< 2 Ukorintiyawa 13 >

1 Ulele untatari naidin dasu kiti min, “an wabaa sa an watat nwa ti iyizi imba ulirun soo vat ni lemong na iibenle”
etatt. rtiiyavaaram aha. m yu. smatsamiipa. m gacchaami tena sarvvaa kathaa dvayostrayaa. naa. m vaa saak. si. naa. m mukhena ni"sce. syate|
2 Iwa malun benlu minu alee na isu kulapi nin kidung udu va mine kubi kon aiwa diku udakin baa mmini kuru benle: andi daa tutung na ima cinu nanin ba.
puurvva. m ye k. rtapaapaastebhyo. anyebhya"sca sarvvebhyo mayaa puurvva. m kathita. m, punarapi vidyamaanenevedaaniim avidyamaanena mayaa kathyate, yadaa punaraagami. syaami tadaaha. m na k. sami. sye|
3 In belin minu ule na bara na idin piziru iyizi in ba au Kristi din liru nanya ning Na a dira likara nanya mine ba nmanimako adi nin likara nanya mine.
khrii. s.to mayaa kathaa. m kathayatyetasya pramaa. na. m yuuya. m m. rgayadhve, sa tu yu. smaan prati durbbalo nahi kintu sabala eva|
4 Bara na iwa banaghe nin sali likara bara nani adi nin lai nin likara Kutelle. Bara na arik sali nin likara nanya m, bara nini ti ba yitu nin lai ninghe me. likara Kutelle nanya mine.
yadyapi sa durbbalatayaa kru"sa aaropyata tathaapii"svariiya"saktayaa jiivati; vayamapi tasmin durbbalaa bhavaama. h, tathaapi yu. smaan prati prakaa"sitaye"svariiya"saktyaa tena saha jiivi. syaama. h|
5 Dumunang atimine iyene sa idi nanya yenu sa uyun. Gbardan atimin. Na i iyiru ba Yesu Kristi di nanya mine. Aduku sai dai na iyiru mun ba
ato yuuya. m vi"svaasayuktaa aadhve na veti j naatumaatmapariik. saa. m kurudhva. m svaanevaanusandhatta| yii"su. h khrii. s.to yu. smanmadhye vidyate svaanadhi tat ki. m na pratijaaniitha? tasmin avidyamaane yuuya. m ni. spramaa. naa bhavatha|
6 Mang di nin nayi akune au i ma yinu na isa yina nin narik b.
kintu vaya. m ni. spramaa. naa na bhavaama iti yu. smaabhi rbhotsyate tatra mama pratyaa"saa jaayate|
7 Nene ti dinin nlira cindu kiti Kutelle au na i wa se i utanu ba andi na nani ba imase ti lau udumun, au bara nani in taa nlira inan su ilemon na ica, imoti tima yenu nafo ti deu udumune
yuuya. m kimapi kutsita. m karmma yanna kurutha tadaham ii"svaramuddi"sya praarthaye| vaya. m yat praamaa. nikaa iva prakaa"saamahe tadartha. m tat praarthayaamaha iti nahi, kintu yuuya. m yat sadaacaara. m kurutha vaya nca ni. spramaa. naa iva bhavaamastadartha. m|
8 Bara tiwa gya tisu imomo usa bani kidegen, bara kidegenere kawai.
yata. h satyataayaa vipak. sataa. m karttu. m vaya. m na samarthaa. h kintu satyataayaa. h saahaayya. m karttumeva|
9 Asa ti lanza mmang bara na arik ndiri anun nin kulun. Tinani kuru ti taa nlira au i se minu kulum
vaya. m yadaa durbbalaa bhavaamastadaa yu. smaan sabalaan d. r.s. tvaanandaamo yu. smaaka. m siddhatva. m praarthayaamahe ca|
10 Indin yertu nilele bara na ndi piit nan ghen, bara na nwadi nanghinu na mma yitu gbagbai nati mine b, insu katwa nin likara lo na ucif nay inke minu kokuwa in musuzu minu ba
ato heto. h prabhu ryu. smaaka. m vinaa"saaya nahi kintu ni. s.thaayai yat saamarthyam asmabhya. m dattavaan tena yad upasthitikaale kaa. thinya. m mayaacaritavya. m na bhavet tadartham anupasthitena mayaa sarvvaa. nyetaani likhyante|
11 Nimalin, nwana ni lime nin nishono taan ayi aboo! sun katwa bara ukurtuzun, sun nin nibinai likara yinnan nin nwana nat, sun nanya ncanam nibinai, Kutelle su nin shau kibinai ba yitu ligowe nan ghenu.
he bhraatara. h, "se. se vadaami yuuyam aanandata siddhaa bhavata paraspara. m prabodhayata, ekamanaso bhavata pra. nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu. smaaka. m sahaayo bhuuyaat|
12 Lison vat mine nin nilip ngbindirnu
yuuya. m pavitracumbanena paraspara. m namaskurudhva. m|
13 Vat anan yinnu sa uyenu din lisu minu
pavitralokaa. h sarvve yu. smaan namanti|
14 Ubolu Kutelle Ncif Yesu Kristi usu Kutelle, nin lidondon Nfip milau yita nan ghenu vat.
prabho ryii"sukhrii. s.tasyaanugraha ii"svarasya prema pavitrasyaatmano bhaagitva nca sarvvaan yu. smaan prati bhuuyaat| tathaastu|

< 2 Ukorintiyawa 13 >