< 2 Ukorintiyawa 2 >

1 Namere in wa kpila kibinai ning likot nan ba kuru ndak kitimine tutung nanya piu sa nanya tinana nayi ba.
aparañcāhaṁ punaḥ śokāya yuṣmatsannidhiṁ na gamiṣyāmīti manasi niracaiṣaṁ|
2 Andi wa nan za minu ukul, gyari ma tiiyi nhsau kibinai ame ule na inlanzaghe ukulere?
yasmād ahaṁ yadi yuṣmān śokayuktān karomi tarhi mayā yaḥ śokayuktīkṛtastaṁ vinā kenāpareṇāhaṁ harṣayiṣye?
3 In wa yertin nafo na inasu bara inwa dak kitii mine na among mine ba lanzu ukule ba na a nunghere ma tiyi ayiaboo. Idinin likara kibinai kiti mine vat bara na mmang nighe mi rummere nan yinu vat.
mama yo harṣaḥ sa yuṣmākaṁ sarvveṣāṁ harṣa eveti niścitaṁ mayābodhi; ataeva yairahaṁ harṣayitavyastai rmadupasthitisamaye yanmama śoko na jāyeta tadarthameva yuṣmabhyam etādṛśaṁ patraṁ mayā likhitaṁ|
4 Bara indin yertu minu nanya nijase idia nin nayi asirn, nin mizin midiy, na idinin iti minu inpiu ni dawo b. Bara nanin iyinin incancam nsu ule na dimu kiti mine.
vastutastu bahukleśasya manaḥpīḍāyāśca samaye'haṁ bahvaśrupātena patramekaṁ likhitavān yuṣmākaṁ śokārthaṁ tannahi kintu yuṣmāsu madīyapremabāhulyasya jñāpanārthaṁ|
5 Wase umong lanzai ukul, na alanza miyari cas b, bara nani inkon kubi na adinin su atiminu gbagbairyari vat b.
yenāhaṁ śokayuktīkṛtastena kevalamahaṁ śokayuktīkṛtastannahi kintvaṁśato yūyaṁ sarvve'pi yato'hamatra kasmiṁścid doṣamāropayituṁ necchāmi|
6 Ule uburne le unite na ibureghe mbatina.
bahūnāṁ yat tarjjanaṁ tena janenālambhi tat tadarthaṁ pracuraṁ|
7 Nene uworu ule uwahale shawan nin nin, umong na ataa i nunkughe kibina, bara ingetek kibinai wa teghe ayiairne gbarda.
ataḥ sa duḥkhasāgare yanna nimajjati tadarthaṁ yuṣmābhiḥ sa kṣantavyaḥ sāntvayitavyaśca|
8 Nani idin timinu likara kibinai i dursughe usu na anit ba yenju.
iti hetoḥ prarthaye'haṁ yuṣmābhistasmin dayā kriyatāṁ|
9 Ulena unnare wati inyertin minu bara inan dumun minu nin yinu sa idinin kudurtin [biyaya]nanya nimong vat.
yūyaṁ sarvvakarmmaṇi mamādeśaṁ gṛhlītha na veti parīkṣitum ahaṁ yuṣmān prati likhitavān|
10 Andi ishawa nin kulapin nanit va, men ma ma shawu mung ma, ilemon na inshawa mun, inshawa mun m, imini shawamu bara anighere nbun Krisri.
yasya yo doṣo yuṣmābhiḥ kṣamyate tasya sa doṣo mayāpi kṣamyate yaśca doṣo mayā kṣamyate sa yuṣmākaṁ kṛte khrīṣṭasya sākṣāt kṣamyate|
11 ilele kiden ghere bara shitan wa su narin tikanc, bara na titani imong ele na idi kibinai ba.
śayatānaḥ kalpanāsmābhirajñātā nahi, ato vayaṁ yat tena na vañcyāmahe tadartham asmābhiḥ sāvadhānai rbhavitavyaṁ|
12 Bara na Ucife wa punin kibulun kubi kona inwa dak nanya Troas unwaazinlirin Kriste kikane.
aparañca khrīṣṭasya susaṁvādaghoṣaṇārthaṁ mayi troyānagaramāgate prabhoḥ karmmaṇe ca madarthaṁ dvāre mukte
13 Nin nani wan, na inse uno kibinai b, bara na iwa yene gwananin Titus kikane ba, intina kpila udu Umakadoniya.
satyapi svabhrātustītasyāvidyamānatvāt madīyātmanaḥ kāpi śānti rna babhūva, tasmād ahaṁ tān visarjjanaṁ yācitvā mākidaniyādeśaṁ gantuṁ prasthānam akaravaṁ|
14 Bara nani uzazunu Kutelle ri ulena adi nanya Kristi na adin cinu nin narik udu linbun, nanya bite uliru umang din nudu anit lanza kauley.
ya īśvaraḥ sarvvadā khrīṣṭenāsmān jayinaḥ karoti sarvvatra cāsmābhistadīyajñānasya gandhaṁ prakāśayati sa dhanyaḥ|
15 Bara tidi Kutelle mamas nin Kristi, vat nanya na le na ina tucu nani nin nalena Yesu na tucu nanin ba ima tii anan kul.
yasmād ye trāṇaṁ lapsyante ye ca vināśaṁ gamiṣyanti tān prati vayam īśvareṇa khrīṣṭasya saugandhyaṁ bhavāmaḥ|
16 Udu nalena idin kuzu ima imon immang ghari unuzu kul udu ukul. Udu nale na inatuc, unuzu inlai udu lai, ghari dinin su nilemong ghe?
vayam ekeṣāṁ mṛtyave mṛtyugandhā apareṣāñca jīvanāya jīvanagandhā bhavāmaḥ, kintvetādṛśakarmmasādhane kaḥ samartho'sti?
17 Bara na aari di nafo anit gbardan na idin lesu uliru Kutelle isesu ikurfun ba. Nanya nan, nin lau kibina, na ina tuu unuzu Kutell, nanya mmuro Kutell, ti din nlirun Kristi.
anye bahavo lokā yadvad īśvarasya vākyaṁ mṛṣāśikṣayā miśrayanti vayaṁ tadvat tanna miśrayantaḥ saralabhāveneśvarasya sākṣād īśvarasyādeśāt khrīṣṭena kathāṁ bhāṣāmahe|

< 2 Ukorintiyawa 2 >