< 2 Ukorintiyawa 4 >

1 Bara nani ti wa dini ka katwaw, nene ti lanza feu ba.
apara ncha vayaM karuNAbhAjo bhUtvA yad etat parichArakapadam alabhAmahi nAtra klAmyAmaH,
2 Imemako nani, tima sunu tibau nlanzun cin nin too nati gheshin, nanit sosin nanya tiwankari b, tutung na ti miin li gbulan Kutelle zemzem ba, Nbelin kiden, tiduro atibite kibinai nanit vat nizi Kutell.
kintu trapAyuktAni prachChannakarmmANi vihAya kuTilatAcharaNamakurvvanta IshvarIyavAkyaM mithyAvAkyairamishrayantaH satyadharmmasya prakAshaneneshvarasya sAkShAt sarvvamAnavAnAM saMvedagochare svAn prashaMsanIyAn darshayAmaH|
3 Bara nanin iwase kadura bite tursu, katurusun kiti nale na idin kuzari.
asmAbhi rghoShitaH susaMvAdo yadi prachChannaH; syAt tarhi ye vinaMkShyanti teShAmeva dR^iShTitaH sa prachChannaH;
4 Kusari mine, kutelles iyi ulele mali tursu nanin iyizu mine bara na iyasa iyene nkanan kadura ngogon Kristi, na amere tikana Kutelle. (aiōn g165)
yata Ishvarasya pratimUrtti ryaH khrIShTastasya tejasaH susaMvAdasya prabhA yat tAn na dIpayet tadartham iha lokasya devo. avishvAsinAM j nAnanayanam andhIkR^itavAn etasyodAharaNaM te bhavanti| (aiōn g165)
5 Bara na tidin dursuzu ati bite ba baranane Yesu Kristi nafo Ucif nin nati biteb nafo acin mine bara Yesu.
vayaM svAn ghoShayAma iti nahi kintu khrIShTaM yIshuM prabhumevAsmAMshcha yIshoH kR^ite yuShmAkaM parichArakAn ghoShayAmaH|
6 Bara Kutellere na woro, ''Nkanang ma dak nanya sirti “amani na duro nanya nibinai bite an ni nkanang nyiru ngongon Kutelle nbun Yesu Krist.
ya Ishvaro madhyetimiraM prabhAM dIpanAyAdishat sa yIshukhrIShTasyAsya IshvarIyatejaso j nAnaprabhAyA udayArtham asmAkam antaHkaraNeShu dIpitavAn|
7 Bara nani tidinin nimunile na tina ceu nanya nasul tiwi, bara na udi feing au likara lidia dikiti Kutelle na arik ba.
aparaM tad dhanam asmAbhi rmR^iNmayeShu bhAjaneShu dhAryyate yataH sAdbhutA shakti rnAsmAkaM kintvIshvarasyaiveti j nAtavyaM|
8 Tidin lanzu npapaat nanya tidina va. Bara nanin na kata likara bite ba nibinai bite fit, nati lanza feu ba.
vayaM pade pade pIDyAmahe kintu nAvasIdAmaH, vayaM vyAkulAH santo. api nirupAyA na bhavAmaH;
9 Ishaa nari na tisuna b, idin wulzu nari na i molo ba.
vayaM pradrAvyamAnA api na klAmyAmaH, nipAtitA api na vinashyAmaH|
10 tidin tizu nidawo bite nanya nkul Yesu, Bara ti se ulai kitene Yesu ni lai me na ana ura nidawo nanit.
asmAkaM sharIre khrIShTasya jIvanaM yat prakAsheta tadarthaM tasmin sharIre yIsho rmaraNamapi dhArayAmaH|
11 Arik ale na tidinin ninlai idin nawu nari udun kul bara Yesu ulai Yesu nan duro nidowo bite n anit.
yIsho rjIvanaM yad asmAkaM marttyadehe prakAsheta tadarthaM jIvanto vayaM yIshoH kR^ite nityaM mR^ityau samarpyAmahe|
12 Bara nani, ukull di katua nanya bit barnanin ulai di katwa nanya min.
itthaM vayaM mR^ityAkrAntA yUya ncha jIvanAkrAntAH|
13 Bara nani ti di nin fip inyinu sa uyenu mirum vcindu ilele na iwa yertin “in yin, nanere indin belin belu “. Ti yinia tutung nanere tidin belu.
vishvAsakAraNAdeva samabhAShi mayA vachaH| iti yathA shAstre likhitaM tathaivAsmAbhirapi vishvAsajanakam AtmAnaM prApya vishvAsaH kriyate tasmAchcha vachAMsi bhAShyante|
14 Ti yiru ule na ana fighe Ucif bite Yesu ama kuru afiya nari nin gh, ama kuru adak nin ngherik nan nghenu udu ubunme.
prabhu ryIshu ryenotthApitaH sa yIshunAsmAnapyutthApayiShyati yuShmAbhiH sArddhaM svasamIpa upasthApayiShyati cha, vayam etat jAnImaH|
15 Vat nimong bara fere nafo na ubolu Kutelle i bagilno unin udu anit gbardan ugodinya ba kpinu udu ngongon Kutelle.
ataeva yuShmAkaM hitAya sarvvameva bhavati tasmAd bahUnAM prachurAnugrahaprApte rbahulokAnAM dhanyavAdeneshvarasya mahimA samyak prakAshiShyate|
16 tina lanza fiu b, kodayike tidin malsu ndas, nanya nidowo bite tidin kpilzinu apese ko kishi.
tato heto rvayaM na klAmyAmaH kintu bAhyapuruSho yadyapi kShIyate tathApyAntarikaH puruSho dine dine nUtanAyate|
17 nani ko kub, nkanang din kye nqari cin du ngetek nin sa ligan ngongong munu na mukatin abatu. (aiōnios g166)
kShaNamAtrasthAyi yadetat laghiShThaM duHkhaM tad atibAhulyenAsmAkam anantakAlasthAyi gariShThasukhaM sAdhayati, (aiōnios g166)
18 Bara na ti din caa ni mun ile na idin yenju b, bara nani idin yeju na in dan dunari ba bara nani umun ile na idin yenju ba in sa ligan ghare, (aiōnios g166)
yato vayaM pratyakShAn viShayAn anuddishyApratyakShAn uddishAmaH| yato hetoH pratyakShaviShayAH kShaNamAtrasthAyinaH kintvapratyakShA anantakAlasthAyinaH| (aiōnios g166)

< 2 Ukorintiyawa 4 >