Kutellẹ tutung wa ni Bulus ku likara su nimong izikiki.
paulena ca ii"svara etaad. r"saanyadbhutaani karmmaa. ni k. rtavaan
12 Alena iwa dinin tikonu na ise udak kitin Bulus ba, vat kupori ko na Bulus ndudo, asa iyira idi tarda kitenen nan konu, iba shinu uruhu unanzanghe sun nani.
yat paridheye gaatramaarjanavastre vaa tasya dehaat pii. ditalokaanaam samiipam aaniite te niraamayaa jaataa apavitraa bhuutaa"sca tebhyo bahirgatavanta. h|
13 Kikane tutung among a Yahudawa wadi diku na iwacinu nigbiri nigbiri, inanin wa ko tiruhu tinanzanghe nanya nani nite. Among a Yahudawa wa belu tiruhu tinanzanghe nuzun nanya nanite inin din bellu, “Indin bellu minu nuzun nanya likaran Cikilari Yesu, ulena Bulus na dursuzo nari kiteneme!”
tadaa de"saa. tanakaari. na. h kiyanto yihuudiiyaa bhuutaapasaari. no bhuutagrastanokaanaa. m sannidhau prabhe ryii"so rnaama japtvaa vaakyamidam avadan, yasya kathaa. m paula. h pracaarayati tasya yii"so rnaamnaa yu. smaan aaj naapayaama. h|
14 Iwadi anit kuzora katwa kane. Asaun nmong unitari lissame wadi Sikava, ku Yahudawa, ulena awadin yiccu litime udya na prist.
skivanaamno yihuudiiyaanaa. m pradhaanayaajakasya saptabhi. h puttaistathaa k. rte sati
15 Nlonliri ileo ubun kata kane, uruhu unanzanghe nari unuzu kitin nute. Uruhu unanzan woro nanin,”In yiru Yesu ku, nyiro Bulus ku, tutun na umong nani likara ida ti imong imong ba!”
ka"scid apavitro bhuuta. h pratyuditavaan, yii"su. m jaanaami paula nca paricinomi kintu ke yuuya. m?
16 Nin belu nanin, kwak unit ulena awa dinin uruhu unazanghe tinna ayina adeu kitenen na saun Sikeve. Amini wa fọ nanin kap a lanza nanin ukule. Anin wa jarza nani imon. Ilanza fiu itina inuzu kilare icoo.
ityuktvaa sopavitrabhuutagrasto manu. syo lampha. m k. rtvaa te. saamupari patitvaa balena taan jitavaan, tasmaatte nagnaa. h k. sataa"ngaa"sca santastasmaad gehaat palaayanta|
17 Kap nanit alena iwa sosin nan nya Ephisus, vat a Yahudawa nin nalena a Yahudawa iwa lanza ulemone. Imini wa tinna ilaza fiu bar unit ulena ufunu unanzan wa di nan nya me awa dinin likara kan. nin kubi kurume, iwa zazin lisa Ugo Isa.
saa vaag iphi. sanagaranivaasinasa. m sarvve. saa. m yihuudiiyaanaa. m bhinnade"siiyaanaa. m lokaanaa nca "sravogocariibhuutaa; tata. h sarvve bhaya. m gataa. h prabho ryii"so rnaamno ya"so. avarddhata|
18 Nan nya kubi kone, among anan yinnusauyenu iwa latisze, anan yinusauyenu gbardan benle ilemong inanzan na idin suzu.
ye. saamaneke. saa. m lokaanaa. m pratiitirajaayata ta aagatya svai. h k. rtaa. h kriyaa. h prakaa"saruupe. naa"ngiik. rtavanta. h|
19 Among anite na iwa di anidibere tina inutuzuno umon kata mine itinna i juju kika na koghe mayen. Dana anit munu ikurfun ilena imong zuzu nikulume ikurfun duru amui akuta atau.
bahavo maayaakarmmakaari. na. h svasvagranthaan aaniiya raa"siik. rtya sarvve. saa. m samak. sam adaahayan, tato ga. nanaa. m k. rtvaabudhyanta pa ncaayutaruupyamudraamuulyapustakaani dagdhaani|
20 Nan nya nanin, anit gbardan lanza tipipin kitenen Ugo Isa inanin wa yininsauyenu.
ittha. m prabho. h kathaa sarvvade"sa. m vyaapya prabalaa jaataa|
21 Unuzu kidun Bulus mala katame nan nya ifisus, Ufunu Ulau yira ghe ayinin udu Urshalima, tutun nin funu a pira kusarin Macidonia nin Achaia anan yene anan yinusauyenu. Bulus woro, “Nin kidun andin duo Urshalima, ma kuru iduo Uroma tutun”
sarvve. svete. su karmmasu sampanne. su satsu paulo maakidaniyaakhaayaade"saabhyaa. m yiruu"saalama. m gantu. m mati. m k. rtvaa kathitavaan tatsthaana. m yaatraayaa. m k. rtaayaa. m satyaa. m mayaa romaanagara. m dra. s.tavya. m|
22 Amini watu iyichila awa bã anan bungh, Timontawus nin Erastus, udu Macidonia. Tutun Bulus ninsọ nan nya ka gbir, Efisus kusarin Asia.
