< Katwa Nono Katwa 18 >

1 Nin kidu, Bulus chino ka gbiri Athens amini wa gya udu kagbiri Korint.
tadghaṭanātaḥ paraṁ paula āthīnīnagarād yātrāṁ kṛtvā karinthanagaram āgacchat|
2 Kikane a zuro nin ku Bayahudi ulena lisame wadi Akila nin wanime Briskila itabotak konkubi ninkidun unuzu ka gbiri Roma nan nya Italiya. Ichin Roma bar ugo klidius, wabalin Ayahudawa vat chin Roma.
tasmin samaye klaudiyaḥ sarvvān yihūdīyān romānagaraṁ vihāya gantum ājñāpayat, tasmāt priskillānāmnā jāyayā sārddham itāliyādeśāt kiñcitpūrvvam āgamat yaḥ pantadeśe jāta ākkilanāmā yihūdīyalokaḥ paulastaṁ sākṣāt prāpya tayoḥ samīpamitavān|
3 Akila nin Briskila iwadin sesu nikubu libau kia adanga. Ame Bulus wa yiru kia nadanga, ninnanin atinna asọ nan ghinu nin su kata ligowe.
tau dūṣyanirmmāṇajīvinau, tasmāt parasparam ekavṛttikatvāt sa tābhyāṁ saha uṣitvā tat karmmākarot|
4 Ko ayeme asabbath, Bulus asa do kintin zursu na Yahudawe, amini asa lira nin na Yahudawa ah alena a Yahudawariba. Amini wa dursuzo nanin kitenen Isa.
paulaḥ prativiśrāmavāraṁ bhajanabhavanaṁ gatvā vicāraṁ kṛtvā yihūdīyān anyadeśīyāṁśca pravṛttiṁ grāhitavān|
5 Sila nin Timontawus dã unuzu kusarin Makidonia. Dana iduru kikane, Bulus tinna achino kata makeke ku danga. Amini wa yiru kubime chin dursuzu a Yahudawa tipipin kitenen Isa. Amini wa belin nanin ai Isa amere Christi.
sīlatīmathiyayo rmākidaniyādeśāt sametayoḥ satoḥ paula uttaptamanā bhūtvā yīśurīśvareṇābhiṣikto bhavatīti pramāṇaṁ yihūdīyānāṁ samīpe prādāt|
6 Kikane a Yahudawa tinna inari Bulus ku inin tinna na belu imong inanzan kiteneme. Ninnanin atin na azalina lidau nalutik me bar Kutellẹ lanza man ninghinu ba, anin woro nanin,”Andi Kutellẹ ma sumunu uhor, a ma su bar anughere, na bar men ba! Nuzu nene udunbun Inma di belu kiti na Lena a Yahudawari ba!
kintu te 'tīva virodhaṁ vidhāya pāṣaṇḍīyakathāṁ kathitavantastataḥ paulo vastraṁ dhunvan etāṁ kathāṁ kathitavān, yuṣmākaṁ śoṇitapātāparādho yuṣmān pratyeva bhavatu, tenāhaṁ niraparādho 'dyārabhya bhinnadeśīyānāṁ samīpaṁ yāmi|
7 Bar nanin Bulus tinna achino kitin zursu na Yahudawa anin duo kilari kana kiwa di kupopo, anin dursuzo kikane. Titus Justus, unan kilare a wadi ku Yahudawa ba amini wadi unan durtu Kutellẹ.
sa tasmāt prasthāya bhajanabhavanasamīpasthasya yustanāmna īśvarabhaktasya bhinnadeśīyasya niveśanaṁ prāviśat|
8 Nin kidun, ude kiti n zursuzu na Yahudawa, iwadin yichighe Krispus, nin vat kilarime wa yinin nin Is. anit gbardan nan nya korintian alena lanza Bulus ku iwa kuru yinna nin Isa inanin wa su nanin ubaptiszima.
