< 2 Ukorintiyawa 4 >

1 Bara nani ti wa dini ka katwaw, nene ti lanza feu ba.
aparañca vayaṁ karuṇābhājō bhūtvā yad ētat paricārakapadam alabhāmahi nātra klāmyāmaḥ,
2 Imemako nani, tima sunu tibau nlanzun cin nin too nati gheshin, nanit sosin nanya tiwankari b, tutung na ti miin li gbulan Kutelle zemzem ba, Nbelin kiden, tiduro atibite kibinai nanit vat nizi Kutell.
kintu trapāyuktāni pracchannakarmmāṇi vihāya kuṭilatācaraṇamakurvvanta īśvarīyavākyaṁ mithyāvākyairamiśrayantaḥ satyadharmmasya prakāśanēnēśvarasya sākṣāt sarvvamānavānāṁ saṁvēdagōcarē svān praśaṁsanīyān darśayāmaḥ|
3 Bara nanin iwase kadura bite tursu, katurusun kiti nale na idin kuzari.
asmābhi rghōṣitaḥ susaṁvādō yadi pracchannaḥ; syāt tarhi yē vinaṁkṣyanti tēṣāmēva dr̥ṣṭitaḥ sa pracchannaḥ;
4 Kusari mine, kutelles iyi ulele mali tursu nanin iyizu mine bara na iyasa iyene nkanan kadura ngogon Kristi, na amere tikana Kutelle. (aiōn g165)
yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tējasaḥ susaṁvādasya prabhā yat tān na dīpayēt tadartham iha lōkasya dēvō'viśvāsināṁ jñānanayanam andhīkr̥tavān ētasyōdāharaṇaṁ tē bhavanti| (aiōn g165)
5 Bara na tidin dursuzu ati bite ba baranane Yesu Kristi nafo Ucif nin nati biteb nafo acin mine bara Yesu.
vayaṁ svān ghōṣayāma iti nahi kintu khrīṣṭaṁ yīśuṁ prabhumēvāsmāṁśca yīśōḥ kr̥tē yuṣmākaṁ paricārakān ghōṣayāmaḥ|
6 Bara Kutellere na woro, ''Nkanang ma dak nanya sirti “amani na duro nanya nibinai bite an ni nkanang nyiru ngongon Kutelle nbun Yesu Krist.
ya īśvarō madhyētimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatējasō jñānaprabhāyā udayārtham asmākam antaḥkaraṇēṣu dīpitavān|
7 Bara nani tidinin nimunile na tina ceu nanya nasul tiwi, bara na udi feing au likara lidia dikiti Kutelle na arik ba.
aparaṁ tad dhanam asmābhi rmr̥ṇmayēṣu bhājanēṣu dhāryyatē yataḥ sādbhutā śakti rnāsmākaṁ kintvīśvarasyaivēti jñātavyaṁ|
8 Tidin lanzu npapaat nanya tidina va. Bara nanin na kata likara bite ba nibinai bite fit, nati lanza feu ba.
vayaṁ padē padē pīḍyāmahē kintu nāvasīdāmaḥ, vayaṁ vyākulāḥ santō'pi nirupāyā na bhavāmaḥ;
9 Ishaa nari na tisuna b, idin wulzu nari na i molo ba.
vayaṁ pradrāvyamānā api na klāmyāmaḥ, nipātitā api na vinaśyāmaḥ|
10 tidin tizu nidawo bite nanya nkul Yesu, Bara ti se ulai kitene Yesu ni lai me na ana ura nidawo nanit.
asmākaṁ śarīrē khrīṣṭasya jīvanaṁ yat prakāśēta tadarthaṁ tasmin śarīrē yīśō rmaraṇamapi dhārayāmaḥ|
11 Arik ale na tidinin ninlai idin nawu nari udun kul bara Yesu ulai Yesu nan duro nidowo bite n anit.
yīśō rjīvanaṁ yad asmākaṁ marttyadēhē prakāśēta tadarthaṁ jīvantō vayaṁ yīśōḥ kr̥tē nityaṁ mr̥tyau samarpyāmahē|
12 Bara nani, ukull di katua nanya bit barnanin ulai di katwa nanya min.
itthaṁ vayaṁ mr̥tyākrāntā yūyañca jīvanākrāntāḥ|
13 Bara nani ti di nin fip inyinu sa uyenu mirum vcindu ilele na iwa yertin “in yin, nanere indin belin belu “. Ti yinia tutung nanere tidin belu.
viśvāsakāraṇādēva samabhāṣi mayā vacaḥ| iti yathā śāstrē likhitaṁ tathaivāsmābhirapi viśvāsajanakam ātmānaṁ prāpya viśvāsaḥ kriyatē tasmācca vacāṁsi bhāṣyantē|
14 Ti yiru ule na ana fighe Ucif bite Yesu ama kuru afiya nari nin gh, ama kuru adak nin ngherik nan nghenu udu ubunme.
prabhu ryīśu ryēnōtthāpitaḥ sa yīśunāsmānapyutthāpayiṣyati yuṣmābhiḥ sārddhaṁ svasamīpa upasthāpayiṣyati ca, vayam ētat jānīmaḥ|
15 Vat nimong bara fere nafo na ubolu Kutelle i bagilno unin udu anit gbardan ugodinya ba kpinu udu ngongon Kutelle.
ataēva yuṣmākaṁ hitāya sarvvamēva bhavati tasmād bahūnāṁ pracurānugrahaprāptē rbahulōkānāṁ dhanyavādēnēśvarasya mahimā samyak prakāśiṣyatē|
16 tina lanza fiu b, kodayike tidin malsu ndas, nanya nidowo bite tidin kpilzinu apese ko kishi.
tatō hētō rvayaṁ na klāmyāmaḥ kintu bāhyapuruṣō yadyapi kṣīyatē tathāpyāntarikaḥ puruṣō dinē dinē nūtanāyatē|
17 nani ko kub, nkanang din kye nqari cin du ngetek nin sa ligan ngongong munu na mukatin abatu. (aiōnios g166)
kṣaṇamātrasthāyi yadētat laghiṣṭhaṁ duḥkhaṁ tad atibāhulyēnāsmākam anantakālasthāyi gariṣṭhasukhaṁ sādhayati, (aiōnios g166)
18 Bara na ti din caa ni mun ile na idin yenju b, bara nani idin yeju na in dan dunari ba bara nani umun ile na idin yenju ba in sa ligan ghare, (aiōnios g166)
yatō vayaṁ pratyakṣān viṣayān anuddiśyāpratyakṣān uddiśāmaḥ| yatō hētōḥ pratyakṣaviṣayāḥ kṣaṇamātrasthāyinaḥ kintvapratyakṣā anantakālasthāyinaḥ| (aiōnios g166)

< 2 Ukorintiyawa 4 >