< 2 Ukorintiyawa 3 >

1 Ticizin uru nati bite tutunggha? Nati nin su nimung iyartinu runani udu kiti mine sa unuzu kiti bit ba nafo among anit ti nin suwe?
vaya. m kim aatmapra"sa. msana. m punaraarabhaamahe? yu. smaan prati yu. smatto vaa pare. saa. m ke. saa ncid ivaasmaakamapi ki. m pra"sa. msaapatre. su prayojanam aaste?
2 Anun ati mine uyertinari uru nati bite ma uyertinari nanya nibinai bite tiyiru nin yenju nanit vat
yuuyamevaasmaaka. m pra"sa. msaapatra. m taccaasmaakam anta. hkara. ne. su likhita. m sarvvamaanavai"sca j neya. m pa. thaniiya nca|
3 Inanin duru anughere iyertinu unuzu Krist, natinan, na ma yertin nin nimonye ba bara nanin nin fep milau Kutelle unan la, na kite ne natala ba bara nanya nibinai nanit.
yato. asmaabhi. h sevita. m khrii. s.tasya patra. m yuuyapeva, tacca na masyaa kintvamarasye"svarasyaatmanaa likhita. m paa. saa. napatre. su tannahi kintu kravyamaye. su h. rtpatre. su likhitamiti suspa. s.ta. m|
4 Ulele re taa nari tidimun kibinai likara kite nen Kutelle nanya Kristi.
khrii. s.tene"svara. m pratyasmaakam iid. r"so d. r.dhavi"svaaso vidyate;
5 Na bara arikin mbatin ba nin nati bite, tida nimomong unuzu kiti bit b, bara nani indart biti Kutelleri.
vaya. m nijagu. nena kimapi kalpayitu. m samarthaa iti nahi kintvii"svaraadasmaaka. m saamarthya. m jaayate|
6 Ame ule na ada nanarin tibatina acinme nalikawali apese ni nanya niyart ba nani nanya ife. bara iyerte din mols, nan wan infep milau din nizu ulai,
tena vaya. m nuutananiyamasyaarthato. ak. sarasa. msthaanasya tannahi kintvaatmana eva sevanasaamarthya. m praaptaa. h| ak. sarasa. msthaana. m m. rtyujanaka. m kintvaatmaa jiivanadaayaka. h|
7 Nene wase katua ukul ka na sau nin niyyart kitene natalla wa daming liruu nkanang na anitin Israaila wa yenje Musaku mmuro me bara liruu nkanang mmurome, mongo na mina wulu dedei.
ak. sarai rvilikhitapaa. saa. naruupi. nii yaa m. rtyo. h sevaa saa yadiid. rk tejasvinii jaataa yattasyaacirasthaayinastejasa. h kaara. naat muusaso mukham israayeliiyalokai. h sa. mdra. s.tu. m naa"sakyata,
8 Na katwa nkanang fep katin lane ba ning gegeme ba?
tarhyaatmana. h sevaa ki. m tato. api bahutejasvinii na bhavet?
9 nani katwa nca ukule3e nwa cau nani kanang in gbardan!
da. n.dajanikaa sevaa yadi tejoyuktaa bhavet tarhi pu. nyajanikaa sevaa tato. adhika. m bahutejoyuktaa bhavi. syati|
10 Bara tutung ule na i a dak nin kanan, na iduu nin kanang mone nanya kikane ba, bara na moo nkananghe katin minin.
ubhayostulanaayaa. m k. rtaayaam ekasyaastejo dvitiiyaayaa. h prakharatare. na tejasaa hiinatejo bhavati|
11 na ile na idinin nkanang na midin katiz, ile na ina son sa liging ma yitu iyizi!
yasmaad yat lopaniiya. m tad yadi tejoyukta. m bhavet tarhi yat cirasthaayi tad bahutaratejoyuktameva bhavi. syati|
12 Bar na tidinin nayi akon, nadinin fiu ba.
iid. r"sii. m pratyaa"saa. m labdhvaa vaya. m mahatii. m pragalbhataa. m prakaa"sayaama. h|
13 Na nafo Muse ule na a wa tursu umuro me nin lisa, bara na anit Israila wa yene ugongon nkanang umuro me na midin malusu ba.
israayeliiyalokaa yat tasya lopaniiyasya tejasa. h "se. sa. m na vilokayeyustadartha. m muusaa yaad. rg aavara. nena svamukham aacchaadayat vaya. m taad. rk na kurmma. h|
14 Baranani nibinai mine wa turdu, nin dak kitimone kjesi kune duu ketene yenju ni yerta nalikawali akus na isa puno b, bara na nanya Kristiari cas ia sa i kala mung.
te. saa. m manaa. msi ka. thiniibhuutaani yataste. saa. m pa. thanasamaye sa puraatano niyamastenaavara. nenaadyaapi pracchannasti. s.thati|
15 Bara nanin udak kitimon, awadin yenju niyert Mus, kuyasi kune duu nibinai mine.
tacca na duuriibhavati yata. h khrii. s.tenaiva tat lupyate| muusasa. h "saastrasya paa. thasamaye. adyaapi te. saa. m manaa. msi tenaavara. nena pracchaadyante|
16 Bara unit nwa kpilu kitin Nci, kujase kone ba kalu kalu kidowo.
kintu prabhu. m prati manasi paraav. rtte tad aavara. na. m duuriikaari. syate|
17 Nene ufere mfipppe. A kuca na mfippin ncife duku asu ubalino.
ya. h prabhu. h sa eva sa aatmaa yatra ca prabhoraatmaa tatraiva mukti. h|
18 Nene vat bite, na upuno nara timuro bite tedin yenju nkanan Ncif, idin sakizu nari udu nkanang mirume unuzu mon nkanan udu minu bu, nafo na moone nuzu kitin Cifere na amere nfipe.
vaya nca sarvve. anaacchaaditenaasyena prabhostejasa. h pratibimba. m g. rhlanta aatmasvaruupe. na prabhunaa ruupaantariik. rtaa varddhamaanatejoyuktaa. m taameva pratimuurtti. m praapnuma. h|

< 2 Ukorintiyawa 3 >