tataḥ krīṣpanāmā bhajanabhavanādhipatiḥ saparivāraḥ prabhau vyaśvasīt, karinthanagarīyā bahavo lokāśca samākarṇya viśvasya majjitā abhavan|
9 Nan nya kitik Ugo Isa nuna Bulus ku nmoro yenji kiti bun anin woroghe,”Na uwa lanza fiu nanit alena idinin sufeba, nin nin nanin na uwa ti tik belu kitenenin ba,
kṣaṇadāyāṁ prabhuḥ paulaṁ darśanaṁ datvā bhāṣitavān, mā bhaiṣīḥ, mā nirasīḥ kathāṁ pracāraya|
10 Bar na inma bunfi na umon ma lanzifi ukule kikane ba. leubun bellu nani kiteni, bar anit di gbardan kagbiri kane naidi anit ni ghari.”
ahaṁ tvayā sārddham āsa hiṁsārthaṁ kopi tvāṁ spraṣṭuṁ na śakṣyati nagare'smin madīyā lokā bahava āsate|
11 Nin nanin Blua sọ ata likus kagizi, dursuzu nanin uliru Kutellẹ kitenen Isa.
tasmāt paulastannagare prāyeṇa sārddhavatsaraparyyantaṁ saṁsthāyeśvarasya kathām upādiśat|
12 Dana Galio so kugovuno Roma kusarin Achai, Adide na Yahudawe nin tinna ikifo Bulus ku. Iyira ghe ido kiti govuno nin liru kinu kitene me,
gālliyanāmā kaścid ākhāyādeśasya prāḍvivākaḥ samabhavat, tato yihūdīyā ekavākyāḥ santaḥ paulam ākramya vicārasthānaṁ nītvā
13 Inin wor, “Ule unite din dursu anit izazin Kutellẹ nan nya tibau tona arik a Yahudawa yirimun ba.
mānuṣa eṣa vyavasthāya viruddham īśvarabhajanaṁ karttuṁ lokān kupravṛttiṁ grāhayatīti niveditavantaḥ|
14 Dana Bulus wa china ulirinu, Gollio nin woro a Yahudawa,”Andi unit ulele puro ma dortu bit a Romaw, da iwa lanzu ilemon na idin belli.
tataḥ paule pratyuttaraṁ dātum udyate sati gālliyā yihūdīyān vyāharat, yadi kasyacid anyāyasya vātiśayaduṣṭatācaraṇasya vicāro'bhaviṣyat tarhi yuṣmākaṁ kathā mayā sahanīyābhaviṣyat|
15 Nin nanin, idin belu kitene tisa nin madortu mine a nin Yahudawa, bar anin atimine iwangha bele imon kitene ni lemone. Bar nanin na men masu uwuchu kiden kitene nile mone ba!
kintu yadi kevalaṁ kathāyā vā nāmno vā yuṣmākaṁ vyavasthāyā vivādo bhavati tarhi tasya vicāramahaṁ na kariṣyāmi, yūyaṁ tasya mīmāṁsāṁ kuruta|
16 Dana Gallio belle nanin, amini wa belin a sojoji inutun a dide na Yahudawa nuzu kitin wuchu kiden.
tataḥ sa tān vicārasthānād dūrīkṛtavān|
17 Ninnanin ani tinna ikifo ude na Yahudawa, Sosthennes. inanin wa foghe ibun kitet wusu kiden. Vat nanin Gallio wa su imong kitene ba.
tadā bhinnadeśīyāḥ sosthinināmānaṁ bhajanabhavanasya pradhānādhipatiṁ dhṛtvā vicārasthānasya sammukhe prāharan tathāpi gālliyā teṣu sarvvakarmmasu na mano nyadadhāt|
18 Bulus nin tah ayiri nin nana yinu sauyenu nan nya Korinth. amini wa piru kabarak mmen nin Briskila ah Akila inin kata udu u Siria. Amini wa buo titime bar isilin ile na awa su.
paulastatra punarbahudināni nyavasat, tato bhrātṛgaṇād visarjanaṁ prāpya kiñcanavratanimittaṁ kiṁkriyānagare śiro muṇḍayitvā priskillākkilābhyāṁ sahito jalapathena suriyādeśaṁ gatavān|
19 Inanin wa duru kagbiri. Efasu, Briskila nin Akila tinna isuo kikane. Bulus litime pira kitin zursuzu na Yahudawa anin belle a Yahudawa uliru kitenen Isa.
