< 2 Timotawus 2 >

1 Fe bara nani gono ning, se likara nanyan bolu Kutelle ulenge na udi nanyan Kristi Yesu.
he mama putra, khrīṣṭayīśuto yo'nugrahastasya balena tvaṁ balavān bhava|
2 Nin nimon ilenge na uwa lanza kiti ning nanya niyizi iba gbardang, na inin nanya nacara nanit acine alenge na ima yinnu udursuze wang.
aparaṁ bahubhiḥ sākṣibhiḥ pramāṇīkṛtāṁ yāṁ śikṣāṁ śrutavānasi tāṁ viśvāsyeṣu parasmai śikṣādāne nipuṇeṣu ca lokeṣu samarpaya|
3 Pira inniu nin mi nafo kusojan Kristi Yesu kucine.
tvaṁ yīśukhrīṣṭasyottamo yoddheva kleśaṁ sahasva|
4 Na kusoja duku ko nakudi katwa akuyita nanya lanzun mang yii ulele, bara anan na una ubun me nmang.
yo yuddhaṁ karoti sa sāṁsārike vyāpāre magno na bhavati kintu svaniyojayitre rocituṁ ceṣṭate|
5 Tutung, andi umon cum nafo anan cum sesun nduk, na asa inaghe uduke ba se adofino tiduka ncume.
aparaṁ yo mallai ryudhyati sa yadi niyamānusāreṇa na yuddhyati tarhi kirīṭaṁ na lapsyate|
6 Uso gbas ame unan katwa kune na adin su kang seru uduk nimon kunene nin cizunu.
aparaṁ yaḥ kṛṣīvalaḥ karmma karoti tena prathamena phalabhāginā bhavitavyaṁ|
7 Kpiliza kitene nimon ile na ndin bellu, bara Kutelle manifi uyinnun vat nimon.
mayā yaducyate tat tvayā budhyatāṁ yataḥ prabhustubhyaṁ sarvvatra buddhiṁ dāsyati|
8 Lizinon Yesu Kristi ku, Ucizunun fimus in Dauda, urika na iwa fyghe nanyan kul. Ulele di cot nin liru ulau nighari,
mama susaṁvādasya vacanānusārād dāyūdvaṁśīyaṁ mṛtagaṇamadhyād utthāpitañca yīśuṁ khrīṣṭaṁ smara|
9 Urika na ndin niu udun terii nafo unan molsu nanit. Ama na ina teru uliru Kutelle ba.
tatsusaṁvādakāraṇād ahaṁ duṣkarmmeva bandhanadaśāparyyantaṁ kleśaṁ bhuñje kintvīśvarasya vākyam abaddhaṁ tiṣṭhati|
10 Bara nani ndin teru nayi nanya nimon vat bara alenge na ina fere, inung wang nan se utucu ulenge na udin Kristi Yesu, nin gongon sa ligan. (aiōnios g166)
khrīṣṭena yīśunā yad anantagauravasahitaṁ paritrāṇaṁ jāyate tadabhirucitai rlokairapi yat labhyeta tadarthamahaṁ teṣāṁ nimittaṁ sarvvāṇyetāni sahe| (aiōnios g166)
11 Ulengee ubelle un yinnuari: “Andi ti kuu ninghe, tima kuru titi ulai ninghe.
aparam eṣā bhāratī satyā yadi vayaṁ tena sārddhaṁ mriyāmahe tarhi tena sārddhaṁ jīvivyāmaḥ, yadi ca kleśaṁ sahāmahe tarhi tena sārddhaṁ rājatvamapi kariṣyāmahe|
12 Andi ti tere nibinayi, tima kuru tisu tigo ninghe. Andi tinarighe, ame wang manari nari.
yadi vayaṁ tam anaṅgīkurmmastarhi so 'smānapyanaṅgīkariṣyati|
13 Asa ti di nin diru kidegen ame wang baso sa kidegen, bara na awasa anari litime ba.”
yadi vayaṁ na viśvāsāmastarhi sa viśvāsyastiṣṭhati yataḥ svam apahnotuṁ na śaknoti|
14 Leu ubun lizunu nani nin nimong ilele. Wunno nani atuf nbun Kutelle na iwa su kabun kitene tigbula ba. Bara ilenge imone na imon duku icine ba. Bara ilenge imone ukul duku nalenge na idin lanzu.
