< Katwa Nono Katwa 17 >

1 Inanin wachinu nigbiri nigbir Amphipos nin Apollolonia ma inin da kagbiri Thessalonika. Kikane wadi kiti zursuzu na Yahudawa
paulasīlau āmphipalyāpallōniyānagarābhyāṁ gatvā yatra yihūdīyānāṁ bhajanabhavanamēkam āstē tatra thiṣalanīkīnagara upasthitau|
2 In wui na sabbath Bulus pira kitin zursu nafo usum. Tisati tat awa pichu ko ayeme asabbath. Amini wa dursuzo anite tipipinlitafe woro Isa amere mazamu Christi.
tadā paulaḥ svācārānusārēṇa tēṣāṁ samīpaṁ gatvā viśrāmavāratrayē taiḥ sārddhaṁ dharmmapustakīyakathāyā vicāraṁ kr̥tavān|
3 Amini wa nuna nanin nuzu litafe. anan yenjun bun na nyerti kiden ame Misiah maku akura fita nin lai tutun. Amini wabelin” Ule unite amere Isa ah Christi. Anaku amini na fita tutun, nanare anan yenjun bun nabelin”.
phalataḥ khrīṣṭēna duḥkhabhōgaḥ karttavyaḥ śmaśānadutthānañca karttavyaṁ yuṣmākaṁ sannidhau yasya yīśōḥ prastāvaṁ karōmi sa īśvarēṇābhiṣiktaḥ sa ētāḥ kathāḥ prakāśya pramāṇaṁ datvā sthirīkr̥tavān|
4 Among a Yahudawa kikane yinna nin nilemon na Bulus belle inin chizina zurzu nin Bulus nin Sila. Kikane ma amon wadiku na Yahudawari ba nin umong uwani unan dortu Kutellẹ amini tutun wa yinin nin liru kitenen Isa, inanin wa chizina uzursu nin Bulus nin Sila.
tasmāt tēṣāṁ katipayajanā anyadēśīyā bahavō bhaktalōkā bahyaḥ pradhānanāryyaśca viśvasya paulasīlayōḥ paścādgāminō jātāḥ|
5 Amon adida na Yahudawe ayimine wa nana nin nanite bar na iwa yinin sauyenu nin lirulena Bulus durso nanin. Bar nanin i do idi yichila anit gbarda ini rususzo anit idofin nanin. Nin nanin inin, adide na Yahudawe nin pitirno anit gbardan inin ta jartizu. Ayahudawa ane tinna ido igan Jason kikana an Bulus nin Sila wasosinku. Iwa dinin su inutun Bulus nin Sila udas kitinanite.
kintu viśvāsahīnā yihūdīyalōkā īrṣyayā paripūrṇāḥ santō haṭaṭsya katinayalampaṭalōkān saṅginaḥ kr̥tvā janatayā nagaramadhyē mahākalahaṁ kr̥tvā yāsōnō gr̥ham ākramya prēritān dhr̥tvā lōkanivahasya samīpam ānētuṁ cēṣṭitavantaḥ|
6 Imini wa se an Bulus nin Sila wadi nan nya kilare b, inanin wa se Jason ma inin kifo gh. Ma inin wunughe nin among anan yinnusauyenu kiti nago ka gbiri. Inin belle” Anit alena idin fizi nibinai iyẹ ida kikanema tutyun.
tēṣāmuddēśam aprāpya ca yāsōnaṁ katipayān bhrātr̥ṁśca dhr̥tvā nagarādhipatīnāṁ nikaṭamānīya prōccaiḥ kathitavantō yē manuṣyā jagadudvāṭitavantastē 'trāpyupasthitāḥ santi,
7 Ame Jason yira nanin achau in game. Na idimun su kaisar ba. Inanin belle umong unit diku lisame Isa amere ugo kiden.
ēṣa yāsōn ātithyaṁ kr̥tvā tān gr̥hītavān| yīśunāmaka ēkō rājastīti kathayantastē kaisarasyājñāviruddhaṁ karmma kurvvati|
8 Dana lipitin nanite da kitikirum nin nago ka gbiri nibinai mine nana kan.
tēṣāṁ kathāmimāṁ śrutvā lōkanivahō nagarādhipatayaśca samudvignā abhavan|
9 Ago ka gbiri ta Jason na ikubu inin belle nanin ima ni nanin ikubua andi Bulus nin Sila fia nibinai nanite tutunba. Nin nanin ago ka gbiri in belle Jason nin nannan yinnu sauyenu nyha.
