< Katwa Nono Katwa 10 >

1 Nene umong unit waduku nanya kagbirin Siseriya, nin lissan Konoliyus, kusoja kudyawa ligonzin na Italiya.
kaisariyAnagara itAliyAkhyasainyAntargataH karNIliyanAmA sEnApatirAsIt
2 Awadi unit in biya kang, urika na nawadin dortu Kutelle nin kilari me vat; awa nizu anit na Yahudawa ikubu gbardang anin suzu inlira kiti Kutelle kolome liri.
sa saparivArO bhakta IzvaraparAyaNazcAsIt; lOkEbhyO bahUni dAnAdIni datvA nirantaram IzvarE prArthayAnjcakrE|
3 Kubi nikoro kutir nin wui, ayene kanang nanya namoro alau gono kadura Kutelle din cinu udak kitime. Gono kadure woroghe, “Konoloyus!”
EkadA tRtIyapraharavElAyAM sa dRSTavAn IzvarasyaikO dUtaH saprakAzaM tatsamIpam Agatya kathitavAn, hE karNIliya|
4 Konoliyus yenje gono kadure fiu daghe aworo, “Inyaghari unit udya?” Gono kadure woroghe, “Nlirafe nin nimon ile na udin filluzunu akimon mun nghana kite nafo unizun lizzinu inbun Kutelle.
kintu sa taM dRSTvA bhItO'kathayat, hE prabhO kiM? tadA tamavadat tava prArthanA dAnAdi ca sAkSisvarUpaM bhUtvEzvarasya gOcaramabhavat|
5 Nene to anit udu kagbirin Joppa idak nin nit lissame Simon, urika na idin kitin yiccughe tutung Bitrus.
idAnIM yAphOnagaraM prati lOkAn prESya samudratIrE zimOnnAmnazcarmmakArasya gRhE pravAsakArI pitaranAmnA vikhyAtO yaH zimOn tam AhvAyaya;
6 Nin Kutana lissame Simon, urika na kilari me din biu kurawa.”
tasmAt tvayA yadyat karttavyaM tattat sa vadiSyati|
7 Na gono kadura Kutellen mala uliru ninghe, Koloniyus yiccila acin awaba kilarime, nin kusojako na kuwadi su Kutelle usujada nanya nasoja na iwa dighe katwa.
ityupadizya dUtE prasthitE sati karNIliyaH svagRhasthAnAM dAsAnAM dvau janau nityaM svasagginAM sainyAnAm EkAM bhaktasEnAnjcAhUya
8 Konoliyus belle nani vat nimon ilen na isu anin tonani udu u Joppa.
sakalamEtaM vRttAntaM vijnjApya yAphOnagaraM tAn prAhiNOt|
9 Nin liri liba nin kubi nikoro kutocin, na iwadi nanya ncin mine inin da kupo kippin, Bitrus ghana kulari kitene ati nlira.
parasmin dinE tE yAtrAM kRtvA yadA nagarasya samIpa upAtiSThan, tadA pitarO dvitIyapraharavElAyAM prArthayituM gRhapRSTham ArOhat|
10 Kupkon da anin yita ninsu li nimonmon, na anite wadi likanju nimoli, ayene amoro alau,
Etasmin samayE kSudhArttaH san kinjcid bhOktum aicchat kintu tESAm annAsAdanasamayE sa mUrcchitaH sannapatat|
11 anin yene kitenen puno kidowo nin nimonmon nafo kukuzunntolsu, imone gbardang nafo kukuzu ucin tolu kutiin, iwa tolti kunin nin nasari anasme.
tatO mEghadvAraM muktaM caturbhiH kONai rlambitaM bRhadvastramiva kinjcana bhAjanam AkAzAt pRthivIm avArOhatIti dRSTavAn|