tvametāni smārayan te yathā niṣphalaṁ śrotṛṇāṁ bhraṁśajanakaṁ vāgyuddhaṁ na kuryyastathā prabhoḥ samakṣaṁ dṛḍhaṁ vinīyādiśa|
15 Fo kidowo udak nin litife ubun Kutelle imon seru nafo unit katwa sa ncin. Mino tigbulang kidegene gegeme.
aparaṁ tvam īśvarasya sākṣāt svaṁ parīkṣitam anindanīyakarmmakāriṇañca satyamatasya vākyānāṁ sadvibhajane nipuṇañca darśayituṁ yatasva|
16 Suna uliru bidibidi, na udin du nin diru Kutelle.
kintvapavitrā anarthakakathā dūrīkuru yatastadālambina uttarottaram adharmme varddhiṣyante,
17 Uliru mine din malu kiti nafo ukul tijii kidowo. Nanya mine Himenes nin Piletus duku.
teṣāñca vākyaṁ galitakṣatavat kṣayavarddhako bhaviṣyati teṣāṁ madhye humināyaḥ philītaścetināmānau dvau janau satyamatād bhraṣṭau jātau,
18 Alele anitari na wuro kidegene. Idin ufitu nanan kulen mal katu. Ina kpilya uyinnu sa uyenu namong.
mṛtānāṁ punarutthiti rvyatīteti vadantau keṣāñcid viśvāsam utpāṭayataśca|
19 Vat nin nani, likara litino Kutelle yissin. Lidi nin nile imone: “Cikilare yiru alenge na idi anme” ni “Vat nlenge na idin yiccughe nin lissa Kutelle ama sunu katwa kanangzang gbas.”
tathāpīśvarasya bhittimūlam acalaṁ tiṣṭhati tasmiṁśceyaṁ lipi rmudrāṅkitā vidyate| yathā, jānāti parameśastu svakīyān sarvvamānavān| apagacched adharmmācca yaḥ kaścit khrīṣṭanāmakṛt||
20 Kilari nikurfu, na niti cinsu tizinariya nin azurfari duku cas ba. Kitin cisu nakatu duku nin tiwin. Nanya nalele in katwa kalau duku, a in katwa kanangzang ku.
kintu bṛhanniketane kevala suvarṇamayāni raupyamayāṇi ca bhājanāni vidyanta iti tarhi kāṣṭhamayāni mṛṇmayānyapi vidyante teṣāñca kiyanti sammānāya kiyantapamānāya ca bhavanti|
21 Asa umong wese litime unuzu katwa kanangzang, ame kitin cisu nimon icinari. Ina kalaghe iceu ugan, ama yitu imon katwan Cikilari, inin kyeleghe bara kokame katwa kacine.
ato yadi kaścid etādṛśebhyaḥ svaṁ pariṣkaroti tarhi sa pāvitaṁ prabhoḥ kāryyayogyaṁ sarvvasatkāryyāyopayuktaṁ sammānārthakañca bhājanaṁ bhaviṣyati|
22 Cong inuzu nanya kunaniyizi nfitu. Dorton katwa kacine nin cum, uyinnu sa uyenu, usuu, a lissosin limang nin nalenge na idin yiccu Cikilare ku nanya nibinayi nilau.
yauvanāvasthāyā abhilāṣāstvayā parityajyantāṁ dharmmo viśvāsaḥ prema ye ca śucimanobhiḥ prabhum uddiśya prārthanāṁ kurvvate taiḥ sārddham aikyabhāvaścaiteṣu tvayā yatno vidhīyatāṁ|
23 Ama narin utirinu tilalan nin dirun nonku liti. Uyiru nwo asa uda nin mayardang.
aparaṁ tvam anarthakān ajñānāṁśca praśnān vāgyuddhotpādakān jñātvā dūrīkuru|
24 Na kucin Kutelle nwasu kabun ba. Ama na yitu sheuwari kitin kogha, awasa adursuzo anin yita seng.
yataḥ prabho rdāsena yuddham akarttavyaṁ kintu sarvvān prati śāntena śikṣādānecchukena sahiṣṇunā ca bhavitavyaṁ, vipakṣāśca tena namratvena cetitavyāḥ|
25 Amasu nin nonku liti udursuzu nalenge na inari uliru me. Nbata Kutelle nani ukpilu nanya yinnun liru kidegen.
tathā kṛte yadīśvaraḥ satyamatasya jñānārthaṁ tebhyo manaḥparivarttanarūpaṁ varaṁ dadyāt,
26 Iwasa iyita nin kpilu tutun inin suna libardang shintan, kimal nkifu mine na awa kifo bari katwa me.
tarhi te yena śayatānena nijābhilāṣasādhanāya dhṛtāstasya jālāt cetanāṁ prāpyoddhāraṁ labdhuṁ śakṣyanti|

< 2 Timotawus 2 >