< 2 Bitrus 3 >

1 Nene, In nyerten minu, anan su nayi ning, kongo kubaga ni nyerte kun ba kunan ghantina nibinai nicine mine,
he priyatamāḥ, yūyaṁ yathā pavitrabhaviṣyadvaktṛbhiḥ pūrvvoktāni vākyāni trātrā prabhunā preritānām asmākam ādeśañca sāratha tathā yuṣmān smārayitvā
2 bara inan lizino ulirue na iwa belin minu uworsu tinuu na nan nliru nin nuu Kutelle mbeleng ndukan Cikilari nin nan tucu unuzun nono kadura fe.
yuṣmākaṁ saralabhāvaṁ prabodhayitum ahaṁ dvitīyam idaṁ patraṁ likhāmi|
3 Tun yinnon ilele, anan rusuzu kiti ma dak ida rusuzu minu nan nya nayiru nimalin, ima dortu imon ntok nibinai mine,
prathamaṁ yuṣmābhiridaṁ jñāyatāṁ yat śeṣe kāle svecchācāriṇo nindakā upasthāya
4 ima woru, “Ani uciu nliru nkuru nkpillu me din we? A cif bite na kuzu, ama imon du nafo ubur nu nkye in yie.”
vadiṣyanti prabhorāgamanasya pratijñā kutra? yataḥ pitṛlokānāṁ mahānidrāgamanāt paraṁ sarvvāṇi sṛṣṭerārambhakāle yathā tathaivāvatiṣṭhante|
5 Ina shawa ilele nin su nibinai mine, nworu i wa kye kitene kane nin kutyin ne unuzu nan nya nmyenari nin myen, uworsu, nin liri nnuu Kutelle,
pūrvvam īśvarasya vākyenākāśamaṇḍalaṁ jalād utpannā jale santiṣṭhamānā ca pṛthivyavidyataitad anicchukatātaste na jānānti,
6 a ubellu nnuu me nin myen uyie kubi kone, nmyen wa hiru, uwa nana.
tatastātkālikasaṁsāro jalenāplāvito vināśaṁ gataḥ|
7 Kitene kane urume, ina ceo bara ula unuzuri bellun nliru urume, ina ceo bara lirin shara nin molu na nan salin dortu Kutelle.
kintvadhunā varttamāne ākāśabhūmaṇḍale tenaiva vākyena vahnyarthaṁ gupte vicāradinaṁ duṣṭamānavānāṁ vināśañca yāvad rakṣyate|
8 Na ulele nwa nuzu nibinai mine ba, anan su nayi ning, liri lirun kiti Ncikilare masin akus limui yari, a akus limui nafo liri lirun mari.
he priyatamāḥ, yūyam etadekaṁ vākyam anavagatā mā bhavata yat prabhoḥ sākṣād dinamekaṁ varṣasahasravad varṣasahasrañca dinaikavat|
9 Na Cikilare di shankalong nbelen nciu nliri me ba, nafo na among din su adi shankalong, ama adi nin kune kuneari nin ghinu. Na adi nin su umon mine nana ba, ama adi nin su ani kubi nwooru vat sun alapi mine.
kecid yathā vilambaṁ manyante tathā prabhuḥ svapratijñāyāṁ vilambate tannahi kintu ko'pi yanna vinaśyet sarvvaṁ eva manaḥparāvarttanaṁ gaccheyurityabhilaṣan so 'smān prati dīrghasahiṣṇutāṁ vidadhāti|
10 Vat nani, liri Ncikilare din cinu na udak nkiri. Kiitene Kutelle ma katu nin liwui ligberere. Imon vat ima juju nin la, uyie nin nitwa nnin ima su unin ushara.
kintu kṣapāyāṁ caura iva prabho rdinam āgamiṣyati tasmin mahāśabdena gaganamaṇḍalaṁ lopsyate mūlavastūni ca tāpena galiṣyante pṛthivī tanmadhyasthitāni karmmāṇi ca dhakṣyante|
11 Andi ima musuzu imon ilele vat nane, imus na yapin anitari i kamata i yita? bara lissosin lilau nin katwa kacine.
ataḥ sarvvairetai rvikāre gantavye sati yasmin ākāśamaṇḍalaṁ dāhena vikāriṣyate mūlavastūni ca tāpena galiṣyante
12 Tizan mas nan nya nca liri Kutelle, na kitene Kutelle ima juju nin la a vat nimon ile na idiku ma nutuzu nin piu nle.
tasyeśvaradinasyāgamanaṁ pratīkṣamāṇairākāṅkṣamāṇaiśca yūṣmābhi rdharmmācāreśvarabhaktibhyāṁ kīdṛśai rlokai rbhavitavyaṁ?
13 Vat nani, nan tissu uca Kutelle kupesse nin yii upesse na ana ceo nari uliru mun, ulenge na anan katwa kacine ma so ku.
tathāpi vayaṁ tasya pratijñānusāreṇa dharmmasya vāsasthānaṁ nūtanam ākāśamaṇḍalaṁ nūtanaṁ bhūmaṇḍalañca pratīkṣāmahe|
14 Bara nani, anan su kibinai ning, tun da na idin ca nile imone, yitan nin kanyir kang ise minu na nin na lap sa ndinong ba, inin se minu issosin mang nan ghe.
ataeva he priyatamāḥ, tāni pratīkṣamāṇā yūyaṁ niṣkalaṅkā aninditāśca bhūtvā yat śāntyāśritāstiṣṭhathaitasmin yatadhvaṁ|
15 Yiran ayi asheu Ncikilari bite, unan kadura Kutelle Bulus na nyerten minu, nan nya kujinjing ko na iwa nighe.
asmākaṁ prabho rdīrghasahiṣṇutāñca paritrāṇajanikāṁ manyadhvaṁ| asmākaṁ priyabhrātre paulāya yat jñānam adāyi tadanusāreṇa so'pi patre yuṣmān prati tadevālikhat|
16 Bulus nasu uliru nilenge imone nan nya ninyerte me vat, nan nya imong imon na yitu nin likara nworu iyining. Ale na nono katwa wari ba a na nibinai mine di kiti kirum ba ma shogulu ile imone, nafo na ina su umong uliru Kutelle udu ukul mine.
svakīyasarvvapatreṣu caitānyadhi prastutya tadeva gadati| teṣu patreṣu katipayāni durūhyāṇi vākyāni vidyante ye ca lokā ajñānāścañcalāśca te nijavināśārtham anyaśāstrīyavacanānīva tānyapi vikārayanti|
17 Bara nani, anan su kibinai ning, tun da na iyiru ile imone, minon ati mine gegeme bara iwa wulttun minu nin liru kinu na nan salin lanzu fiu kutelle i fillo un min uyinnu sa nyenue.
tasmād he priyatamāḥ, yūyaṁ pūrvvaṁ buddhvā sāvadhānāstiṣṭhata, adhārmmikāṇāṁ bhrāntisrotasāpahṛtāḥ svakīyasusthiratvāt mā bhraśyata|
18 Ama kunjon nan nya nbolu Kutelle nin yirun Ncikilari bite a unan tucu biite Yisa Kristi. Na ngongong so min me nene udi duru saligang. Uso nani! (aiōn g165)
kintvasmākaṁ prabhostrātu ryīśukhrīṣṭasyānugrahe jñāne ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmen| (aiōn g165)

< 2 Bitrus 3 >

The Great Flood
The Great Flood