< 2 Ukorintiyawa 13 >

1 Ulele untatari naidin dasu kiti min, “an wabaa sa an watat nwa ti iyizi imba ulirun soo vat ni lemong na iibenle”
एतत्तृतीयवारम् अहं युष्मत्समीपं गच्छामि तेन सर्व्वा कथा द्वयोस्त्रयाणां वा साक्षिणां मुखेन निश्चेष्यते।
2 Iwa malun benlu minu alee na isu kulapi nin kidung udu va mine kubi kon aiwa diku udakin baa mmini kuru benle: andi daa tutung na ima cinu nanin ba.
पूर्व्वं ये कृतपापास्तेभ्योऽन्येभ्यश्च सर्व्वेभ्यो मया पूर्व्वं कथितं, पुनरपि विद्यमानेनेवेदानीम् अविद्यमानेन मया कथ्यते, यदा पुनरागमिष्यामि तदाहं न क्षमिष्ये।
3 In belin minu ule na bara na idin piziru iyizi in ba au Kristi din liru nanya ning Na a dira likara nanya mine ba nmanimako adi nin likara nanya mine.
ख्रीष्टो मया कथां कथयत्येतस्य प्रमाणं यूयं मृगयध्वे, स तु युष्मान् प्रति दुर्ब्बलो नहि किन्तु सबल एव।
4 Bara na iwa banaghe nin sali likara bara nani adi nin lai nin likara Kutelle. Bara na arik sali nin likara nanya m, bara nini ti ba yitu nin lai ninghe me. likara Kutelle nanya mine.
यद्यपि स दुर्ब्बलतया क्रुश आरोप्यत तथापीश्वरीयशक्तया जीवति; वयमपि तस्मिन् दुर्ब्बला भवामः, तथापि युष्मान् प्रति प्रकाशितयेश्वरीयशक्त्या तेन सह जीविष्यामः।
5 Dumunang atimine iyene sa idi nanya yenu sa uyun. Gbardan atimin. Na i iyiru ba Yesu Kristi di nanya mine. Aduku sai dai na iyiru mun ba
अतो यूयं विश्वासयुक्ता आध्वे न वेति ज्ञातुमात्मपरीक्षां कुरुध्वं स्वानेवानुसन्धत्त। यीशुः ख्रीष्टो युष्मन्मध्ये विद्यते स्वानधि तत् किं न प्रतिजानीथ? तस्मिन् अविद्यमाने यूयं निष्प्रमाणा भवथ।
6 Mang di nin nayi akune au i ma yinu na isa yina nin narik b.
किन्तु वयं निष्प्रमाणा न भवाम इति युष्माभि र्भोत्स्यते तत्र मम प्रत्याशा जायते।
7 Nene ti dinin nlira cindu kiti Kutelle au na i wa se i utanu ba andi na nani ba imase ti lau udumun, au bara nani in taa nlira inan su ilemon na ica, imoti tima yenu nafo ti deu udumune
यूयं किमपि कुत्सितं कर्म्म यन्न कुरुथ तदहम् ईश्वरमुद्दिश्य प्रार्थये। वयं यत् प्रामाणिका इव प्रकाशामहे तदर्थं तत् प्रार्थयामह इति नहि, किन्तु यूयं यत् सदाचारं कुरुथ वयञ्च निष्प्रमाणा इव भवामस्तदर्थं।
8 Bara tiwa gya tisu imomo usa bani kidegen, bara kidegenere kawai.
यतः सत्यताया विपक्षतां कर्त्तुं वयं न समर्थाः किन्तु सत्यतायाः साहाय्यं कर्त्तुमेव।
9 Asa ti lanza mmang bara na arik ndiri anun nin kulun. Tinani kuru ti taa nlira au i se minu kulum
वयं यदा दुर्ब्बला भवामस्तदा युष्मान् सबलान् दृष्ट्वानन्दामो युष्माकं सिद्धत्वं प्रार्थयामहे च।
10 Indin yertu nilele bara na ndi piit nan ghen, bara na nwadi nanghinu na mma yitu gbagbai nati mine b, insu katwa nin likara lo na ucif nay inke minu kokuwa in musuzu minu ba
अतो हेतोः प्रभु र्युष्माकं विनाशाय नहि किन्तु निष्ठायै यत् सामर्थ्यम् अस्मभ्यं दत्तवान् तेन यद् उपस्थितिकाले काठिन्यं मयाचरितव्यं न भवेत् तदर्थम् अनुपस्थितेन मया सर्व्वाण्येतानि लिख्यन्ते।
11 Nimalin, nwana ni lime nin nishono taan ayi aboo! sun katwa bara ukurtuzun, sun nin nibinai likara yinnan nin nwana nat, sun nanya ncanam nibinai, Kutelle su nin shau kibinai ba yitu ligowe nan ghenu.
हे भ्रातरः, शेषे वदामि यूयम् आनन्दत सिद्धा भवत परस्परं प्रबोधयत, एकमनसो भवत प्रणयभावम् आचरत। प्रेमशान्त्योराकर ईश्वरो युष्माकं सहायो भूयात्।
12 Lison vat mine nin nilip ngbindirnu
यूयं पवित्रचुम्बनेन परस्परं नमस्कुरुध्वं।
13 Vat anan yinnu sa uyenu din lisu minu
पवित्रलोकाः सर्व्वे युष्मान् नमन्ति।
14 Ubolu Kutelle Ncif Yesu Kristi usu Kutelle, nin lidondon Nfip milau yita nan ghenu vat.
प्रभो र्यीशुख्रीष्टस्यानुग्रह ईश्वरस्य प्रेम पवित्रस्यात्मनो भागित्वञ्च सर्व्वान् युष्मान् प्रति भूयात्। तथास्तु।

< 2 Ukorintiyawa 13 >