< 2 Utasalonika 1 >

1 Bulus, Silvanus, nin Timoti udu kutii kulau nTassulinika nya Kutelle Uchif nin Cikilari Yesu kristi.
paulaḥ silvānastīmathiyaścetināmāno vayam asmadīyatātam īśvaraṁ prabhuṁ yīśukhrīṣṭañcāśritāṁ thiṣalanīkināṁ samitiṁ prati patraṁ likhāmaḥ|
2 Na nshew nin mang se kiti kutellle uchif bit nin cikilari n isa kristi.
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmāsvanugrahaṁ śāntiñca kriyāstāṁ|
3 Ti ba godo kutelle ko kishii bara anun, linuana, uchaun. Bara kidegen mine din kunju kang, tutung usuu mine bara linuana karin kan.
he bhrātaraḥ, yuṣmākaṁ kṛte sarvvadā yathāyogyam īśvarasya dhanyavādo 'smābhiḥ karttavyaḥ, yato heto ryuṣmākaṁ viśvāsa uttarottaraṁ varddhate parasparam ekaikasya prema ca bahuphalaṁ bhavati|
4 Arik din fo nigiri nin nanun nya natii alau Kutelle bara unonku nibinei nin kidegen mine nyan nieu we na itere nibinei mine.
tasmād yuṣmābhi ryāvanta upadravakleśāḥ sahyante teṣu yad dheryyaṁ yaśca viśvāsaḥ prakāśyate tatkāraṇād vayam īśvarīyasamitiṣu yuṣmābhiḥ ślāghāmahe|
5 Ilele udursun sharaa Kutelle ulau, nin nilee imon na iba dak lbata minu nya na iba piru kilari Kutelle na idin nieu bara kinin.
tacceśvarasya nyāyavicārasya pramāṇaṁ bhavati yato yūyaṁ yasya kṛte duḥkhaṁ sahadhvaṁ tasyeśvarīyarājyasya yogyā bhavatha|
6 Udi lau Kutelle kurtun unieu udu alenge na ita minu uniew,
yataḥ svakīyasvargadūtānāṁ balaiḥ sahitasya prabho ryīśoḥ svargād āgamanakāle yuṣmākaṁ kleśakebhyaḥ kleśena phaladānaṁ sārddhamasmābhiśca
7 nin fi-nu alenge na ina nieu nan nari, asa Cikilari ta dak nin nono ka taah me nya na kara.
kliśyamānebhyo yuṣmabhyaṁ śāntidānam īśvareṇa nyāyyaṁ bhotsyate;
8 Nya la aba kurtunu alenge na iwa yiru Kutelle kuba, nin na lenge na iwa seru kadura kamang Cikilari Yesu ba.
tadānīm īśvarānabhijñebhyo 'smatprabho ryīśukhrīṣṭasya susaṁvādāgrāhakebhyaśca lokebhyo jājvalyamānena vahninā samucitaṁ phalaṁ yīśunā dāsyate;
9 Iba nieu ukpizu nin kul sa ligan nbun Cikilari nin zazinu na kara me. (aiōnios g166)
te ca prabho rvadanāt parākramayuktavibhavācca sadātanavināśarūpaṁ daṇḍaṁ lapsyante, (aiōnios g166)
10 Asa adaa nloli liri na alau ba zazin gne, alenge na iwa yinin nin gne iba punu tinuu vat bara ile inom na tiwa belin iwa yinin.
kintu tasmin dine svakīyapavitralokeṣu virājituṁ yuṣmān aparāṁśca sarvvān viśvāsilokān vismāpayituñca sa āgamiṣyati yato 'smākaṁ pramāṇe yuṣmābhi rviśvāso'kāri|
11 Bara nene ti di minu nlira ko kishii, Kutelle bite seru uyi chilu mine, a nin kulo imon ichine na idin piziru nya kataah kidegen nin na kara.
ato'smākam īśvaro yuṣmān tasyāhvānasya yogyān karotu saujanyasya śubhaphalaṁ viśvāsasya guṇañca parākrameṇa sādhayatviti prārthanāsmābhiḥ sarvvadā yuṣmannimittaṁ kriyate,
12 Bara lisan Cikilari bite isa se uzazinu mine, bara ame, bara nshew Kutelle bite nin Cikilari Yesu Kristi.
yatastathā satyasmākam īśvarasya prabho ryīśukhrīṣṭasya cānugrahād asmatprabho ryīśukhrīṣṭasya nāmno gauravaṁ yuṣmāsu yuṣmākamapi gauravaṁ tasmin prakāśiṣyate|

< 2 Utasalonika 1 >