< Katwa Nono Katwa 15 >

1 Among Ayahudawa nuzu kusari Urdun nin da kagbiri Antiyok. Inin tina dursusu na lumai na iyina nin yesu kikane inin woro “ulena ina bogye ba na ama piru kitenekane kana, nafo tipipin musa
yihūdādeśāt kiyanto janā āgatya bhrātṛgaṇamitthaṁ śikṣitavanto mūsāvyavasthayā yadi yuṣmākaṁ tvakchedo na bhavati tarhi yūyaṁ paritrāṇaṁ prāptuṁ na śakṣyatha|
2 Kube na Buluse nin Barnabas wasu maqyerdan nan ghinu, anan yinnusauyenu nan nya Anticok intin na iwor, Bulu, Barnabas nan na mong ido u Urshalima kiti nannan kadura Yisa nin nin nakune i yene utirunun.
paulabarṇabbau taiḥ saha bahūn vicārān vivādāṁśca kṛtavantau, tato maṇḍalīyanokā etasyāḥ kathāyāstattvaṁ jñātuṁ yirūśālamnagarasthān preritān prācīnāṁśca prati paulabarṇabbāprabhṛtīn katipayajanān preṣayituṁ niścayaṁ kṛtavantaḥ|
3 Ninkidu, Bulus nin Barnaabas ah among anan yinnu sa usalin yenu wa tunanin nuzu nan nya Antio, inanin wa chinu ikata kusarin Ponenisiya nin Samariya. In chin mine kap iwa yisisin niti niti, inanin wabelin anan yine sa usalin yenu nin woro alumai yinna nin Yis. dana ilanza ulur, vat anan yinu Yisa niti niti nibinai mine wâ kulo nin liburi libo Kan.
te maṇḍalyā preritāḥ santaḥ phaiṇīkīśomirondeśābhyāṁ gatvā bhinnadeśīyānāṁ manaḥparivarttanasya vārttayā bhrātṛṇāṁ paramāhlādam ajanayan|
4 Dana, Bulus nin Barnabas nin na mong duru nan nya Urshalima, nono kata yesu wa seru nanin nin kibinai kibuo nin na kune ah among anan yinnu lipitin kikane. Nin nanin Bulus nin Barnabas belle kadura nilemong na Kutelle na su nin ghinu nan nya na Alumai.
yirūśālamyupasthāya preritagaṇena lokaprācīnagaṇena samājena ca samupagṛhītāḥ santaḥ svairīśvaro yāni karmmāṇi kṛtavān teṣāṁ sarvvavṛttāntān teṣāṁ samakṣam akathayan|
5 Tutun amon Ayahudawe na iyinna nin Yesu, inin idi nan nya na Farisawa imini wa fita nan nya nanan yinnu Yesu ì wor, “inin Alumai mase ulaiba sai isu nanin ubuo na churu inin dofuno tibau Musa tona Kutellẹ na nighe.”
kintu viśvāsinaḥ kiyantaḥ phirūśimatagrāhiṇo lokā utthāya kathāmetāṁ kathitavanto bhinnadeśīyānāṁ tvakchedaṁ karttuṁ mūsāvyavasthāṁ pālayituñca samādeṣṭavyam|
6 Uliru une wa ti anan kadura nin na kune isọ ktikirum isu uliru kitene.
tataḥ preritā lokaprācīnāśca tasya vivecanāṁ karttuṁ sabhāyāṁ sthitavantaḥ|
7 Nin kidun ile kubi nin lire kan, Biturus nin fita alirina nin ghinu, aworo, “Linuana anan yinnu sa uyenu, iyiru kap Kutellẹ na fere menku nan nya nanan kadur, inan do di bellin Alumai ule ulir, nin nanin tutun inin ma lanza uliru ukunekune ulena Kutellẹ na sunanin mu inin ma nan yina ninghe.
