< Katwa Nono Katwa 14 >

1 Nyan min Iconiun Paul nin Barnabas iwa piro kutii lira na Yawudawa, i belle tipipin Yise nin likara me. amini wa ti, a yahudawa nin na Greek i yinna nin tipipin Yesu.
tau dvau janau yugapad ikaniyanagarasthayihūdīyānāṁ bhajanabhavanaṁ gatvā yathā bahavo yihūdīyā anyadeśīyalokāśca vyaśvasan tādṛśīṁ kathāṁ kathitavantau|
2 Vat nin nanin among a Yhudawe wa yinin ba, inin belle anan salin yinu Kutelle ba inari, ita nibinai nanan salinyinu Kutelle nan.
kintu viśvāsahīnā yihūdīyā anyadeśīyalokān kupravṛttiṁ grāhayitvā bhrātṛgaṇaṁ prati teṣāṁ vairaṁ janitavantaḥ|
3 Nin nan Paul nin Barnabas i ya don-don kite ne kan imini wa lira tipipin Kutelle sa fiu, amini wa ninani kaduran bolu Kutelle kana ti kamata ti se ba
ataḥ svānugrahakathāyāḥ pramāṇaṁ datvā tayo rhastai rbahulakṣaṇam adbhutakarmma ca prākāśayad yaḥ prabhustasya kathā akṣobhena pracāryya tau tatra bahudināni samavātiṣṭhetāṁ|
4 Vat nin nanin anite i wawuchu kidaw, among ima dofunu among nin belle indofunu nono kata Y bellin esu.
kintu kiyanto lokā yihūdīyānāṁ sapakṣāḥ kiyanto lokāḥ preritānāṁ sapakṣā jātāḥ, ato nāgarikajananivahamadhye bhinnavākyatvam abhavat|
5 Nin nanin anan salin yiri Kutelle, nin na yahudawa, i wa tinin risu na dida mine, inan taasu an Paul nin Barnabas,
anyadeśīyā yihūdīyāsteṣām adhipatayaśca daurātmyaṁ kutvā tau prastarairāhantum udyatāḥ|
6 Dana ulire daa kutuf nan Bulus nin barnabas imini iwa chun ka gbire udu nmin [Kagbiri] Liconia, Listra nin Derba a usauran niti naana nidi pit ba.
tau tadvārttāṁ prāpya palāyitvā lukāyaniyādeśasyāntarvvarttilustrādarbbo
7 kikanare tutung an Paul nin barnabas iwa tinin bellu nani nin dursuzu ani tipipin Kutelle,
tatsamīpasthadeśañca gatvā tatra susaṁvādaṁ pracārayatāṁ|
8 Nan Listra umong unit wa diku salikara nabunu. Kubi kona uname wa marighe, na a sa tabina u sun chinba.
tatrobhayapādayoścalanaśaktihīno janmārabhya khañjaḥ kadāpi gamanaṁ nākarot etādṛśa eko mānuṣo lustrānagara upaviśya paulasya kathāṁ śrutavān|
9 Unit une wa lanza paul ku inliru, dana paul yeneghe, paul yinno, yinnume sau yenume matighe ashin.
etasmin samaye paulastamprati dṛṣṭiṁ kṛtvā tasya svāsthye viśvāsaṁ viditvā proccaiḥ kathitavān
10 Amini wa belinghe nin liwui kan “fita nin nabunufe, “Ninnanin unite ghina nin nabunume atinan chinu.
padbhyāmuttiṣṭhan ṛju rbhava|tataḥ sa ullamphaṁ kṛtvā gamanāgamane kutavān|
11 Dana anite yene ile imon na Bulus in su, ittunna ighantinna tiwui mine in belu nin tilem Nikoniyum “atelle abebene danari nafo anit.”
tadā lokāḥ paulasya tat kāryyaṁ vilokya lukāyanīyabhāṣayā proccaiḥ kathāmetāṁ kathitavantaḥ, devā manuṣyarūpaṁ dhṛtvāsmākaṁ samīpam avārohan|
12 Inin naa an paul nin Barnabas tisa, barnabase inaghe lisa “zeus”ame paul iyichilaghe nin lisa“harmas”bar ame wadi unanliru udiawe.