tadā yāsōnastadanyēṣāñca dhanadaṇḍaṁ gr̥hītvā tān parityaktavantaḥ|
10 Nin kitik kan, anan yinnu sauyenu tinna inutuno Bulus nin sila nan nya Thesalika udu ka gbiri Berea. Dana Bulus nin Sila wa duru kikane, itinna i pira kitin zursuzu na Yahudawa.
tataḥ paraṁ bhrātr̥gaṇō rajanyāṁ paulasīlau śīghraṁ birayānagaraṁ prēṣitavān tau tatrōpasthāya yihūdīyānāṁ bhajanabhavanaṁ gatavantau|
11 Ayahudawan Thasalonika wa xinin su lazin liru Kutellẹ nafo Ayahudawan Berea ba, inanin wa lanza gigime uliru kitenen Isa. Kolome liri iwa gartu tipipin nin litimine iyinin kidegen liru ulena Bulus wa bellin kitenen Isa.
tatrasthā lōkāḥ thiṣalanīkīsthalōkēbhyō mahātmāna āsan yata itthaṁ bhavati na vēti jñātuṁ dinē dinē dharmmagranthasyālōcanāṁ kr̥tvā svairaṁ kathām agr̥hlan|
12 Bar udursuzu Bulus Ayahudawa gbardan yinna nin Isa, nin na mong awani alena Ayahudawaba nin nanilime alena Ayahudawariba wa yinin nin gye.
tasmād anēkē yihūdīyā anyadēśīyānāṁ mānyā striyaḥ puruṣāścānēkē vyaśvasan|
13 Nanin tutun Ayahudawa nan nya thasalonika lanza Bulus din durzsuzu uliru Kutellẹ kitenen Isa. Inanin wa do Uberea inin woro nin nanit alena idi kikane ibelle imong ilena imati ilanza ayi nin Bulus.
kintu birayānagarē paulēnēśvarīyā kathā pracāryyata iti thiṣalanīkīsthā yihūdīyā jñātvā tatsthānamapyāgatya lōkānāṁ kupravr̥ttim ajanayan|
14 Among anan yinnu sauyenu yira Bulus ku udukuasri lkurawa kuda inan nya udu kan ka gbiri. Sila nin Timintawus wa soh nan nya Berea.
ataēva tasmāt sthānāt samudrēṇa yāntīti darśayitvā bhrātaraḥ kṣipraṁ paulaṁ prāhiṇvan kintu sīlatīmathiyau tatra sthitavantau|
15 Dana Bulus nin nanan yinnu sauyenu iwa duru ugefe kuraw, itinna pira ujirgin mmen kata udu kagbiri Antakia. Bulus ninworo nin nale ne dã ninṣhe.”Belle Sila ninTimintawus idak kitinin in Atantakia.” Anite ne chino Antakia ma inin kwila udu Berea.
tataḥ paraṁ paulasya mārgadarśakāstam āthīnīnagara upasthāpayan paścād yuvāṁ tūrṇam ētat sthānaṁ āgamiṣyathaḥ sīlatīmathiyau pratīmām ājñāṁ prāpya tē pratyāgatāḥ|
16 Nan nya Athens Bulus soncha Sila nin Timotawus idak. Nan nya nani, achina a kilino ka gbiri. Amini wa lanza mmang kibinaime ba bar ka gbiri wadini chil(idol)
paula āthīnīnagarē tāvapēkṣya tiṣṭhan tannagaraṁ pratimābhiḥ paripūrṇaṁ dr̥ṣṭvā santaptahr̥dayō 'bhavat|
17 Amini wa duo kitin zursu na Yahudawa anin lirina kitenen Isa nin na Yahudawa, ah tutun a Greek alena na sere ilemon na a Yahuda yinna mu. Amini wa nuzu udas atinna kolome liri anin lira kiti nanite alena awa zuro nan ghinu kikane.