bahuvicāreṣu jātaṣu pitara utthāya kathitavān, he bhrātaro yathā bhinnadeśīyalokā mama mukhāt susaṁvādaṁ śrutvā viśvasanti tadarthaṁ bahudināt pūrvvam īśvarosmākaṁ madhye māṁ vṛtvā niyuktavān|
8 Kutellẹ yiru ni binai bite kap. Ana dura menku nin namong, anasaru anan salin yinnu Kutellẹ(Alumai) iyita anitime nin ninanin Ufunu ulau Kutellẹ, nafo arike na ana sunari.
antaryyāmīśvaro yathāsmabhyaṁ tathā bhinnadeśīyebhyaḥ pavitramātmānaṁ pradāya viśvāsena teṣām antaḥkaraṇāni pavitrāṇi kṛtvā
9 Kutellẹ na wusu nari ba, anatinanin chaut naghe barna ina yinin nin Yesa. Nanere ana su arikimu ukafara ma.
teṣām asmākañca madhye kimapi viśeṣaṁ na sthāpayitvā tānadhi svayaṁ pramāṇaṁ dattavān iti yūyaṁ jānītha|
10 Bar yari tima ti Alumai alena yinna nin Yisa sau yenu idofin ti bau na Yahudawe nafo udokan Musa? Usu nanin masin fo ti toro nanin kutura ku getek nabandan min, bar yari timatinanin iyiru kutura ko na ankakani bit ina yinin uyiraba ninna anrik ba titinanin yiru! Bar nanin inje iwa ti Kutellẹ ayi me nana kitene nile umone.
ataevāsmākaṁ pūrvvapuruṣā vayañca svayaṁ yadyugasya bhāraṁ soḍhuṁ na śaktāḥ samprati taṁ śiṣyagaṇasya skandheṣu nyasituṁ kuta īśvarasya parīkṣāṁ kariṣyatha?
11 Tiyiru Kutellẹ na bolunari arik a Yahudawe unuzu tilapi bit bar ilemon na Yesu na su nari. Kutellẹ na bolu arik aYahudawe amini na bolu Alumai alena iyinnu Ningo biteYesu.''
prabho ryīśukhrīṣṭasyānugraheṇa te yathā vayamapi tathā paritrāṇaṁ prāptum āśāṁ kurmmaḥ|
12 Anite vat kitene tatik kubi kona Bitrus wa mala uliru me. Inin kuru ilanza Barnabas nin Bulus, inina nabe kuru belin nanin Kutellẹ. nasu uanfani nin ghinu inani nasu imon idide nan nya na Alumai, imonpuzunu tunu wa nuna Kutellẹ na seru alena Ayahudawe ba.
anantaraṁ barṇabbāpaulābhyām īśvaro bhinnadeśīyānāṁ madhye yadyad āścaryyam adbhutañca karmma kṛtavān tadvṛttāntaṁ tau svamukhābhyām avarṇayatāṁ sabhāsthāḥ sarvve nīravāḥ santaḥ śrutavantaḥ|
13 Dana Barnabas nin Bulus wamali uliru min, Yakub, udemine atinna alirina nin nnan yinu sa uyenu nan nya Urshalima a woro,”Linuana anan yinusau yenu lanza ilemon na ma belumu.
tayoḥ kathāyāṁ samāptāyāṁ satyāṁ yākūb kathayitum ārabdhavān
14 Ame Simon ghe malu benlu Kutellẹ namalin ti Alumai mmari nin kidun Ame Kutellẹ nasu nanin anan fere anit ale na imasọ kitime.
