< 2 Yuhana 1 >

1 Uune kurti kulau na ina tarda nghe acara udu kitin ngantiwani ning nono me ule na ayi niyinghe duku ning kidegene na myeng cas ba, ning vat nale na idining kidegene.
he abhirucite kuriye, tvaa. m tava putraa. m"sca prati praaciino. aha. m patra. m likhaami|
2 Bara kidegeng ka na kidi nanya bite na kiba yitu nanya bite saligang. (aiōn g165)
satyamataad yu. smaasu mama premaasti kevala. m mama nahi kintu satyamataj naanaa. m sarvve. saameva| yata. h satyamatam asmaasu ti. s.thatyanantakaala. m yaavaccaasmaasu sthaasyati| (aiōn g165)
3 Ubolu Kutelle, nkunekune, ununku kibinai mayifu nang narik, unuzu Kutelle nin Yesu Kristi Gonon Cif nanya kidegen ning nan soning.
piturii"svaraat tatpitu. h putraat prabho ryii"sukhrii. s.taacca praapyo. anugraha. h k. rpaa "saanti"sca satyataapremabhyaa. m saarddha. m yu. smaan adhiti. s.thatu|
4 Nlanzanmang midiya bara nang nsennang nono fe din cinu nanya kideene na tina seru adualele kitin ncif.
vaya. m pit. rto yaam aaj naa. m praaptavantastadanusaare. na tava kecid aatmajaa. h satyamatam aacarantyetasya pramaa. na. m praapyaaha. m bh. r"sam aananditavaan|
5 Tutung indi likerafe nene, gantiwani na nafo nang na yertin lidu lipese kitife ba ana too na tina lanza mburne. Au wu titii usuu linwana.
saamprata nca he kuriye, naviinaa. m kaa ncid aaj naa. m na likhannaham aadito labdhaam aaj naa. m likhan tvaam ida. m vinaye yad asmaabhi. h paraspara. m prema karttavya. m|
6 Usuuwere une auwu ti cinu dert ning nadume. Adumere alele, nafo na una lanza mburne auwu ucinu nanya ni.
apara. m premaitena prakaa"sate yad vaya. m tasyaaj naa aacarema| aadito yu. smaabhi ryaa "srutaa seyam aaj naa saa ca yu. smaabhiraacaritavyaa|
7 Bara na anang rusuzu kiti gbardan nuzu nanya inye ale na inari yinu nin Yesu Kristi ku na adak nanya kidawo. Alelere among rusuzu kiti ning namong nari Kristi.
yato bahava. h prava ncakaa jagat pravi"sya yii"sukhrii. s.to naraavataaro bhuutvaagata etat naa"ngiikurvvanti sa eva prava ncaka. h khrii. s.taari"scaasti|
8 Yejen atimine, auwu iwa dira imon ine vat na tina suu katwa we mang.
asmaaka. m "sramo yat pa. n.da"sramo na bhavet kintu sampuur. na. m vetanamasmaabhi rlabhyeta tadartha. m svaanadhi saavadhaanaa bhavata. h|
9 Ule na ame nya ubun na ayisina nanya ma dursuzu Kristi ba, na adining Kutelle ba. Ulena na yisna nanya madursuzuz adi nin cife nin Gonome.
ya. h ka"scid vipathagaamii bhuutvaa khrii. s.tasya "sik. saayaa. m na ti. s.thati sa ii"svara. m na dhaarayati khrii. s.tasya "sij naayaa. m yasti. s.thati sa pitara. m putra nca dhaarayati|
10 Wase umong daa minu na daa nin dursuzu ulele ba na iwa serughe ba nanya ngamine ba, na i wa liseghe tutun ba.
ya. h ka"scid yu. smatsannidhimaagacchan "sik. saamenaa. m naanayati sa yu. smaabhi. h svave"smani na g. rhyataa. m tava ma"ngala. m bhuuyaaditi vaagapi tasmai na kathyataa. m|
11 Ulena alisoghe amunu litme nin katwa ka nanzan.
yatastava ma"ngala. m bhuuyaaditi vaaca. m ya. h ka"scit tasmai kathayati sa tasya du. skarmma. naam a. m"sii bhavati|
12 Indinin nimong gbardan na ima nyertinu minu nang dinin suu in nyertin ba nanya kubaga nin mmen ni nyert ba. Bara nani men din cisu kibinai ima dak tida suu uliru ti yerte ateumuro nin muro bara mmamng bite minan kulo kang.
yu. smaan prati mayaa bahuuni lekhitavyaani kintu patramasiibhyaa. m tat karttu. m necchaami, yato. asmaakam aanando yathaa sampuur. no bhavi. syati tathaa yu. smatsamiipamupasthaayaaha. m sammukhiibhuuya yu. smaabhi. h sambhaa. si. sya iti pratyaa"saa mamaaste|
13 Nonon ngwanafe unan feruwe din lisuu fi.
tavaabhirucitaayaa bhaginyaa baalakaastvaa. m namaskaara. m j naapayanti| aamen|

< 2 Yuhana 1 >