< 2 Ukorintiyawa 8 >

1 Tidi inisu iyinin nwan ni lime nin nishono ubelenng mbalu Kutelle na ina ni udu atii alau in Makadonia.
he bhrātaraḥ, mākidaniyādeśasthāsu samitiṣu prakāśito ya īśvarasyānugrahastamahaṁ yuṣmān jñāpayāmi|
2 kubin dumunu nkonu udiy, inbardan nlanzu mmang mine nin gip likimon mene na shoon nani nanya nse uwashallang men.
vastuto bahukleśaparīkṣāsamaye teṣāṁ mahānando'tīvadīnatā ca vadānyatāyāḥ pracuraphalam aphalayatāṁ|
3 Bara na iwa nii ligan nilemon na iwa dumun meng wa di unan nizie inba kitin nnizwe ikata ile na imon na iwa dumung nin nibinai ni foong.
te svecchayā yathāśakti kiñcātiśakti dāna udyuktā abhavan iti mayā pramāṇīkriyate|
4 Nin fuona cara adiya i wa roko nari nin se kubi nanya katwa kane udu anit alau.
vayañca yat pavitralokebhyasteṣāṁ dānam upakārārthakam aṁśanañca gṛhlāmastad bahununayenāsmān prārthitavantaḥ|
5 Ile imone wa se na nafo arik wadin nin su we b, bara nin bune iwa ni ati mine udu Ucif ni Kutelle udak kiti bit.
vayaṁ yādṛk pratyai̤kṣāmahi tādṛg akṛtvā te'gre prabhave tataḥ param īśvarasyecchayāsmabhyamapi svān nyavedayan|
6 Ti reu Titus ku acara ule na ana malin cizinu mongo nang ghenu a malzinu katwa mbolu Kutelle likoot mine.
ato hetostvaṁ yathārabdhavān tathaiva karinthināṁ madhye'pi tad dānagrahaṇaṁ sādhayeti yuṣmān adhi vayaṁ tītaṁ prārthayāmahi|
7 Bara na ina kafin nimoon vat nanya inyinu sauyen, nanya nlir, nanya uyir, nanya kujinji vat nin nanya nsu mine udu kiti bit cien nibinai iyene ikafina nanya katwa mbolu
ato viśvāso vākpaṭutā jñānaṁ sarvvotsāho 'smāsu prema caitai rguṇai ryūyaṁ yathāparān atiśedhve tathaivaitena guṇenāpyatiśedhvaṁ|
8 belu nilele na nin liwui likara b, bara induro kidegene nsu na idin batizu nin te kibinai na mong anit.
etad aham ājñayā kathayāmīti nahi kintvanyeṣām utsāhakāraṇād yuṣmākamapi premnaḥ sāralyaṁ parīkṣitumicchatā mayaitat kathyate|
9 na iyiru ubolu Kutelle ncif bite Yesu Krist, au na awa dinin s, bara anung awa so ukimon, bara nanya likimong nge aning ma da se anan sea.
yūyañcāsmatprabho ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvena yūyaṁ yad dhanino bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkṛte nirdhano'bhavat|
10 Nanya nle ulire in mani minu ushawara ulena uma bunun minu; likus lona lina kata, na mah iwa cizin usu nimomonghari cas ba Barab iwa dinin su nsoi.
etasmin ahaṁ yuṣmān svavicāraṁ jñāpayāmi| gataṁ saṁvatsaram ārabhya yūyaṁ kevalaṁ karmma karttaṁ tannahi kintvicchukatāṁ prakāśayitumapyupākrābhyadhvaṁ tato heto ryuṣmatkṛte mama mantraṇā bhadrā|
11 malang usue, nafo na uwa di nin te kibinai nsue nin koni kub. I wa sa i malzina kanin nafo na wa sa iyinno.
ato 'dhunā tatkarmmasādhanaṁ yuṣmābhiḥ kriyatāṁ tena yadvad icchukatāyām utsāhastadvad ekaikasya sampadanusāreṇa karmmasādhanam api janiṣyate|
12 na nibinai nsu katwa kane waduku imong icinari in serututun, bara umong na unit dimun, na bara demong na asalinmun b.