he bhrātaro mama kathāyām mano nidhatta| īśvaraḥ svanāmārthaṁ bhinnadeśīyalokānām madhyād ekaṁ lokasaṁghaṁ grahītuṁ matiṁ kṛtvā yena prakāreṇa prathamaṁ tān prati kṛpāvalekanaṁ kṛtavān taṁ śimon varṇitavān|
15 Tipiping to na Kutellẹ na belling uworu, tipipin tona anan yenju-nbun na wa nyerti, tina yinin mu.
bhaviṣyadvādibhiruktāni yāni vākyāni taiḥ sārddham etasyaikyaṁ bhavati yathā likhitamāste|
16 Nin nuzu manin dak ida fere ugoh kilarin Dauda. ima yitu nafo ulena kekilare tutun, na kina nana.
sarvveṣāṁ karmmaṇāṁ yastu sādhakaḥ parameśvaraḥ| sa evedaṁ vadedvākyaṁ śeṣāḥ sakalamānavāḥ| bhinnadeśīyalokāśca yāvanto mama nāmataḥ| bhavanti hi suvikhyātāste yathā parameśituḥ|
17 Ima sunanin bar anite vat nan yinno men Ugo kutellẹ ari. Nanin ma so umunu na lena iyiri ba, anit alengena inna yichila nanin i dak kitinin inasonanin dana ina malin punu ununuin ibelle to tipipinghe.
tatvaṁ samyak samīhante tannimittamahaṁ kila| parāvṛtya samāgatya dāyūdaḥ patitaṁ punaḥ| dūṣyamutthāpayiṣyāmi tadīyaṁ sarvvavastu ca| patitaṁ punaruthāpya sajjayiṣyāmi sarvvathā||
18 Inati anitininn iyinnin ile imone tuntuni. (aiōn g165)
ā prathamād īśvaraḥ svīyāni sarvvakarmmāṇi jānāti| (aiōn g165)
19 Ame Yakubu tinna aleu ubun liru. Anin woro, “Ninnanin idin yeju na ti chin udamu na lena ichino tilapi mine chindak kiti Kutell, na tiwa woro nanin idofun ti yejee bit nin ti aladubit.
ataeva mama nivedanamidaṁ bhinnadeśīyalokānāṁ madhye ye janā īśvaraṁ prati parāvarttanta teṣāmupari anyaṁ kamapi bhāraṁ na nyasya
20 Natina nyerti tinyerta udu kitimine, ti wo nanin ichin imong inas elena idin suzu: na iwa li inawa hadaya, nin piziru nawani nani, na iwa li inawa ilenghena imalina ut, ikuru ichin ulin mmi ninawa.
devatāprasādāśucibhakṣyaṁ vyabhicārakarmma kaṇṭhasampīḍanamāritaprāṇibhakṣyaṁ raktabhakṣyañca etāni parityaktuṁ likhāmaḥ|
21 Nan nya ni gbiri gbardan kubi kona kunakata anit na belu ti yejee Musa tona ana nyertin, ti yejee na wantin usu nimon ile. Koyeme uwui na sabbath (uwuizshinu) ase gurtina nan nya, kuti inlira na Yahuduwa. Bar andi alena Ayahudawa ba yinnu nin ti yejee tone, iwangye ise nanin kuti mazurso bit”.
yataḥ pūrvvakālato mūsāvyavasthāpracāriṇo lokā nagare nagare santi prativiśrāmavārañca bhajanabhavane tasyāḥ pāṭho bhavati|
22 Anan kadura nin na kun, ninmunu nanan yinu sau yenu yina nin tipipin Yakub. Inanin wa fere among nang nya min, inan tọ nanin nin Bulus ah Barnaba, udu Antiok iti anan yinnu sau yenu kikane i yinin iyari adide mine Urshalim i yinamu. Inanin wa fere Yahuda ku ulena iwa yichighe Barsaba nin Sil. Inin ma wadi adidawari nan nya Urshalima.
tataḥ paraṁ preritagaṇo lokaprācīnagaṇaḥ sarvvā maṇḍalī ca sveṣāṁ madhye barśabbā nāmnā vikhyāto manonītau kṛtvā paulabarṇabbābhyāṁ sārddham āntiyakhiyānagaraṁ prati preṣaṇam ucitaṁ buddhvā tābhyāṁ patraṁ praiṣayan|
23 Inanin wa nyatu ti nyerta inin belle Yahuda nin Sila i yiru idini anan yinu sau yene in Antiok.” Arik anan kadura Yesu nin na kune nin nanan yinu sau yenu itọ nari nin nilip kitimine nin nyartinu udu kitimine anin alena idi Alumai anin na iyina sau yenu anin na isosin nan nya Antiok nin uyenkin Siria in Cilicia.