svaanugatalokaanaa. m tiimathiyeraastau dvau janau maakidaniyaade"sa. m prati prahitya svayam aa"siyaade"se katipayadinaani sthitavaan|
23 Nin deadai kidun nanin, anit nan nya Efisus chizina ubunkurnu kiti kan bar Isa nin madursuzu kitene me.
kintu tasmin samaye mate. asmin kalaho jaata. h|
24 Kikane umong unit wa diku nin lisa Damarius. Awake kuguinki nin lisa Diana. Damarius wadin sesu ikurfun kiti nanit ka nin kani kata makeke ku guinki asa nin lewe manin.
tatkaara. namida. m, arttimiidevyaa ruupyamandiranirmmaa. nena sarvve. saa. m "silpinaa. m yathe. s.talaabham ajanayat yo diimiitriyanaamaa naa. diindhama. h
25 Darius nin yichila adonkata makeke na guinke. Anin woro nanin,”Anit, iyiru kata kanere tidin sesu ikurfun bit ka.
sa taan tatkarmmajiivina. h sarvvalokaa. m"sca samaahuuya bhaa. sitavaan he mahecchaa etena mandiranirmmaa. nenaasmaaka. m jiivikaa bhavati, etad yuuya. m vittha;
26 Iyiru Bulus ulena asosin nan nya Efisu ana dursuzo anit gbarde na iwa seru ma guinkibit ba mana tinake. Nene ma anit gbardan unuzu kusari ni gbiri nan nya kusari bit na idu sesu nimong ilena tike ba. Bulus na bellin anite atellẹ alena ti din zazunu ah atellẹ riba nin nanin na tiwa zazu anin ba.
kintu hastanirmmite"svaraa ii"svaraa nahi paulanaamnaa kenacijjanena kathaamimaa. m vyaah. rtya kevalephi. sanagare nahi praaye. na sarvvasmin aa"siyaade"se prav. rtti. m graahayitvaa bahulokaanaa. m "semu. sii paraavarttitaa, etad yu. smaabhi rd. r"syate "sruuyate ca|
27 Andi anit lazaghe imati anit malesu lesu bite yisin. Anite mayenu na idinini su idak kiti bite ba tutun nin dak kuti Diana inan su uzazunume. Anite mayenu Diana di udiah ba. Tutun vat anit kusarin Asia nin uyeh kap ma chinu uzazughe.
tenaasmaaka. m vaa. nijyasya sarvvathaa haane. h sambhavana. m kevalamiti nahi, aa"siyaade"sasthai rvaa sarvvajagatsthai rlokai. h puujyaa yaartimii mahaadevii tasyaa mandirasyaavaj naanasya tasyaa ai"svaryyasya naa"sasya ca sambhaavanaa vidyate|
28 Vat anite kikane tinna ilaza ayi nin Bulus dana ilaza ilemong na Damarius belle. Inani wa tinin jarttiz, “Diana kutellẹ bite Efisu di gbardan”
etaad. r"sii. m kathaa. m "srutvaa te mahaakrodhaanvitaa. h santa uccai. hkaara. m kathitavanta iphi. siiyaanaam arttimii devii mahatii bhavati|
29 Anite kan nan nya kagbiri ilaza ayi nin Bulus ini tinna jarttizu. Among anit kifọ Gaius nin aAristachus, inin na bąh jnuzu Macidonia iwa di ana chin nin Bulus. Ninnanin anite kap tinna chium, nin wunu nani udu kikana anan ka gbiri asa isu avuku(theater)
tata. h sarvvanagara. m kalahena paripuur. namabhavat, tata. h para. m te maakidaniiyagaayaaristaarkhanaamaanau paulasya dvau sahacarau dh. rtvaikacittaa ra"ngabhuumi. m javena dhaavitavanta. h|
30 Bulu wadinin su adue nan nya kiti navuh anan lirina nin nanite, vat nin nanin anan yinusauyenu tinna iwantinghe udu kikane.
tata. h paulo lokaanaa. m sannidhi. m yaatum udyatavaan kintu "si. syaga. nasta. m vaaritavaan|
31 Among ago kagbiri na iwa di adondon Bulus ilanza ilemon na idin chi. Inanin wa tu umong kitin Bulus na wa dak nan nya kiti kuti navuaba.
