< 2 Yuhana 1 >

1 Uune kurti kulau na ina tarda nghe acara udu kitin ngantiwani ning nono me ule na ayi niyinghe duku ning kidegene na myeng cas ba, ning vat nale na idining kidegene.
hē abhirucitē kuriyē, tvāṁ tava putrāṁśca prati prācīnō'haṁ patraṁ likhāmi|
2 Bara kidegeng ka na kidi nanya bite na kiba yitu nanya bite saligang. (aiōn g165)
satyamatād yuṣmāsu mama prēmāsti kēvalaṁ mama nahi kintu satyamatajñānāṁ sarvvēṣāmēva| yataḥ satyamatam asmāsu tiṣṭhatyanantakālaṁ yāvaccāsmāsu sthāsyati| (aiōn g165)
3 Ubolu Kutelle, nkunekune, ununku kibinai mayifu nang narik, unuzu Kutelle nin Yesu Kristi Gonon Cif nanya kidegen ning nan soning.
piturīśvarāt tatpituḥ putrāt prabhō ryīśukhrīṣṭācca prāpyō 'nugrahaḥ kr̥pā śāntiśca satyatāprēmabhyāṁ sārddhaṁ yuṣmān adhitiṣṭhatu|
4 Nlanzanmang midiya bara nang nsennang nono fe din cinu nanya kideene na tina seru adualele kitin ncif.
vayaṁ pitr̥tō yām ājñāṁ prāptavantastadanusārēṇa tava kēcid ātmajāḥ satyamatam ācarantyētasya pramāṇaṁ prāpyāhaṁ bhr̥śam ānanditavān|
5 Tutung indi likerafe nene, gantiwani na nafo nang na yertin lidu lipese kitife ba ana too na tina lanza mburne. Au wu titii usuu linwana.
sāmpratañca hē kuriyē, navīnāṁ kāñcid ājñāṁ na likhannaham āditō labdhām ājñāṁ likhan tvām idaṁ vinayē yad asmābhiḥ parasparaṁ prēma karttavyaṁ|
6 Usuuwere une auwu ti cinu dert ning nadume. Adumere alele, nafo na una lanza mburne auwu ucinu nanya ni.
aparaṁ prēmaitēna prakāśatē yad vayaṁ tasyājñā ācarēma| āditō yuṣmābhi ryā śrutā sēyam ājñā sā ca yuṣmābhirācaritavyā|
7 Bara na anang rusuzu kiti gbardan nuzu nanya inye ale na inari yinu nin Yesu Kristi ku na adak nanya kidawo. Alelere among rusuzu kiti ning namong nari Kristi.
yatō bahavaḥ pravañcakā jagat praviśya yīśukhrīṣṭō narāvatārō bhūtvāgata ētat nāṅgīkurvvanti sa ēva pravañcakaḥ khrīṣṭāriścāsti|
8 Yejen atimine, auwu iwa dira imon ine vat na tina suu katwa we mang.
asmākaṁ śramō yat paṇḍaśramō na bhavēt kintu sampūrṇaṁ vētanamasmābhi rlabhyēta tadarthaṁ svānadhi sāvadhānā bhavataḥ|
9 Ule na ame nya ubun na ayisina nanya ma dursuzu Kristi ba, na adining Kutelle ba. Ulena na yisna nanya madursuzuz adi nin cife nin Gonome.
yaḥ kaścid vipathagāmī bhūtvā khrīṣṭasya śikṣāyāṁ na tiṣṭhati sa īśvaraṁ na dhārayati khrīṣṭasya śijñāyāṁ yastiṣṭhati sa pitaraṁ putrañca dhārayati|
10 Wase umong daa minu na daa nin dursuzu ulele ba na iwa serughe ba nanya ngamine ba, na i wa liseghe tutun ba.
yaḥ kaścid yuṣmatsannidhimāgacchan śikṣāmēnāṁ nānayati sa yuṣmābhiḥ svavēśmani na gr̥hyatāṁ tava maṅgalaṁ bhūyāditi vāgapi tasmai na kathyatāṁ|
11 Ulena alisoghe amunu litme nin katwa ka nanzan.
yatastava maṅgalaṁ bhūyāditi vācaṁ yaḥ kaścit tasmai kathayati sa tasya duṣkarmmaṇām aṁśī bhavati|
12 Indinin nimong gbardan na ima nyertinu minu nang dinin suu in nyertin ba nanya kubaga nin mmen ni nyert ba. Bara nani men din cisu kibinai ima dak tida suu uliru ti yerte ateumuro nin muro bara mmamng bite minan kulo kang.
yuṣmān prati mayā bahūni lēkhitavyāni kintu patramasībhyāṁ tat karttuṁ nēcchāmi, yatō 'smākam ānandō yathā sampūrṇō bhaviṣyati tathā yuṣmatsamīpamupasthāyāhaṁ sammukhībhūya yuṣmābhiḥ sambhāṣiṣya iti pratyāśā mamāstē|
13 Nonon ngwanafe unan feruwe din lisuu fi.
tavābhirucitāyā bhaginyā bālakāstvāṁ namaskāraṁ jñāpayanti| āmēn|

< 2 Yuhana 1 >