< 2 Utasalonika 3 >

1 Nene, linuana, sun nlira bara arik, bara ligbulan Cikilari nyaa mas nin zazinu, nofonalidi nin na nun,
he bhraatara. h, "se. se vadaami, yuuyam asmabhyamida. m praarthayadhva. m yat prabho rvaakya. m yu. smaaka. m madhye yathaa tathaivaanyatraapi pracaret maanya nca bhavet;
2 tinan se tinuzu nachara na nan na buri asirne nin na nit ananzan, na vatari dinin kidegen ba.
yacca vayam avivecakebhyo du. s.tebhya"sca lokebhyo rak. saa. m praapnuyaama yata. h sarvve. saa. m vi"svaaso na bhavati|
3 Cikilari di nin kidegen, abatunu minu anin kuru ayenje minu unuzu na charan nnit unanzan.
kintu prabhu rvi"svaasya. h sa eva yu. smaan sthiriikari. syati du. s.tasya karaad uddhari. syati ca|
4 Arik yinna nin Cikilari ndellen mine, iba su ili ubun su ni le imon nati kpada minu.
yuuyam asmaabhi ryad aadi"syadhve tat kurutha kari. syatha ceti vi"svaaso yu. smaanadhi prabhunaasmaaka. m jaayate|
5 Nlirari Cikilari durso nibinei mine uchindu usuu Kutelle nin teru kibinei Kristi.
ii"svarasya premni khrii. s.tasya sahi. s.nutaayaa nca prabhu. h svaya. m yu. smaakam anta. hkara. naani vinayatu|
6 Nene, tikpada minu, linuna nya lisan Cikilari bite Isa Kristi, ichin vat gonni ulenge na a sosin sa atanda ale na ina seru kitibite.
he bhraatara. h, asmatprabho ryii"sukhrii. s.tasya naamnaa vaya. m yu. smaan idam aadi"saama. h, asmatto yu. smaabhi ryaa "sik. salambhi taa. m vihaaya ka"scid bhraataa yadyavihitaacaara. m karoti tarhi yuuya. m tasmaat p. rthag bhavata|
7 Anun yiru iyizyari iba so nofo arik. Natiwa su nofo agballa nya mine ba.
yato vaya. m yu. smaabhi. h katham anukarttavyaastad yuuya. m svaya. m jaaniitha| yu. smaaka. m madhye vayam avihitaacaari. no naabhavaama,
8 Tutung na tiwa li imonli mmong sa nlira ba. Nworu nani, nya kataa nin nieu tiwa su kataa kitii nin liyirin, bara tiwa umon mine kutura.
vinaamuulya. m kasyaapyanna. m naabhu. mjmahi kintu ko. api yad asmaabhi rbhaaragrasto na bhavet tadartha. m "srame. na kle"sena ca divaani"sa. m kaaryyam akurmma|
9 Na ti dira akara ri ba, bara ti so-oh imon yenu kitimine, anun nan so bara arik.
atraasmaakam adhikaaro naastiittha. m nahi kintvasmaakam anukara. naaya yu. smaan d. r.s. taanta. m dar"sayitum icchantastad akurmma|
10 Kubi na tiwa di nan ghinu, tiwa kpada minu, “Asa umon nari usu kataa, naawa li ba.”
yato yena kaaryya. m na kriyate tenaahaaro. api na kriyataamiti vaya. m yu. smatsamiipa upasthitikaale. api yu. smaan aadi"saama|
11 Tina lanza amon nya mine di nin mon su ba. Na idin sukataa ba ama agballari nrusuzu nanit.
yu. smanmadhye. avihitaacaari. na. h ke. api janaa vidyante te ca kaaryyam akurvvanta aalasyam aacarantiityasmaabhi. h "sruuyate|
12 Nene imus nalele tikpada nin nakara nya Cikilari Isa Kristi, nya kutik na isu kataa ili imonli mine.
taad. r"saan lokaan asmataprabho ryii"sukhrii. s.tasya naamnaa vayam idam aadi"saama aaj naapayaama"sca, te "saantabhaavena kaaryya. m kurvvanta. h svakiiyamanna. m bhu njataa. m|
13 Anun, linuana, yenjen iwa chin usu ni mon ichine nya nibinei mine.
apara. m he bhraatara. h, yuuya. m sadaacara. ne na klaamyata|
14 Asa umon nari ligbulan bit nyan niyert ilele, yenjen nani na imomon wa munu minu ba nan na nin ba, bara ina lanzan chin.
yadi ca ka"scidetatpatre likhitaam asmaakam aaj naa. m na g. rhlaati tarhi yuuya. m ta. m maanu. sa. m lak. sayata tasya sa. msarga. m tyajata ca tena sa trapi. syate|
15 Na iwa yene gne nofo unan liburi lisirne ba, wunun gne kutuf nofo gwana.
kintu ta. m na "satru. m manyamaanaa bhraataramiva cetayata|
16 Na Cikilari mmang litime niminu mmang vat nabi nya tibau mine. Cikilari so nan na nun vat.
"saantidaataa prabhu. h sarvvatra sarvvathaa yu. smabhya. m "saanti. m deyaat| prabhu ryu. smaaka. m sarvve. saa. m sa"ngii bhuuyaat|
17 Ilelere ilip nin, Bulus, nin na chara nin, udursuari vat nya niyert na nna yertin.
namaskaara e. sa paulasya mama kare. na likhito. abhuut sarvvasmin patra etanmama cihnam etaad. r"sairak. sarai rmayaa likhyate|
18 Na nshew Cikilari Isa Kristi sonan a nun vat.
asmaaka. m prabho ryii"sukhrii. s.tasyaanugraha. h sarvve. su yu. smaasu bhuuyaat| aamen|

< 2 Utasalonika 3 >