< 2 Timotawus 1 >

1 Bulus, kunan kaduran Kristi Yesu unuzun yinnu Kutelle, udofinu nalikawalin lai na udin nanya Kristi Yesu,
khrIShTena yIshunA yA jIvanasya pratij nA tAmadhIshvarasyechChayA yIshoH khrIShTasyaikaH preritaH paulo. ahaM svakIyaM priyaM dharmmaputraM tImathiyaM prati patraM likhAmi|
2 udu kitin Timitawus, gono nsuu: Ubolu Kutelle, Ulanzun Kunekune, nin lissosin limang unuzu kiti Kutelle Ucif nin Yesu Kristi Cikilari bit.
tAta Ishvaro. asmAkaM prabhu ryIshukhrIShTashcha tvayi prasAdaM dayAM shAnti ncha kriyAstAM|
3 In godo Kutelle, ulenge na ndinghe sujada ucizunu nacif nacif ning, nin kpilizu ulauwari ndin lizunu ninghinu nanya nlira ning. Kitik nin kirin.
aham A pUrvvapuruShAt yam IshvaraM pavitramanasA seve taM dhanyaM vadanaM kathayAmi, aham ahorAtraM prArthanAsamaye tvAM nirantaraM smarAmi|
4 Indi nin suu iyene minu, bara nna kulu nin nayi abo. Nlizino inmizin mine.
yashcha vishvAsaH prathame loyInAmikAyAM tava mAtAmahyAm unIkInAmikAyAM mAtari chAtiShThat tavAntare. api tiShThatIti manye
5 Indin lizunu nin yinnu sa uyenu fe un kiden, ulenge na uwa di nanyan kaafe kishono Loyis a unafe Enus. Meng tutung in yinna udi lii nanyafe wang.
tava taM niShkapaTaM vishvAsaM manasi kurvvan tavAshrupAtaM smaran yathAnandena praphallo bhaveyaM tadarthaM tava darshanam AkA NkShe|
6 Ilemon na itawari une ndin lizinfi ninwo ukuru ususo ula nfillu Kutelle nanyafe unuzu tardun cara ning.
ato heto rmama hastArpaNena labdho ya Ishvarasya varastvayi vidyate tam ujjvAlayituM tvAM smArayAmi|
7 Bara na Kutelle nani nari Uruhu fiu ba, ama un likara nin suu a uteru nibinayi nsu nimon icine.
yata Ishvaro. asmabhyaM bhayajanakam AtmAnam adattvA shaktipremasatarkatAnAm Akaram AtmAnaM dattavAn|
8 Bara nani yenje uwa lanza ncin bellun bellen Cikilari bite, sa unaning, Bulus, kucin. Na koso nanya niu nliru ulaun nin likara Kutelle.
ataevAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi cha pramANaM dAtuM na trapasva kintvIshvarIyashaktyA susaMvAdasya kR^ite duHkhasya sahabhAgI bhava|
9 Urika na ana tuccu nari anin yicila nari nin yiculu ulau. Ana sunane, na bari nitwa bit ba, ama bara unme ukyewe nin bolu Kutelle. Awa ninari ile imone nanyan Kristi Yesu akubi dutu ucizunu wang. (aiōnios g166)
so. asmAn paritrANapAtrANi kR^itavAn pavitreNAhvAnenAhUtavAMshcha; asmatkarmmahetuneti nahi svIyanirUpANasya prasAdasya cha kR^ite tat kR^itavAn| sa prasAdaH sR^iShTeH pUrvvakAle khrIShTena yIshunAsmabhyam adAyi, (aiōnios g166)
10 Ama nene utucu Kutelle nnuzu kanang nanyan dakin nan Tucu Kristi Yesu. Kristiari nati ligan nkul anin danin lai ulenge na udinin ligang ba udu nkanang nanyan liru ulau.
kintvadhunAsmAkaM paritrAtu ryIshoH khrIShTasyAgamanena prAkAshata| khrIShTo mR^ityuM parAjitavAn susaMvAdena cha jIvanam amaratA ncha prakAshitavAn|
11 Bara ile imone, iwati unan wazi, unan katwa, nin nan dursuzu.
tasya ghoShayitA dUtashchAnyajAtIyAnAM shikShakashchAhaM niyukto. asmi|
12 Bara ka katwawe meng din niu imon ilele. Ama na ndin lanzu ncin ba, bara inyirughe ame ulenge na nyinna ninghe. Meng dinin likara kibinai nwo ame wasa aceo ileli imone na nna yinnin ninghe nnaghe udu loli lire.
tasmAt kAraNAt mamAyaM klesho bhavati tena mama lajjA na jAyate yato. ahaM yasmin vishvasitavAn tamavagato. asmi mahAdinaM yAvat mamopanidhe rgopanasya shaktistasya vidyata iti nishchitaM jAnAmi|
13 Ceo kulap nidura nicine na una lanza kiti ning, nin yinnu sa uyenu a usuu ulenge na udi nanyan Kristi Yesu.
hitadAyakAnAM vAkyAnAm AdarsharUpeNa mattaH shrutAH khrIShTe yIshau vishvAsapremnoH kathA dhAraya|
14 Imon icine ilenge na Kutelle na ni nacara, kese ining libaun Ruhu ulau, urika na udi nanghirik.
aparam asmadantarvAsinA pavitreNAtmanA tAmuttamAm upanidhiM gopaya|
15 Uyiru nin nilenge imon, nwo vat nalenge na issosin Asiya na kpilayi kimal. Nnyan mine a pajelus nin n Hemojines.
AshiyAdeshIyAH sarvve mAM tyaktavanta iti tvaM jAnAsi teShAM madhye phUgillo harmmaginishcha vidyete|
16 Na Kutelle ti nkunekune me kilarin Onismus, bara kolome liri asa anayi nmang na tutung awa lanza ncin tishot ninghe ba.
prabhuranIShipharasya parivArAn prati kR^ipAM vidadhAtu yataH sa punaH puna rmAm ApyAyitavAn
17 Kube na awadin Rum, awa pizurui kang, anin seyi.
mama shR^i Nkhalena na trapitvA romAnagare upasthitisamaye yatnena mAM mR^igayitvA mamoddeshaM prAptavAn|
18 Na Kutelle tighe ase nkunekune kiti me liri lole. Tutung vat tibauto na awa buni in Afisu, fe yiru gegeme.
ato vichAradine sa yathA prabhoH kR^ipAbhAjanaM bhavet tAdR^ishaM varaM prabhustasmai deyAt| iphiShanagare. api sa kati prakArai rmAm upakR^itavAn tat tvaM samyag vetsi|

< 2 Timotawus 1 >