te barṇabbāṁ yūpitaram avadan paulaśca mukhyo vaktā tasmāt taṁ markuriyam avadan|
13 Kutin prist zeus wadik kibulun kagbiri, ame nin anite, itina i nuzu kap udas nin nin Ninamine a tifulawa amomoagigimeichizina unakwizu usakirfais.
tasya nagarasya sammukhe sthāpitasya yūpitaravigrahasya yājako vṛṣān puṣpamālāśca dvārasamīpam ānīya lokaiḥ sarddhaṁ tāvuddiśya samutsṛjya dātum udyataḥ|
14 Tutun Paul nin Barnabas lanza nanin inuzu nin kibinain kibibit nin jartina
tadvārttāṁ śrutvā barṇabbāpaulau svīyavastrāṇi chitvā lokānāṁ madhyaṁ vegena praviśya proccaiḥ kathitavantau,
15 inin woro anite bar yanghari imasu ilaimone? bar nanin na iwa molu inamine ba, arikima anitari nafo anighe, tida mini nin liru uma, tidimun su ichin imon inazan ine idak kiti Kutelle un nan la, amare ulena anake kitene nin kutin ah kuli kubgardan
he mahecchāḥ kuta etādṛśaṁ karmma kurutha? āvāmapi yuṣmādṛśau sukhaduḥkhabhoginau manuṣyau, yuyam etāḥ sarvvā vṛthākalpanāḥ parityajya yathā gagaṇavasundharājalanidhīnāṁ tanmadhyasthānāṁ sarvveṣāñca sraṣṭāramamaram īśvaraṁ prati parāvarttadhve tadartham āvāṁ yuṣmākaṁ sannidhau susaṁvādaṁ pracārayāvaḥ|
16 Nayirin burne, vat mine alenge na idi Ayahudawa ba wadin dortu namong atelle na iwa dinin suwe. Kutelle wa yinnin idortu nani bara na iwa yirughe ba.
sa īśvaraḥ pūrvvakāle sarvvadeśīyalokān svasvamārge calitumanumatiṁ dattavān,
17 Ama awa durso nari nworu adin sunari katwa kacine. Amere asa ata uwuru ju, akuru ata imuse kunjo. Asa aamere tutung nafi imoli, ukuru akulo nibinayi mine nin nayi abo.
tathāpi ākāśāt toyavarṣaṇena nānāprakāraśasyotpatyā ca yuṣmākaṁ hitaiṣī san bhakṣyairānanadena ca yuṣmākam antaḥkaraṇāni tarpayan tāni dānāni nijasākṣisvarūpāṇi sthapitavān|
18 Anite wa lanza imon ilenge na Paul nbelle, vat nin nani iwa yita nin su inakpiza ina ididya ine isu Paul nin Barnabas ku usujada. Ama udu nimalighe, anite kpiliza na isu ba.
kintu tādṛśāyāṁ kathāyāṁ kathitāyāmapi tayoḥ samīpa utsarjanāt lokanivahaṁ prāyeṇa nivarttayituṁ nāśaknutām|
19 among a Ayahudawa, da unuzu Antiyok nin Ikoniyum, iwa dak ida risa anite gbardang nin nanan Listira inin nworu ilemon na Paul din bellu mimnu kinuwaridi. Anite na iyinna nin lire na Yahudawe tunna ilanza ayi nin Paul. Ita a Yahudawa tinnan filisu pau, inin kuru wunughe udu das kagbir, kikane iwa chiso aku
āntiyakhiyā-ikaniyanagarābhyāṁ katipayayihūdīyalokā āgatya lokān prāvarttayanta tasmāt tai paulaṁ prastarairāghnan tena sa mṛta iti vijñāya nagarasya bahistam ākṛṣya nītavantaḥ|
20 Among na iwa yinni nin liru Kutelle Listira wa tinin iyisina ku popo Paul, kikane na awanonku kutinghe. Paul tunna azinto. Anin fita nya nin nanan yinnun nin liru Yesu inin pira ka gbire.