paulasyatmiiyaa aa"siyaade"sasthaa. h katipayaa. h pradhaanalokaastasya samiipa. m narameka. m pre. sya tva. m ra"ngabhuumi. m maagaa iti nyavedayan|
32 Lipitin nanite nan nya kuti na vua ilebun jarttizu. Among wadin jarttizu ni momong dabam among tutun jarttizu dabam. Tutun among nan nya mine wa yinin umon elena iwa din jarttizumuba.
tato naanaalokaanaa. m naanaakathaakathanaat sabhaa vyaakulaa jaataa ki. m kaara. naad etaavatii janataabhavat etad adhikai rlokai rnaaj naayi|
33 Umong kuYahudawa lisa me wadi Alezanda. Among a Yahudawa turughe udu bun nanite inin tahghe alirin. Alezanda tinna ah antina ucharame anan tah nanin ichin ujattuzu. Aaadinin su a bellin nanin a Yahudawari ba nati macharantki(troble)
tata. h para. m janataamadhyaad yihuudiiyairbahi. sk. rta. h sikandaro hastena sa"nketa. m k. rtvaa lokebhya uttara. m daatumudyatavaan,
34 Tutun among alena iwadi a Yahudawariba iyino Alezanda ku Yahudawari inin yinno a Yahudawa din zazunu Diana kutella ba.”
kintu sa yihuudiiyaloka iti ni"scite sati iphi. siiyaanaam arttimii devii mahatiiti vaakya. m praaye. na pa nca da. n.daan yaavad ekasvare. na lokanivahai. h prokta. m|
35 Nin nanin umong ugo ka gbiria ta lipitnpin nanit chin ujarttizu. Anin belle nanin, “Linananin anan min, koghe yiru nan nya yiulele kutellẹ bite Diana na diu unuzu kitene!
tato nagaraadhipatistaan sthiraan k. rtvaa kathitavaan he iphi. saayaa. h sarvve lokaa aakar. nayata, artimiimahaadevyaa mahaadevaat patitaayaastatpratimaayaa"sca puujanama iphi. sanagarasthaa. h sarvve lokaa. h kurvvanti, etat ke na jaananti?
36 Koghe yirumu kap, na umong batin aworo ilemonghe kiden ari ba. Bar nanin na kgha ti tik nene. Naiwa su imomong inazan ba.
tasmaad etatpratikuula. m kepi kathayitu. m na "saknuvanti, iti j naatvaa yu. smaabhi. h susthiratvena sthaatavyam avivicya kimapi karmma na karttavya nca|
37 Na iwa danin awa ba ane kikane ba, bar na isu imomong inazan ba. Na idua nan nya na danga bit inin yira imong unuzu kikane, tutun na ilirina imommo inanzan kitene kutellẹbit.
yaan etaan manu. syaan yuuyamatra samaanayata te mandiradravyaapahaarakaa yu. smaaka. m devyaa nindakaa"sca na bhavanti|
38 Bari nanin, andi Damariu nin na nan katame dininsu i ni kogha ku kulapi su imong nanza, na su libau lichine. kika kitin wuchu kidenghe iwawngha idu, kikane anan wuchu kiden duku na ugamnati na fere nanin. Iwangha kifo koghaku idoamu kikane.
yadi ka ncana prati diimiitriyasya tasya sahaayaanaa nca kaacid aapatti rvidyate tarhi pratinidhilokaa vicaarasthaana nca santi, te tat sthaana. m gatvaa uttarapratyuttare kurvvantu|
39 Tutun andi idinin su tirinu imomong, iwangha itirino ago mine inan yene ilemong na imasu kitene andi izuro kitikirum.
kintu yu. smaaka. m kaacidaparaa kathaa yadi ti. s.thati tarhi niyamitaayaa. m sabhaayaa. m tasyaa ni. spatti rbhavi. syati|
40 Uzuru ulene uchauba ba! Yiran ubukurnu kiti kane libau lichine bar arik dinisu ti lanza ayi igomnati ba. Adi ago tiri ni majarttizu man, men waghe ikwana nanin gigime ba.”
kintvetasya virodhasyottara. m yena daatu. m "saknum etaad. r"sasya kasyacit kaara. nasyaabhaavaad adyatanagha. tanaaheto raajadrohi. naamivaasmaakam abhiyogo bhavi. syatiiti "sa"nkaa vidyate|
41 Nanere ugo ka gbiri wa belin lipitirunu anite. Amini wa belin kogha ku a kwilin kilarime, inanin wa kwilizin nilarimine.
iti kathayitvaa sa sabhaasthalokaan vis. r.s. tavaan|

< Katwa Nono Katwa 19 >