< 3 Yuhana 1 >

1 Ukune unan tardu nacara kutii kulau udu kitin nnang su nighe, ule na adi nan su me kidegene.
praaciino. aha. m satyamataad yasmin priiye ta. m priyatama. m gaaya. m prati patra. m likhaami|
2 Unan su ning, indin nlira uyita ucine nin linbun nanya nimung vat, nafo na kibinaai fe din libum.
he priya, tavaatmaa yaad. rk "subhaanvitastaad. rk sarvvavi. saye tava "subha. m svaasthya nca bhuuyaat|
3 Bara na indin lanzu nmmang kang linwana nwadak idin belu kidegen fe, nafo na udin cinu nanya kidegene.
bhraat. rbhiraagatya tava satyamatasyaarthatastva. m kiid. rk satyamatamaacarasyetasya saak. sye datte mama mahaanando jaata. h|
4 Na indi na monn ayaaboo adiya ale naa akatin alele ba, in laza nono nighe din cinu nanya kidegene.
mama santaanaa. h satyamatamaacarantiitivaarttaato mama ya aanando jaayate tato mahattaro naasti|
5 Unang sunin, udin su katwa kachine kiti nwana nin na mara,
he priya, bhraat. rn prati vi"se. satastaan vide"sino bh. rt. rn prati tvayaa yadyat k. rta. m tat sarvva. m vi"svaasino yogya. m|
6 alena ina ina yene nin nizi mine musun isufe nanya kiti kulau, uma caunu ntuu nanin mbung incine ucine kiti Kutelle,
te ca samite. h saak. saat tava pramna. h pramaa. na. m dattavanta. h, aparam ii"svarayogyaruupe. na taan prasthaapayataa tvayaa satkarmma kaari. syate|
7 bara lisa loo na ina nuzu mung, na iyira imemung nenya na wurme.
yataste tasya naamnaa yaatraa. m vidhaaya bhinnajaatiiyebhya. h kimapi na g. rhiitavanta. h|
8 Ucaun arik tiseru nanin nani bara tinang munu ate katwa udu kidegen.
tasmaad vaya. m yat satyamatasya sahaayaa bhavema tadarthametaad. r"saa lokaa asmaabhiranugrahiitavyaa. h|
9 Nndin yertu minu imemong udu ligozin nanit, bara nani Diotrasfes, ule na adinin su a suu unan burnu nanya minee, na awa seru nari ba.
samiti. m pratyaha. m patra. m likhitavaan kintu te. saa. m madhye yo diyatriphi. h pradhaanaayate so. asmaan na g. rhlaati|
10 Bara nani, inwa dak ina lizinu imong ile na ana su, na awa belu imong inanzan nati bite nin tin tigbulaln tisirne. Tutun na nani mbatinghe ba na asere linwana ba, a wantina nin kuu nale na iwa di nin nibinai ye nnani nanya ligozin na nite.
ato. aha. m yadopasthaasyaami tadaa tena yadyat kriyate tat sarvva. m ta. m smaarayi. syaami, yata. h sa durvvaakyairasmaan apavadati, tenaapi t. rpti. m na gatvaa svayamapi bhraat. rn naanug. rhlaati ye caanugrahiitumicchanti taan samitito. api bahi. skaroti|
11 Anansuning, na iwa masu imong inanzan ba masan icine ulena asu icine un Kutelleri, ule na adin su imong inanzan nasa yene Kutelleba.
he priya, tvayaa du. skarmma naanukriyataa. m kintu satkarmmaiva| ya. h satkarmmaacaarii sa ii"svaraat jaata. h, yo du. skarmmaacaarii sa ii"svara. m na d. r.s. tavaan|
12 Demetrus inan tii nizi ibaa vat nin kidegene litime. Arik wang ti yina nin ti nizi ibiye anung wang yiru uyenu bite kidegenere.
diimiitriyasya pak. se sarvvai. h saak. syam adaayi vi"se. sata. h satyamatenaapi, vayamapi tatpak. se saak. sya. m dadma. h, asmaaka nca saak. sya. m satyameveti yuuya. m jaaniitha|
13 Ndi nin nimung gbardan na mma yertinu udukitimine na inya in yertine nanya kubaga nin mmyen niyert ba.
tvaa. m prati mayaa bahuuni lekhitavyaani kintu masiilekhaniibhyaa. m lekhitu. m necchaami|
14 Ndin caa inyene mune nin nizi, tima nin liru tiyenje atii. Ayi ahau soo nan ghinu a dodndon din lisu minu, lison a dondonye nin tisa tisa mine.
acire. na tvaa. m drak. syaamiiti mama pratyaa"saaste tadaavaa. m sammukhiibhuuya paraspara. m sambhaa. si. syaavahe| tava "saanti rbhuuyaat| asmaaka. m mitraa. ni tvaa. m namaskaara. m j naapayanti tvamapyekaikasya naama procya mitrebhyo namaskuru| iti|

< 3 Yuhana 1 >