12 Nanya kunin vat ninawan tene nabunu anas nin nimon ile na idin kurtu kutiin, a ayiin kitene kani.
tanmadhyE nAnaprakArA grAmyavanyapazavaH khEcarOrOgAmiprabhRtayO jantavazcAsan|
13 Liwui tunna li lirina ninghe: “Fita Bitrus, ubo uli.”
anantaraM hE pitara utthAya hatvA bhuMkSva tampratIyaM gagaNIyA vANI jAtA|
14 Bitrus woro, “Na nanera ba, Cikilari; nan sa leu imon na idi nanzang sa dinon ba.”
tadA pitaraH pratyavadat, hE prabhO IdRzaM mA bhavatu, aham Etat kAlaM yAvat niSiddham azuci vA dravyaM kinjcidapi na bhuktavAn|
15 Ama liwuiye daa kitime umba: “Ile imon na Kutelle nwesse yenju uwa woro idinin dinong.”
tataH punarapi tAdRzI vihayasIyA vANI jAtA yad IzvaraH zuci kRtavAn tat tvaM niSiddhaM na jAnIhi|
16 Na ayine ile imone so titat kiteene itunna ighantina kugbetue udu kitene kani.
itthaM triH sati tat pAtraM punarAkRSTaM AkAzam agacchat|
17 Nene na Bitrus nyene amoron nwui anin din kpilizu nyanghar adi, awa ba na Kaniliyos ntoo nani ida yisina kibulung ghe, na itirino kilari kaa na aduku.
tataH paraM yad darzanaM prAptavAn tasya kO bhAva ityatra pitarO manasA sandEgdhi, Etasmin samayE karNIliyasya tE prESitA manuSyA dvArasya sannidhAvupasthAya,
18 Inin yicila itirino sa Siman, ulenge na idin yicu ghe Bitrus, sosin kikane.
zimOnO gRhamanvicchantaH sampRchyAhUya kathitavantaH pitaranAmnA vikhyAtO yaH zimOn sa kimatra pravasati?
19 Na Bitrus se wa din kpilzu kitene na moron wui ye, Uruhu belin ghe, “Yene, anit atat nalime din piziru fi.
yadA pitarastaddarzanasya bhAvaM manasAndOlayati tadAtmA tamavadat, pazya trayO janAstvAM mRgayantE|
20 Fitaa utolu unin nyaa ligowe nan ghinu, na uwann nari unyiu ligowe nan ghinu, na uwan nari unyiu ligowe nan ghinu ba, bara nan too nani.”
tvam utthAyAvaruhya niHsandEhaM taiH saha gaccha mayaiva tE prESitAH|
21 Nani Bitrus se tolo kadase ade see anit aworo ani, “Mere ule na idin pizirughe. Inyangharin ndaa ninghinu?”
tasmAt pitarO'varuhya karNIliyaprEritalOkAnAM nikaTamAgatya kathitavAn pazyata yUyaM yaM mRgayadhvE sa janOhaM, yUyaM kinnimittam AgatAH?
22 I woro, “Unan buun ligozin nasoja likoolt nin lisa Kaniliyos, unit ulau nin lee na adin su Kutelle usujada, unitari ule na vat nmin na Yahudawa din liru litime, Kutelle wa tuu gono kadura me kilau ucindu kilari me, adan lanza kadura nnuzu kitife.”
tatastE pratyavadan karNIliyanAmA zuddhasattva IzvaraparAyaNO yihUdIyadEzasthAnAM sarvvESAM sannidhau sukhyAtyApanna EkaH sEnApati rnijagRhaM tvAmAhUya nEtuM tvattaH kathA zrOtunjca pavitradUtEna samAdiSTaH|
23 Bitrus se yicala ani ipiru nin nati isoo ligowe nan ghe. Ukurtunun kui ye afita anyaa ligowe nin ghe, nin nan nuwuna nnuzun Jopa na iwufu ghe.
tadA pitarastAnabhyantaraM nItvA tESAmAtithyaM kRtavAn, parE'hani taiH sArddhaM yAtrAmakarOt, yAphOnivAsinAM bhrAtRNAM kiyantO janAzca tEna saha gatAH|
24 Nin Shantung kui me idaa Usizeriya. Kaniliyos wa din ncaa mine, awa dak ligowe nin likura a adindong asusut me.
parasmin divasE kaisariyAnagaramadhyapravEzasamayE karNIliyO jnjAtibandhUn AhUyAnIya tAn apEkSya sthitaH|
25 Kubi koo na Bitrus se npira, Kaniliyos tumuno na bunu fe atighe gongong.
pitarE gRha upasthitE karNIliyastaM sAkSAtkRtya caraNayOH patitvA prANamat|
26 Ama Bitrus se fya ghe aworo, “Yisina; Meng wang litine unitari.”
pitarastamutthApya kathitavAn, uttiSThAhamapi mAnuSaH|
27 Kubi koo na Bitrus wa din liru ninghe, a pira nanya a ssee anit gbardang sosin ligowe.
tadA karNIliyEna sAkam Alapan gRhaM prAvizat tanmadhyE ca bahulOkAnAM samAgamaM dRSTvA tAn avadat,
28 Aworo ani, “Anun atimine yiru na ucaun Kuyahudawa munu liti nin, sa a doo kitin mong nnuzu mmong mmin. Ama Kutelle na dursoi na nwa yicila umong unit ananni sa unan dinong.