tasmin patre likhitamiṁda, āntiyakhiyā-suriyā-kilikiyādeśasthabhinnadeśīyabhrātṛgaṇāya preritagaṇasya lokaprācīnagaṇasya bhrātṛgaṇasya ca namaskāraḥ|
24 Anit na belin nari among nanuzu kusari bit ida kitimin, na arikari wa tu nanin kitimine ba. Tiina lanza i taminu nan nya tikanchi kibinai mine nin beli minu imon elena ima rkichinu kibanai.
viśeṣato'smākam ājñām aprāpyāpi kiyanto janā asmākaṁ madhyād gatvā tvakchedo mūsāvyavasthā ca pālayitavyāviti yuṣmān śikṣayitvā yuṣmākaṁ manasāmasthairyyaṁ kṛtvā yuṣmān sasandehān akurvvan etāṁ kathāṁ vayam aśṛnma|
25 Nin nuzu nani, tiwa zuru kikane kitikiru, tinanin na fere among anit tinanin na bellin nanin idak kitimin, inin nin Barnabas ah Bulu, alena tidin kauna mine kan.
tatkāraṇād vayam ekamantraṇāḥ santaḥ sabhāyāṁ sthitvā prabho ryīśukhrīṣṭasya nāmanimittaṁ mṛtyumukhagatābhyāmasmākaṁ
26 Anit ahwabane nati ulai mine tikanchi bar kata Chikilari bit Yes.
priyabarṇabbāpaulābhyāṁ sārddhaṁ manonītalokānāṁ keṣāñcid yuṣmākaṁ sannidhau preṣaṇam ucitaṁ buddhavantaḥ|
27 Tinanin kuru ti tọ Yabuda nin Sila udu kitimine. mma bellinminu elemon na ti su nyerte kitene.
ato yihūdāsīlau yuṣmān prati preṣitavantaḥ, etayo rmukhābhyāṁ sarvvāṁ kathāṁ jñāsyatha|
28 Tiyene uta chau kitin Funu ulau nin narik na chau i dofin tibau tidoka na Yahudawab. ninnanin tina dumun su i dofin tọ tidoke.
devatāprasādabhakṣyaṁ raktabhakṣyaṁ galapīḍanamāritaprāṇibhakṣyaṁ vyabhicārakarmma cemāni sarvvāṇi yuṣmābhistyājyāni; etatprayojanīyājñāvyatirekena yuṣmākam upari bhāramanyaṁ na nyasituṁ pavitrasyātmano'smākañca ucitajñānam abhavat|
29 Chinon uli nimonli elengena ina chil kukot. Naiwa li mmi ninawaba, nin li ninawa elengena imalina utua. Nin tutun ichin u piziru nawani na don mine. Andi i chino usu nileli imon, ima suzu ilemon na chau. imansokalau.
ataeva tebhyaḥ sarvvebhyaḥ sveṣu rakṣiteṣu yūyaṁ bhadraṁ karmma kariṣyatha| yuṣmākaṁ maṅgalaṁ bhūyāt|
30 Anit awa nas na iwaferewe inuzu kusarin Urshalima inanin wa dak u Antiok. Dana anan yinu sau yenu iwa dikitikirum ma inin na nanin ma nyerte.
te visṛṣṭāḥ santa āntiyakhiyānagara upasthāya lokanivahaṁ saṁgṛhya patram adadan|
31 Dana anan yinu sau yenu garta unyertine iwa lanza mang nin liuru in, bar ulire wa tinanin likara kibinai.
tataste tatpatraṁ paṭhitvā sāntvanāṁ prāpya sānandā abhavan|
32 Inin wadi anan yenjun bun, Yahuda nin Sila lira kan inin ta ananyinu sauyenu likara kibinai kikane, nin bunu nanin iyinin nan nya Chikilari Yesu.