yasmin icchukatā vidyate tena yanna dhāryyate tasmāt so'nugṛhyata iti nahi kintu yad dhāryyate tasmādeva|
13 Bara na kakatwawe kanti nmonghari getek. amon se isalin getek ba Bara tinan su arume.
yata itareṣāṁ virāmeṇa yuṣmākañca kleśena bhavitavyaṁ tannahi kintu samatayaiva|
14 mine nkunkubi ma dak nin ne mde na idinin suwe ilele di nanere wang bara mgbardan mene ma dak nimele na idinin suw. nin barana ima ti umonggetek ba.
varttamānasamaye yuṣmākaṁ dhanādhikyena teṣāṁ dhananyūnatā pūrayitavyā tasmāt teṣāmapyādhikyena yuṣmākaṁ nyūnatā pūrayiṣyate tena samatā janiṣyate|
15 na ina yertin, “Ule na adinin gbardan na adi nin kagisin ba '' barana ule na adumun baat na awasa adira b,
tadeva śāstre'pi likhitam āste yathā, yenādhikaṁ saṁgṛhītaṁ tasyādhikaṁ nābhavat yena cālpaṁ saṁgṛhītaṁ tasyālpaṁ nābhavat|
16 Bara ti gode Kutell, ulena ana ti nanya Titus ku nayi uditunu urume unyejue na mang dumun bara among,
yuṣmākaṁ hitāya tītasya manasi ya īśvara imam udyogaṁ janitavān sa dhanyo bhavatu|
17 Na bara ana seru likura bite cas ba bara nani ana ceu kibinai kang ninin, awa dak kitimine nin nayi aboo.
tīto'smākaṁ prārthanāṁ gṛhītavān kiñca svayam udyuktaḥ san svecchayā yuṣmatsamīpaṁ gatavān|
18 Tiwa tughe nin gwana kana idin ruye nanya vat nati alau bara katwa, me kan dursu nliru Kutelle.
tena saha yo'para eko bhrātāsmābhiḥ preṣitaḥ susaṁvādāt tasya sukhyātyā sarvvāḥ samitayo vyāptāḥ|
19 Na ilelere cas b, baranani iwa fereghe tutung nanya natii alauwe ti cinu ligowe nanya abuzung nari nin katwa Kutelle bara ngongon ncif kitime nin duru nari kibinai mbuzunu.
prabho rgauravāya yuṣmākam icchukatāyai ca sa samitibhiretasyai dānasevāyai asmākaṁ saṅgitve nyayojyata|
20 Ti din cun imun ile na umong ba se finuu nliru mbeleng nile imunne nsesu washalang na tidimun.
yato yā mahopāyanasevāsmābhi rvidhīyate tāmadhi vayaṁ yat kenāpi na nindyāmahe tadarthaṁ yatāmahe|
21 Tidin su seng tisu imon ile na iba dak nin gongong na ma mbun ncif cas b, umunu ubun nanit wang
yataḥ kevalaṁ prabhoḥ sākṣāt tannahi kintu mānavānāmapi sākṣāt sadācāraṁ karttum ālocāmahe|
22 Nin yenu ti wa tuu kan gwana ule na tina dumunghe tiseghe sa kugbala nanya nimong gbardea, wa ulena nene na duru kibinai nti nimon caut bara gbardan inyenu na adinin nanya mine.
tābhyāṁ sahāpara eko yo bhrātāsmābhiḥ preṣitaḥ so'smābhi rbahuviṣayeṣu bahavārān parīkṣita udyogīva prakāśitaśca kintvadhunā yuṣmāsu dṛḍhaviśvāsāt tasyotsāho bahu vavṛdhe|
23 Bara fe Titus ame nan mba katwa ningheri nin nin dundung ubeleng ngwana bit, atii alau na tuu nan, umong igongon udu kiti Kristi.
yadi kaścit tītasya tattvaṁ jijñāsate tarhi sa mama sahabhāgī yuṣmanmadhye sahakārī ca, aparayo rbhrātrostattvaṁ vā yadi jijñāsate tarhi tau samitīnāṁ dūtau khrīṣṭasya pratibimbau ceti tena jñāyatāṁ|
24 Durson nani usu min, dursun nani imong ile na ina ti tefoo figiri nin yinu nanya namong atii lira
ato hetoḥ samitīnāṁ samakṣaṁ yuṣmatpremno'smākaṁ ślāghāyāśca prāmāṇyaṁ tān prati yuṣmābhiḥ prakāśayitavyaṁ|

< 2 Ukorintiyawa 8 >