anyajAtIyalOkaiH mahAlapanaM vA tESAM gRhamadhyE pravEzanaM yihUdIyAnAM niSiddham astIti yUyam avagacchatha; kintu kamapi mAnuSam avyavahAryyam azuciM vA jnjAtuM mama nOcitam iti paramEzvarO mAM jnjApitavAn|
29 Un naren taa ndaa ba manyardang, na uwa tuu ndak. Bara nani ntirin fi uminin too ndak.”
iti hEtOrAhvAnazravaNamAtrAt kAnjcanApattim akRtvA yuSmAkaM samIpam AgatOsmi; pRcchAmi yUyaM kinnimittaM mAm AhUyata?
30 Kaniliyos woro, “Ayiri anas na ana kata kubi fo kone, Nwa din nlira kubi likure sa irum nya kilari ning; nnin yene, unit yisin nbun ning nin nimon iboo pas.
tadA karNIliyaH kathitavAn, adya catvAri dinAni jAtAni EtAvadvElAM yAvad aham anAhAra Asan tatastRtIyapraharE sati gRhE prArthanasamayE tEjOmayavastrabhRd EkO janO mama samakSaM tiSThan EtAM kathAm akathayat,
31 Aworo, 'Kaniliyos, Kutelle nlanza nlira fe, ile imon na udin filzinu ni kimon ntaa Kutelle koni nlizino ning fi.
hE karNIliya tvadIyA prArthanA Izvarasya karNagOcarIbhUtA tava dAnAdi ca sAkSisvarUpaM bhUtvA tasya dRSTigOcaramabhavat|
32 Too umong udu Ujopa, iyicila fi umong unit unan lisa Simon, ule wang na idin yicighe Bitrus, kupopo ngau kuli.'
atO yAphOnagaraM prati lOkAn prahitya tatra samudratIrE zimOnnAmnaH kasyaciccarmmakArasya gRhE pravAsakArI pitaranAmnA vikhyAtO yaH zimOn tamAhUyaya; tataH sa Agatya tvAm upadEkSyati|
33 Kube ntunna ntoo iyicila fi. Ucaun na udaa. Nene na vat bite di kikane nbun Kutelle, ti lanza vat nile imon na Cikilari na dursufi ubelin.”
iti kAraNAt tatkSaNAt tava nikaTE lOkAn prESitavAn, tvamAgatavAn iti bhadraM kRtavAn| IzvarO yAnyAkhyAnAni kathayitum Adizat tAni zrOtuM vayaM sarvvE sAmpratam Izvarasya sAkSAd upasthitAH smaH|
34 Bitrus puu no unuu me aworo, “Kidegene, Nyinno na Kutelle din feru ba.
tadA pitara imAM kathAM kathayitum ArabdhavAn, IzvarO manuSyANAm apakSapAtI san
35 Nnani, nyan vat nmin Kutelle din sesu vat na nit ale na idin suu ghe usujada nin adadu alau.
yasya kasyacid dEzasya yO lOkAstasmAdbhItvA satkarmma karOti sa tasya grAhyO bhavati, Etasya nizcayam upalabdhavAnaham|
36 Iyiru kadura kaa na ana tuu udu kiti nat Nisraila, kubi koo na awa belin uliru umang nyan Yesu Kristi, ulenge amere Cikilarin vat-
sarvvESAM prabhu ryO yIzukhrISTastEna Izvara isrAyElvaMzAnAM nikaTE susaMvAdaM prESya sammElanasya yaM saMvAdaM prAcArayat taM saMvAdaM yUyaM zrutavantaH|
37 anun atimine yiru ile imon na ina su, ile na iwa se vat nyan Judiya, ucizinue Ngaliliya, nkatun Baptisma Nyuhana na awa belin;
yatO yOhanA majjanE pracAritE sati sa gAlIladEzamArabhya samastayihUdIyadEzaM vyApnOt;
38 Imone kitenen Yesu Nnazaret, na Kutelle wa kusu ghe nin Ruhu Ulau nin na gang. Anyaa atinnang su kataa kacine nin shizinu na le na ibilis wa nodin nani, Kutelle wa di ligowe nin ghe.