yihūdāsīlau ca svayaṁ pracārakau bhūtvā bhrātṛgaṇaṁ nānopadiśya tān susthirān akurutām|
33 Nin nuzu nanin Yahuda nin Sila ilekubi kikane ini. fita ta ubelen kwillu udu Urshalim, anan yinu sauyenu nan nya Antiok ta nanin ilira uduru kalau inin nya.
itthaṁ tau tatra taiḥ sākaṁ katipayadināni yāpayitvā paścāt preritānāṁ samīpe pratyāgamanārthaṁ teṣāṁ sannidheḥ kalyāṇena visṛṣṭāvabhavatāṁ|
34 Ama Sila yinna alawa kikane.
kintu sīlastatra sthātuṁ vāñchitavān|
35 Ama Bulus nin Barnabas ile ubun lisosin nan nya Antiok. Kube dana iwadi kikan, inin nin namon itin dursuzu anite nin su nanin uwa, ázi kitene tipipin Isá.
aparaṁ paulabarṇabbau bahavaḥ śiṣyāśca lokān upadiśya prabhoḥ susaṁvādaṁ pracārayanta āntiyakhiyāyāṁ kālaṁ yāpitavantaḥ|
36 Nin nuzu kon kubi Bulus nin woro Barnabas ku,'' nati do kokame ni gbiri ni gbiri ti di lisu linana anan yinu sauyenu kikana tinamaldursuza tipipin Isa Ugo. Nin su nanin tima nin yinnu u chinmine yinnu nin salin yenu mine kitin Isa Ugo.
katipayadineṣu gateṣu paulo barṇabbām avadat āgacchāvāṁ yeṣu nagareṣvīśvarasya susaṁvādaṁ pracāritavantau tāni sarvvanagarāṇi punargatvā bhrātaraḥ kīdṛśāḥ santīti draṣṭuṁ tān sākṣāt kurvvaḥ|
37 Barnabas yina nin liru Bulus anin woro uchau ti yiru Yohana ku ulena idin yichighe Markus ti gyah nin ghe tutun.
tena mārkanāmnā vikhyātaṁ yohanaṁ saṅginaṁ karttuṁ barṇabbā matimakarot,
38 Ame Bulus belle Barnabas ku na uchau tiyiru Markus kuba, barna Markus wa chinnari kusarin Panphili, amini wa nari ulinbun kata nan ghinu.
kintu sa pūrvvaṁ tābhyāṁ saha kāryyārthaṁ na gatvā pāmphūliyādeśe tau tyaktavān tatkāraṇāt paulastaṁ saṅginaṁ karttum anucitaṁ jñātavān|
39 Bulus nin Barnabas wa yinin natimine kitenen lira uneba, bar nanin itina wusọ chingh. Barnabas yira Markus ku ligowe nin gh. Inin pira ujirgin mmen i gyah udu Cipros.
itthaṁ tayoratiśayavirodhasyopasthitatvāt tau parasparaṁ pṛthagabhavatāṁ tato barṇabbā mārkaṁ gṛhītvā potena kupropadvīpaṁ gatavān;
40 Ame Bulus fere Sil, ulena na worin dak unuzu Antio, anan su kata nin ghe. Ananyinnu sauyenu kikane itananin inlira nun woro Kutellẹ bun Bulus ku nin Sila. inin inin nabe tinna inuzu kusarin Antiock.
kintu paulaḥ sīlaṁ manonītaṁ kṛtvā bhrātṛbhirīśvarānugrahe samarpitaḥ san prasthāya
41 Bulus tina allebun chin nin Sila vat Siria nin niti Cilicia. Nan nya niti niti iya buzun Anayinu sauyenu Yesu Chikilari nikibinai kirum.
suriyākilikiyādeśābhyāṁ maṇḍalīḥ sthirīkurvvan agacchat|

< Katwa Nono Katwa 15 >