tataḥ sa bhajanabhavanē yān yihūdīyān bhaktalōkāṁśca haṭṭē ca yān apaśyat taiḥ saha pratidinaṁ vicāritavān|
18 Bulus zuro nin among anan dursuzu inanin wa dinin so iliru kitene nilemong na anit yinnamu. anite wa din yichi Among Epicorion, among iyichananin Stoiks. Inanin wa belin Bulus ku ilemong na inin yinnam, inin tiringhe iyeri ame yinnamu. Among woro nin natimine “nafo adinbellu kutellẹ kona tiyirimuba”. Inin woro bar na Bulus wa dinbelu nanin Isa naku amini nafita adimun ilai tutun.
kintvipikūrīyamatagrahiṇaḥ stōyikīyamatagrāhiṇaśca kiyantō janāstēna sārddhaṁ vyavadanta| tatra kēcid akathayan ēṣa vācālaḥ kiṁ vaktum icchati? aparē kēcid ēṣa janaḥ kēṣāñcid vidēśīyadēvānāṁ pracāraka ityanumīyatē yataḥ sa yīśum utthitiñca pracārayat|
19 Among tinna iyiraghe kiti kana kana adide ka gbiri din zursuzu. Dana iduru kikane inin woro nin Bulus, “Benle nari, iyapin imong ipese udin dursuzu anite?
tē tam arēyapāganāma vicārasthānam ānīya prāvōcan idaṁ yannavīnaṁ mataṁ tvaṁ prācīkaśa idaṁ kīdr̥śaṁ ētad asmān śrāvaya;
20 Idin dursuzu imong ilengena tiyirimung b, bar nani iyadi nari tiyinin iyapimonari ine.
yāmimām asambhavakathām asmākaṁ karṇagōcarīkr̥tavān asyā bhāvārthaḥ ka iti vayaṁ jñātum icchāmaḥ|
21 Anitin Athans nin nalena idi kusari kone ne isosinku, idinin so ilaza uliru upese.
tadāthīnīnivāsinastannagarapravāsinaśca kēvalaṁ kasyāścana navīnakathāyāḥ śravaṇēna pracāraṇēna ca kālam ayāpayan|
22 Nin nani Bulus tina ayisina mbun mine anin woro.”Anit Athaan, yene anughe idinin nadini kan.
paulō'rēyapāgasya madhyē tiṣṭhan ētāṁ kathāṁ pracāritavān, hē āthīnīyalōkā yūyaṁ sarvvathā dēvapūjāyām āsaktā ityaha pratyakṣaṁ paśyāmi|
23 Mbele nanin bar, dana indinchinu mmini yene mmong ilengebna idin zazunu, mmini yene kon kubagadi nin lisa kona idin yichu kunin: KUTELLẸ KONA TIYIRUMU BA. Nene mma belin minu Kutellẹ kona idin zazunu na iyirughe ba.
yataḥ paryyaṭanakālē yuṣmākaṁ pūjanīyāni paśyan ‘avijñātēśvarāya’ ētallipiyuktāṁ yajñavēdīmēkāṁ dr̥ṣṭavān; atō na viditvā yaṁ pūjayadhvē tasyaiva tatvaṁ yuṣmān prati pracārayāmi|
24 Amere Kutelle ulena anake uyi nin nimog vat nan ny. Amere min koyang nan nya kitene nin kutin, na adin sozu kudaga kona inake nin na charaba.