phalata IzvarENa pavitrENAtmanA zaktyA cAbhiSiktO nAsaratIyayIzuH sthAnE sthAnE bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalOkAn svasthAn akarOt, yata Izvarastasya sahAya AsIt;
39 Arik anan niyizi ibaari nvat nimon ile na anan nmin na Yahudawa nin Urushalima-Yesu ulele na iwa molu ghe, ibana ghe kitene ku ca.
vayanjca yihUdIyadEzE yirUzAlamnagarE ca tEna kRtAnAM sarvvESAM karmmaNAM sAkSiNO bhavAmaH| lOkAstaM kruzE viddhvA hatavantaH,
40 Unit ulele Kutelle fya ghe nya liri lin tat anakpa ghe anun nan yinin ghe,
kintu tRtIyadivasE IzvarastamutthApya saprakAzam adarzayat|
41 na nvat nanitere ba, ama udu nanit ashaida alenge na Kutelle wa fere nani nworsu-arik atibite, ale natiwa li tisono nan ghe kimal nfitu me nkul.
sarvvalOkAnAM nikaTa iti na hi, kintu tasmin zmazAnAdutthitE sati tEna sArddhaM bhOjanaM pAnanjca kRtavanta EtAdRzA Izvarasya manOnItAH sAkSiNO yE vayam asmAkaM nikaTE tamadarzayat|
42 Awa ti nari, tisu uwaazi kiti nanit, ti kunu ti bellin nani ulelere, Kutelle na fere, usughe ushara kiti na nan lai, nin na nan nkul.
jIvitamRtObhayalOkAnAM vicAraM karttum IzvarO yaM niyuktavAn sa Eva sa janaH, imAM kathAM pracArayituM tasmin pramANaM dAtunjca sO'smAn AjnjApayat|
43 Viti mere vat, na anabawa wani ushaida, bara kogha na ayinna ninghe anan sere usurtu nanya kulapi unuzu lissa me.”
yastasmin vizvasiti sa tasya nAmnA pApAnmuktO bhaviSyati tasmin sarvvE bhaviSyadvAdinOpi EtAdRzaM sAkSyaM dadati|
44 A bitrus dutu nbellu nile imone Uruhu Ulau tolo kitene nati nalenge vat na iwa di nlanzu, uliru me.
pitarasyaitatkathAkathanakAlE sarvvESAM zrOtRNAmupari pavitra AtmAvArOhat|
45 Anit alenge na inung wandi nanya na nan kalizu nacunu-vat nalenge na iwa dak ligowe nan Bitrus fiu kiffo nani bara ufillu Nruhu Ulau we wa tolu wang kitene na wurumi.
tataH pitarENa sArddham AgatAstvakchEdinO vizvAsinO lOkA anyadEzIyEbhyaH pavitra Atmani dattE sati
46 Bara iwa lanza Awurumi ane dinsu uliru nin ton tilem ugang izazina Kutelle. Bitrus kauwa a woro,
tE nAnAjAtIyabhASAbhiH kathAM kathayanta IzvaraM prazaMsanti, iti dRSTvA zrutvA ca vismayam Apadyanta|
47 “Umong wasa anaza nin mmyen nworu na iwa shintin anit alelena isere Uruhu Ulau we umunu arike ku wangha?”
tadA pitaraH kathitavAn, vayamiva yE pavitram AtmAnaM prAptAstESAM jalamajjanaM kiM kOpi niSEddhuM zaknOti?
48 Atunna ataa ishinto nani mmyen nanya lissan Yesu Kristi. Ifoghe acara aso ligowe nanghinu uduru among ayiri gbardang.
tataH prabhO rnAmnA majjitA bhavatEti tAnAjnjApayat| anantaraM tE svaiH sArddhaM katipayadinAni sthAtuM prArthayanta|

< Katwa Nono Katwa 10 >