< Katwa Nono Katwa 12 >

1 Nene nkoni kube Hirudus ugowe taa acara kitene namon ale na iwa di anang kilarin nlira anan wulakauta nani.
tasmin samayE hErOd‌rAjO maNPalyAH kiyajjanEbhyO duHkhaM dAtuM prArabhat|
2 A wa molu Yakubu ku gbanan Yohana nin kusangali.
vizESatO yOhanaH sOdaraM yAkUbaM karavAlAghAtEn hatavAn|
3 Na ayene imone ntaa Ayahudawe mang, anyaa cindu kitin Bitrus ku tutung, kone wadi kubin nborodin salin yeast.
tasmAd yihUdIyAH santuSTA abhavan iti vijnjAya sa pitaramapi dharttuM gatavAn|
4 Na akifoghe, ataghe nanya kilari licin, na anang ncaa anit likure nin kutocin din ucaa me. A wadi nin su ada ninghe nanya nanit iwa malu ubukin Paska.
tadA kiNvazUnyapUpOtsavasamaya upAtiSTat; ata utsavE gatE sati lOkAnAM samakSaM taM bahirAnEyyAmIti manasi sthirIkRtya sa taM dhArayitvA rakSNArtham yESAm EkaikasaMghE catvArO janAH santi tESAM caturNAM rakSakasaMghAnAM samIpE taM samarpya kArAyAM sthApitavAn|
5 Bara nani iwa ceu Bitrus ku nanya kutii licin, bara nani iwa tizughe nlira nanya kutii nlira midya udu kiti Kutelle.
kintuM pitarasya kArAsthitikAraNAt maNPalyA lOkA avizrAmam Izvarasya samIpE prArthayanta|
6 Udu ukurtunun nkuiye na ima nutunghe ninkutike Bitrus wadin moro kiitik nanang ncaa me naba. Itereghe nin ninyeng iba anan caa kibulunghe nyenju kilari licine.
anantaraM hErOdi taM bahirAnAyituM udyatE sati tasyAM rAtrau pitarO rakSakadvayamadhyasthAnE zRgkhaladvayEna baddhvaH san nidrita AsIt, dauvArikAzca kArAyAH sammukhE tiSThanatO dvAram arakSiSuH|
7 Gono kadura Kutelle daa kiti me, nkanang nin daa nanya kutiiye, akpeu Bitrus ku likot afyaghe anin woro, ““Fita mass.” Iyenghe nin deu nacara me.
Etasmin samayE paramEzvarasya dUtE samupasthitE kArA dIptimatI jAtA; tataH sa dUtaH pitarasya kukSAvAvAtaM kRtvA taM jAgarayitvA bhASitavAn tUrNamuttiSTha; tatastasya hastasthazRgkhaladvayaM galat patitaM|
8 Gono kadura Kutelle woroghe, “Shoono imoon fe nin nakpatak fe.” Bitrus ta nafo na ibelinghe ba. Gono kadura Kutelle woroghe, “Shoono kulutuk ku dya fe udofini.”
sa dUtastamavadat, baddhakaTiH san pAdayOH pAdukE arpaya; tEna tathA kRtE sati dUtastam uktavAn gAtrIyavastraM gAtrE nidhAya mama pazcAd Ehi|
9 Bara nani Bitrus dofino gono kadura Kutelle udu udas. Na awa yiru imon ile na gono kadura Kutelle ntaaghe wa di kidegenere ba, a wadin su sa adi namoron wuiyari.
tataH pitarastasya pazcAd vrajana bahiragacchat, kintu dUtEna karmmaitat kRtamiti satyamajnjAtvA svapnadarzanaM jnjAtavAn|
10 Na ikata kibulun kin funu nin kin ba, idaa kibulun nikora kaa na kipira nanya kagbirel kibulunghe puuno usamme, inuzu inyaa udu libau, gono kadura Kutelle nyaa a sunghe kikane.
itthaM tau prathamAM dvitIyAnjca kArAM lagghitvA yEna lauhanirmmitadvArENa nagaraM gamyatE tatsamIpaM prApnutAM; tatastasya kavATaM svayaM muktamabhavat tatastau tatsthAnAd bahi rbhUtvA mArgaikasya sImAM yAvad gatau; tatO'kasmAt sa dUtaH pitaraM tyaktavAn|
11 Na Bitrus nzinto, a woro, “Nene nyino Kutelle ntuu gono kadure me ada tu cui nanya nacaran Hirudus, nin kpilizu unanzang na Yahudawa.”
tadA sa cEtanAM prApya kathitavAn nijadUtaM prahitya paramEzvarO hErOdO hastAd yihUdIyalOkAnAM sarvvAzAyAzca mAM samuddhRtavAn ityahaM nizcayaM jnjAtavAn|
12 Na ayinno nani, adaa ngan Maryamu unan Yohana ule na lisa lin ba me wa di Markus; anang yinu nin Kutelle gbardang wadi ku idin nlira.
