< 2 Utasalonika 2 >

1 Nene ti din fe minu achara, linuana nbelen ndak Ncikilari bite Yesu Kristi nin zuru bite kitime,
hE bhrAtaraH, asmAkaM prabhO ryIzukhrISTasyAgamanaM tasya samIpE 'smAkaM saMsthitinjcAdhi vayaM yuSmAn idaM prArthayAmahE,
2 na imomon cingilin wa zunlun nibinei mine sa ti nana nayi, nyan funu, ligbulan sa iyert nnuzu kitibi-iyinin lirin Cikilari nmi dak.
prabhEstad dinaM prAyENOpasthitam iti yadi kazcid AtmanA vAcA vA patrENa vAsmAkam AdEzaM kalpayan yuSmAn gadati tarhi yUyaM tEna canjcalamanasa udvignAzca na bhavata|
3 Yenje umon wa rusuzu minu. Na li ba dak ba, se udieu daa, inin durso unan dinon, gono na iba molu.
kEnApi prakArENa kO'pi yuSmAn na vanjcayatu yatastasmAd dinAt pUrvvaM dharmmalOpEnOpasyAtavyaM,
4 Amere ulenge na gnanti litime kitine ni le imon na idin yi chu Kutelle sa idin tumzun inin kitin, a sosin nya kutii kulau Kutelle adin yenju litime nofo Kutelle.
yazca janO vipakSatAM kurvvan sarvvasmAd dEvAt pUjanIyavastuzcOnnaMsyatE svam Izvaramiva darzayan Izvaravad Izvarasya mandira upavEkSyati ca tEna vinAzapAtrENa pApapuruSENOdEtavyaM|
5 Na ina lizin kubi nan wa di nan gninu nwa belin minu imon ilele?
yadAhaM yuSmAkaM sannidhAvAsaM tadAnIm Etad akathayamiti yUyaM kiM na smaratha?
6 Nene iyiru ile imon na iwantin gne, iba dursu gne kubi kuchine.
sAmprataM sa yEna nivAryyatE tad yUyaM jAnItha, kintu svasamayE tEnOdEtavyaM|
7 Ungneshinu nnan dinon di kataa, uwaru gnari nwantin gne nene se ikala libau we.
vidharmmasya nigUPhO guNa idAnImapi phalati kintu yastaM nivArayati sO'dyApi dUrIkRtO nAbhavat|
8 Iba nin dursu unan dinon, ulenge na Cikilari isa ba molu nin fieu nnuu me anin ti gne alawa imon ba asa adaa.
tasmin dUrIkRtE sa vidharmmyudESyati kintu prabhu ryIzuH svamukhapavanEna taM vidhvaMsayiSyati nijOpasthitEstEjasA vinAzayiSyati ca|
9 Udak nnan dinon ba yitu bara kataan shetan nin na kara me vat, udursu nin puzunu tinuu kinuu,
zayatAnasya zaktiprakAzanAd vinAzyamAnAnAM madhyE sarvvavidhAH parAkramA bhramikA AzcaryyakriyA lakSaNAnyadharmmajAtA sarvvavidhapratAraNA ca tasyOpasthitEH phalaM bhaviSyati;
10 nin vat kinuu ndinon na lenge na idin kuzu, bara na ina nari useru nsuu kiden bara inan seh utuchu.
yatO hEtOstE paritrANaprAptayE satyadharmmasyAnurAgaM na gRhItavantastasmAt kAraNAd
11 Bara nene Kutelle ba tuu nani nin ilataa ka nanzan bara iyinin nin kinuu,
IzvarENa tAn prati bhrAntikaramAyAyAM prESitAyAM tE mRSAvAkyE vizvasiSyanti|
12 bara isu nani usharaa vat alenge na iyinna nin kiden inanin yira mmang ndinon.
yatO yAvantO mAnavAH satyadharmmE na vizvasyAdharmmENa tuSyanti taiH sarvvai rdaNPabhAjanai rbhavitavyaM|
13 Arik ba godu Kutelle bara anuu ko ki shii, linuana na Cikilari dinin suu mine, bara na Kutelle na fere minu nonon infunu anan tucha nya kataa kalau nfunu nin yinnu kiden.
hE prabhOH priyA bhrAtaraH, yuSmAkaM kRta Izvarasya dhanyavAdO'smAbhiH sarvvadA karttavyO yata Izvara A prathamAd AtmanaH pAvanEna satyadharmmE vizvAsEna ca paritrANArthaM yuSmAn varItavAn
14 Na ana yichila minu nya kadu ra bite kamang ise uzazinu Cikilari bite Yesu Kristi.
tadarthanjcAsmAbhi rghOSitEna susaMvAdEna yuSmAn AhUyAsmAkaM prabhO ryIzukhrISTasya tEjasO'dhikAriNaH kariSyati|
15 Bara nani, linuana, yisinan nin na kara, imin atanda ale na ina dursu minu, sa ligbulang sa niyert.
atO hE bhrAtaraH yUyam asmAkaM vAkyaiH patraizca yAM zikSAM labdhavantastAM kRtsnAM zikSAM dhArayantaH susthirA bhavata|
16 Nene nlirari Cikilari Isa Kristi litime, nin Kutelle uchif bite na ana ti usuu bite ana aari nchan channnin nchine nyinnu nin bun nyan shew, (aiōnios g166)
asmAkaM prabhu ryIzukhrISTastAta IzvarazcArthatO yO yuSmAsu prEma kRtavAn nityAnjca sAntvanAm anugrahENOttamapratyAzAnjca yuSmabhyaM dattavAn (aiōnios g166)
17 nchancham nintunu ni binei mine nya vat kataa ka chine nin ligbulan.
sa svayaM yuSmAkam antaHkaraNAni sAntvayatu sarvvasmin sadvAkyE satkarmmaNi ca susthirIkarOtu ca|

< 2 Utasalonika 2 >