kintu śiṣyagaṇe tasya caturdiśi tiṣṭhati sati sa svayam utthāya punarapi nagaramadhyaṁ prāviśat tatpare'hani barṇabbāsahito darbbīnagaraṁ gatavān|
21 Iwa so ita ayiri kikane ka, ile ubun bellu tipipin Yes, aniti gbardan wa yinin nin tipipinghe, nin kidu Paul nin Barnabas ita ubellen kwilu. inin kuru ida u Listira. inani wa kuru ikata udu Ikoniyum ini kuru ikata udu ka gbiri Antiyok nanya Pisidiya
tatra susaṁvādaṁ pracāryya bahulokān śiṣyān kṛtvā tau lustrām ikaniyam āntiyakhiyāñca parāvṛtya gatau|
22 Vat kika na ipira iyatinin nizu linana likara nayi, na iwa lanza fiu ba, imini wa balin nanin yinu mine nin salin yenu itere kibinai mine nan ny, bar nanin nan nya tikanchi tona tinare matinari tipiru kitekane[kilari Kutelle]
bahuduḥkhāni bhuktvāpīśvararājyaṁ praveṣṭavyam iti kāraṇād dharmmamārge sthātuṁ vinayaṁ kṛtvā śiṣyagaṇasya manaḥsthairyyam akurutāṁ|
23 Paul nin Barnabas wa fere adidya nanya ligozin nanite. Nin tin bellen gniu nan nya nite Paul nin Barnabas inanin wa pitirin anite, i ta ayiri nan ghinu i nin ta ilira nin kifin unu[sauli ninmunli] nin nanin Paul nin Barnabas ininnakwa nanin kiti Kutelle udia urkana iwa yinin ninghe ama bunu nanin,
maṇḍalīnāṁ prācīnavargān niyujya prārthanopavāsau kṛtvā yatprabhau te vyaśvasan tasya haste tān samarpya
24 Unuzu kidun, an Paul nin Barnabas, wa kata udu pisidiya inin da Upampiliya.
pisidiyāmadhyena pāmphuliyādeśaṁ gatavantau|
25 Nanya kusa kone, inin lirina tipipin Kutelle nan ghe ka gbiri Perga innin kata udu Attalia.
paścāt pargānagaraṁ gatvā susaṁvādaṁ pracāryya attāliyānagaraṁ prasthitavantau|
26 Kikanner, iwa nin pira ujirgi mmen intina i kwiila udu Antakiya, nanghe kagbiri in Siriya. Kagbiri kanere iwa fere Paul nin Barnabas do nnan niti idi su uwaze ku, tutung niti nanga anan yinnu nin Yesu wasu nlira Kutelle bun Paul nin Barnabas nanya katwawe na ina malu nene.
tasmāt samudrapathena gatvā tābhyāṁ yat karmma sampannaṁ tatkarmma sādhayituṁ yannagare dayālorīśvarasya haste samarpitau jātau tad āntiyakhiyānagaraṁ gatavantā|
27 Kubikono iwadak nanya Antiyok inin yichila anan yinnu sa uyenu kitikirum, inin belle elemon na Kutelle nasu nin punu kibulun udu iktinanan salin yinu Kutelle ini selibou lirika longo na lima du nin ghinu kitene nin yinnu yesu
tatropasthāya tannagarasthamaṇḍalīṁ saṁgṛhya svābhyāma īśvaro yadyat karmmakarot tathā yena prakāreṇa bhinnadeśīyalokān prati viśvāsarūpadvāram amocayad etān sarvvavṛttāntān tān jñāpitavantau|
28 Nin nanin Paul nin Barnabas wa dodon nin nono kata Kutelle
tatastau śiryyaiḥ sārddhaṁ tatra bahudināni nyavasatām|

< Katwa Nono Katwa 14 >