sa vivicya mArkanAmrA vikhyAtasya yOhanO mAtu rmariyamO yasmin gRhE bahavaH sambhUya prArthayanta tannivEzanaM gataH|
13 Na a reu kibulunghe, nkung kubura kucin lisa me Rhoda da amada kpanghe.
pitarENa bahirdvAra AhatE sati rOdAnAmA bAlikA draSTuM gatA|
14 Na ayinno liwuin Bitrus, bara liburi liboo na ayino upunu kibulunghe ba; akpila nin cum udu nanya kutiiya; a benle nani au Bitrus yisin kibulung.
tataH pitarasya svaraM zruvA sA harSayuktA satI dvAraM na mOcayitvA pitarO dvArE tiSThatIti vArttAM vaktum abhyantaraM dhAvitvA gatavatI|
15 I woroghe, “Kibinai fe nwuluara so.” Ame dirtino nduu nanere, I woro “unang kadura mine.”
tE prAvOcan tvamunmattA jAtAsi kintu sA muhurmuhuruktavatI satyamEvaitat|
16 Bara nani Bulus leu ubun nfoo kibulunghe, na inin da punoo kibulunghe, itene amere umamaki kifo nani.
tadA tE kathitavantastarhi tasya dUtO bhavEt|
17 Bitrus lirina nin nacara me au iti tik, anin belle nani inda na Kutelle nnutunghe nanya kilari licin, a woro, “Benleng ile imoone kitin Yakubu nin kagisin linwana.” Anin nyaa udu nkon kusari.
pitarO dvAramAhatavAn EtasminnantarE dvAraM mOcayitvA pitaraM dRSTvA vismayaM prAptAH|
18 Na kitin shanta, manyardan madya wa fita nanya nanang ncaa kilari licine sa iyanghari nse Bitrus ku.
tataH pitarO niHzabdaM sthAtuM tAn prati hastEna sagkEtaM kRtvA paramEzvarO yEna prakArENa taM kArAyA uddhRtyAnItavAn tasya vRttAntaM tAnajnjApayat, yUyaM gatvA yAkubaM bhrAtRgaNanjca vArttAmEtAM vadatEtyuktA sthAnAntaraM prasthitavAn|
19 Na Hirudus npiziraghe na ayeneghe ba, a tiro anang ncaa we aworo na imolu nani. Anin nyaa unuzu Yahudiya udu Ukasariya adi soo kikane.
prabhAtE sati pitaraH kva gata ityatra rakSakANAM madhyE mahAn kalahO jAtaH|
20 Hirudus wa nana ayi nin nanitin Taya nin Sidon. I doo kiti me ligowe iresa Blastus, unan buunung ngowe, a buun nani, I pizira lisosin limang bara na imonli mine wa nucu ngangowere.
hErOd bahu mRgayitvA tasyOddEzE na prAptE sati rakSakAn saMpRcchya tESAM prANAn hantum AdiSTavAn|
21 Nlong liri Hirudus shono Imoon tigowe ada soo kitene kutet tigowe, anin benle nani uliru.
pazcAt sa yihUdIyapradEzAt kaisariyAnagaraM gatvA tatrAvAtiSThat|
22 Anite taa ntet I woro, “Lole liwui Kutelleari na lin nitari ba.”
sOrasIdOnadEzayO rlOkEbhyO hErOdi yuyutsau sati tE sarvva EkamantraNAH santastasya samIpa upasthAya lvAstanAmAnaM tasya vastragRhAdhIzaM sahAyaM kRtvA hErOdA sArddhaM sandhiM prArthayanta yatastasya rAjnjO dEzEna tESAM dEzIyAnAM bharaNam abhavatM
23 Kitene gono kadura Kutelle penghe bara na a wa zazin Kutelle ba; ishung wa lighe a kuu.
ataH kutracin nirupitadinE hErOd rAjakIyaM paricchadaM paridhAya siMhAsanE samupavizya tAn prati kathAm uktavAn|
24 Uliru Kutelle kuno kang unin maka kiti.
tatO lOkA uccaiHkAraM pratyavadan, ESa manujaravO na hi, IzvarIyaravaH|
25 Na Barnabas nin shawulu nsaa unuzun Urshalima, naimala kadura mine; I yira Yohana ku ule na lisa limba me wadi Markus.
tadA hErOd Izvarasya sammAnaM nAkarOt; tasmAddhEtOH paramEzvarasya dUtO haThAt taM prAharat tEnaiva sa kITaiH kSINaH san prANAn ajahAt| kintvIzvarasya kathA dEzaM vyApya prabalAbhavat| tataH paraM barNabbAzaulau yasya karmmaNO bhAraM prApnutAM tAbhyAM tasmin sampAditE sati mArkanAmnA vikhyAtO yO yOhan taM sagginaM kRtvA yirUzAlamnagarAt pratyAgatau|

< Katwa Nono Katwa 12 >