< 2 Timotawus 1 >

1 Bulus, kunan kaduran Kristi Yesu unuzun yinnu Kutelle, udofinu nalikawalin lai na udin nanya Kristi Yesu,
khrISTEna yIzunA yA jIvanasya pratijnjA tAmadhIzvarasyEcchayA yIzOH khrISTasyaikaH prEritaH paulO'haM svakIyaM priyaM dharmmaputraM tImathiyaM prati patraM likhAmi|
2 udu kitin Timitawus, gono nsuu: Ubolu Kutelle, Ulanzun Kunekune, nin lissosin limang unuzu kiti Kutelle Ucif nin Yesu Kristi Cikilari bit.
tAta IzvarO'smAkaM prabhu ryIzukhrISTazca tvayi prasAdaM dayAM zAntinjca kriyAstAM|
3 In godo Kutelle, ulenge na ndinghe sujada ucizunu nacif nacif ning, nin kpilizu ulauwari ndin lizunu ninghinu nanya nlira ning. Kitik nin kirin.
aham A pUrvvapuruSAt yam IzvaraM pavitramanasA sEvE taM dhanyaM vadanaM kathayAmi, aham ahOrAtraM prArthanAsamayE tvAM nirantaraM smarAmi|
4 Indi nin suu iyene minu, bara nna kulu nin nayi abo. Nlizino inmizin mine.
yazca vizvAsaH prathamE lOyInAmikAyAM tava mAtAmahyAm unIkInAmikAyAM mAtari cAtiSThat tavAntarE'pi tiSThatIti manyE
5 Indin lizunu nin yinnu sa uyenu fe un kiden, ulenge na uwa di nanyan kaafe kishono Loyis a unafe Enus. Meng tutung in yinna udi lii nanyafe wang.
tava taM niSkapaTaM vizvAsaM manasi kurvvan tavAzrupAtaM smaran yathAnandEna praphallO bhavEyaM tadarthaM tava darzanam AkAgkSE|
6 Ilemon na itawari une ndin lizinfi ninwo ukuru ususo ula nfillu Kutelle nanyafe unuzu tardun cara ning.
atO hEtO rmama hastArpaNEna labdhO ya Izvarasya varastvayi vidyatE tam ujjvAlayituM tvAM smArayAmi|
7 Bara na Kutelle nani nari Uruhu fiu ba, ama un likara nin suu a uteru nibinayi nsu nimon icine.
yata IzvarO'smabhyaM bhayajanakam AtmAnam adattvA zaktiprEmasatarkatAnAm Akaram AtmAnaM dattavAn|
8 Bara nani yenje uwa lanza ncin bellun bellen Cikilari bite, sa unaning, Bulus, kucin. Na koso nanya niu nliru ulaun nin likara Kutelle.
ataEvAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi ca pramANaM dAtuM na trapasva kintvIzvarIyazaktyA susaMvAdasya kRtE duHkhasya sahabhAgI bhava|
9 Urika na ana tuccu nari anin yicila nari nin yiculu ulau. Ana sunane, na bari nitwa bit ba, ama bara unme ukyewe nin bolu Kutelle. Awa ninari ile imone nanyan Kristi Yesu akubi dutu ucizunu wang. (aiōnios g166)
sO'smAn paritrANapAtrANi kRtavAn pavitrENAhvAnEnAhUtavAMzca; asmatkarmmahEtunEti nahi svIyanirUpANasya prasAdasya ca kRtE tat kRtavAn| sa prasAdaH sRSTEH pUrvvakAlE khrISTEna yIzunAsmabhyam adAyi, (aiōnios g166)
10 Ama nene utucu Kutelle nnuzu kanang nanyan dakin nan Tucu Kristi Yesu. Kristiari nati ligan nkul anin danin lai ulenge na udinin ligang ba udu nkanang nanyan liru ulau.
kintvadhunAsmAkaM paritrAtu ryIzOH khrISTasyAgamanEna prAkAzata| khrISTO mRtyuM parAjitavAn susaMvAdEna ca jIvanam amaratAnjca prakAzitavAn|
11 Bara ile imone, iwati unan wazi, unan katwa, nin nan dursuzu.
tasya ghOSayitA dUtazcAnyajAtIyAnAM zikSakazcAhaM niyuktO'smi|
12 Bara ka katwawe meng din niu imon ilele. Ama na ndin lanzu ncin ba, bara inyirughe ame ulenge na nyinna ninghe. Meng dinin likara kibinai nwo ame wasa aceo ileli imone na nna yinnin ninghe nnaghe udu loli lire.
tasmAt kAraNAt mamAyaM klEzO bhavati tEna mama lajjA na jAyatE yatO'haM yasmin vizvasitavAn tamavagatO'smi mahAdinaM yAvat mamOpanidhE rgOpanasya zaktistasya vidyata iti nizcitaM jAnAmi|
13 Ceo kulap nidura nicine na una lanza kiti ning, nin yinnu sa uyenu a usuu ulenge na udi nanyan Kristi Yesu.
hitadAyakAnAM vAkyAnAm AdarzarUpENa mattaH zrutAH khrISTE yIzau vizvAsaprEmnOH kathA dhAraya|
14 Imon icine ilenge na Kutelle na ni nacara, kese ining libaun Ruhu ulau, urika na udi nanghirik.
aparam asmadantarvAsinA pavitrENAtmanA tAmuttamAm upanidhiM gOpaya|
15 Uyiru nin nilenge imon, nwo vat nalenge na issosin Asiya na kpilayi kimal. Nnyan mine a pajelus nin n Hemojines.
AziyAdEzIyAH sarvvE mAM tyaktavanta iti tvaM jAnAsi tESAM madhyE phUgillO harmmaginizca vidyEtE|
16 Na Kutelle ti nkunekune me kilarin Onismus, bara kolome liri asa anayi nmang na tutung awa lanza ncin tishot ninghe ba.
prabhuranISipharasya parivArAn prati kRpAM vidadhAtu yataH sa punaH puna rmAm ApyAyitavAn
17 Kube na awadin Rum, awa pizurui kang, anin seyi.
mama zRgkhalEna na trapitvA rOmAnagarE upasthitisamayE yatnEna mAM mRgayitvA mamOddEzaM prAptavAn|
18 Na Kutelle tighe ase nkunekune kiti me liri lole. Tutung vat tibauto na awa buni in Afisu, fe yiru gegeme.
atO vicAradinE sa yathA prabhOH kRpAbhAjanaM bhavEt tAdRzaM varaM prabhustasmai dEyAt| iphiSanagarE'pi sa kati prakArai rmAm upakRtavAn tat tvaM samyag vEtsi|

< 2 Timotawus 1 >