tata iphiṣanagara upasthāya tatra tau visṛjya svayaṁ bhajanabhvanaṁ praviśya yihūdīyaiḥ saha vicāritavān|
20 Inani wa belinghe a ti ayiri, amini wa nari.
te svaiḥ sārddhaṁ punaḥ katipayadināni sthātuṁ taṁ vyanayan, sa tadanurarīkṛtya kathāmetāṁ kathitavān,
21 Amini wa bellinanin mma dak in lonliri adi Kutellẹ yinna indak. Ninanin amini wa piru ka barak mmen anin gya udu Efasus.
yirūśālami āgāmyutsavapālanārthaṁ mayā gamanīyaṁ; paścād īśvarecchāyāṁ jātāyāṁ yuṣmākaṁ samīpaṁ pratyāgamiṣyāmi| tataḥ paraṁ sa tai rvisṛṣṭaḥ san jalapathena iphiṣanagarāt prasthitavān|
22 Dana kabarak mmen da ka gbiri. Kaiseri, Bulutina atolo. Amini wa piro udu Urshalima anin liso anan yinusauyenu kikane. Ninnanin atinna gya udu ka gbiri Antiok kusarin Siria.
tataḥ kaisariyām upasthitaḥ san nagaraṁ gatvā samājaṁ namaskṛtya tasmād āntiyakhiyānagaraṁ prasthitavān|
23 Bulus leu kubi nin anan yinusauyenu kikane. Ninnanin atinna achino u Antiok anin pira ningbiri nigbiri gwardan kusarin Galantia nin Firigia. Amini wa risu anan yinusauyenu i yini kan nan nya liri Kutenlẹ kitenen Isa.
tatra kiyatkālaṁ yāpayitvā tasmāt prasthāya sarvveṣāṁ śiṣyāṇāṁ manāṁsi susthirāṇi kṛtvā kramaśo galātiyāphrugiyādeśayo rbhramitvā gatavān|
24 Dana Bulus wa diichin nan aya Firisia, ku Yahudawa lisame wadi Afolos ada Efisus. Awa nuzu kusarin ka gbiri Alexzadria amini wa yiru litafi kan.
tasminneva samaye sikandariyānagare jāta āpallonāmā śāstravit suvaktā yihūdīya eko jana iphiṣanagaram āgatavān|
25 Among anan yinnusauyenu durso Apolos ku tibou tona Isa dininsu ait s, amini wadurso imongne kiti nanit. Ninnani, awadi dursuzu imong kap ba kitenen Isa. Bar ame yiru ubaptizzima Yohanari chas.
sa śikṣitaprabhumārgo manasodyogī ca san yohano majjanamātraṁ jñātvā yathārthatayā prabhoḥ kathāṁ kathayan samupādiśat|
26 Apolos duo kitin zursuzu na Yahudawa, amini wa belin anite kikane kitene nimong ilena amena yini. Dana Briskila nin Akila lanza udursuzu me, itinna iyiraghe udu gamine inan dursuzoghe kan kitenen Isa.
eṣa jano nirbhayatvena bhajanabhavane kathayitum ārabdhavān, tataḥ priskillākkilau tasyopadeśakathāṁ niśamya taṁ svayoḥ samīpam ānīya śuddharūpeṇeśvarasya kathām abodhayatām|
27 Dana Apolos yinna ama ghiu udu kusarin Aciya, anan bi nanya Efisus woroghe uma chaunu asu nanin. Inanin wa nyerti udu kiti nanan bin Aciya inin woro seren Apolos ku nin kibinai kirum. Nin duru kikane, amini wa bun alenge na Kutellẹ wa lanza nkune-kune iyinin nin Yesu.
paścāt sa ākhāyādeśaṁ gantuṁ matiṁ kṛtavān, tadā tatratyaḥ śiṣyagaṇo yathā taṁ gṛhlāti tadarthaṁ bhrātṛgaṇena samāśvasya patre likhite sati, āpallāstatropasthitaḥ san anugraheṇa pratyayināṁ bahūpakārān akarot,
28 Apolos wadi liru nin likara nan nadidya na Yahudawa vat nin nalena iwa din lanzughe. Nanyan bellu niyerte ilauwe, awa yinini udursu nani Yesure umasiye.
phalato yīśurabhiṣiktastrāteti śāstrapramāṇaṁ datvā prakāśarūpeṇa pratipannaṁ kṛtvā yihūdīyān niruttarān kṛtavān|

< Katwa Nono Katwa 18 >