jagatō jagatsthānāṁ sarvvavastūnāñca sraṣṭā ya īśvaraḥ sa svargapr̥thivyōrēkādhipatiḥ san karanirmmitamandirēṣu na nivasati;
25 Na adimin so nimong na ina ke bar ameba Amre nani nari ulai nin ununfash, Amini na ni nanin mmong ilena idimung su.
sa ēva sarvvēbhyō jīvanaṁ prāṇān sarvvasāmagrīśca pradadāti; ataēva sa kasyāścit sāmagyrā abhāvahētō rmanuṣyāṇāṁ hastaiḥ sēvitō bhavatīti na|
26 Kubin hizine, Kutellẹ nake unit nin wanim, nan nya minere ama maru anit nan nya iye na isozun ko kame kagbiri. Amini ana ti anit niti kubi
sa bhūmaṇḍalē nivāsārtham ēkasmāt śōṇitāt sarvvān manuṣyān sr̥ṣṭvā tēṣāṁ pūrvvanirūpitasamayaṁ vasatisīmāñca niracinōt;
27 Ana dimun su anit yinin anit dinin sume. Bar inan piziraghe inin saghe. Kutellẹ dinin su ti pizirughevat nin nani adi ku popo nan arik.
tasmāt lōkaiḥ kēnāpi prakārēṇa mr̥gayitvā paramēśvarasya tatvaṁ prāptuṁ tasya gavēṣaṇaṁ karaṇīyam|
28 Bar Kutellẹre ta tidimi la, tidin chinu ti diku, nafo na umong belle nan nya min, 'bar arik nono mere.
kintu sō'smākaṁ kasmāccidapi dūrē tiṣṭhatīti nahi, vayaṁ tēna niśvasanapraśvasanagamanāgamanaprāṇadhāraṇāni kurmmaḥ, punaśca yuṣmākamēva katipayāḥ kavayaḥ kathayanti ‘tasya vaṁśā vayaṁ smō hi’ iti|
29 Barnanin arik nono Kutellẹ ari, na tiwa yene nafo Kutellẹ masin ugold ko usilva ko kutala, kona anit nake.
ataēva yadi vayam īśvarasya vaṁśā bhavāmastarhi manuṣyai rvidyayā kauśalēna ca takṣitaṁ svarṇaṁ rūpyaṁ dr̥ṣad vaitēṣāmīśvaratvam asmābhi rna jñātavyaṁ|
30 Kubi kona anit yiru ilemong na Kutellẹ dinin su mine i su, [kubin sirti] na ana fuor nanin ba. Bar nanin nene Kutellee na woro anite vat ichin matiza manazan.
tēṣāṁ pūrvvīyalōkānām ajñānatāṁ pratīśvarō yadyapi nāvādhatta tathāpīdānīṁ sarvvatra sarvvān manaḥ parivarttayitum ājñāpayati,
31 Amini na belin nari umong uwui din chinu na ama da su kogha ku kiwucho kidegen nin niti ulena ana fere, amini nafe unit une nuzun kisek [ukul]
yataḥ svaniyuktēna puruṣēṇa yadā sa pr̥thivīsthānāṁ sarvvalōkānāṁ vicāraṁ kariṣyati taddinaṁ nyarūpayat; tasya śmaśānōtthāpanēna tasmin sarvvēbhyaḥ pramāṇaṁ prādāt|
32 Dana anit ilanza Bulus uworo unite fita nuzu kisek dana ana ku, amon mine tin na isisila ghe. Amon nin belinghe adak ilonliri tutun.
tadā śmaśānād utthānasya kathāṁ śrutvā kēcid upāhaman, kēcidavadan ēnāṁ kathāṁ punarapi tvattaḥ śrōṣyāmaḥ|
33 Dana ibelle nanin Bulus tinna ahgha.
tataḥ paulastēṣāṁ samīpāt prasthitavān|
34 Vatninnanin among dofuno Buluse ku inin yinna nin liru kitenen Isa. Nan nya nanit alena yinna nin Isa umong wa diku lisame Dionysius. Tutun umong uwani wadiku lisame Damaris nin na mong nan ghinu na iwa yinin sauyenu.
tathāpi kēcillōkāstēna sārddhaṁ militvā vyaśvasan tēṣāṁ madhyē 'rēyapāgīyadiyanusiyō dāmārīnāmā kācinnārī kiyantō narāścāsan|

< Katwa Nono Katwa 17 >