< 2 Ukorintiyawa 12 >

1 Dole in foo figir, bara nani na mma se imong ku b, bara nani unuzu ina tiubun namoro nin belu nanya unuzun Cikilari.
AtmazlAghA mamAnupayuktA kintvahaM prabhO rdarzanAdEzAnAm AkhyAnaM kathayituM pravarttE|
2 Inyiru unit nanya Kristi nanya na kus tkure min nanase na ana kata sa nanya kidawo sa indas kidaw, nan meng yiru ba Kutelle yiru iwa yanghe udu nanya kitime kin taat.
itazcaturdazavatsarEbhyaH pUrvvaM mayA paricita EkO janastRtIyaM svargamanIyata, sa sazarIrENa niHzarIrENa vA tat sthAnamanIyata tadahaM na jAnAmi kintvIzvarO jAnAti|
3 Tutung inyiru umong unit sa naya kidawo sa indas kidawo, na meng yiru ba Kutelle yiru.
sa mAnavaH svargaM nItaH san akathyAni marttyavAgatItAni ca vAkyAni zrutavAn|
4 ulena iwa yonghe udu kitene ule na awa di nin imong ilau kang na umon wasa a benle ba.
kintu tadAnIM sa sazarIrO niHzarIrO vAsIt tanmayA na jnjAyatE tad IzvarENaiva jnjAyatE|
5 Kitenen leli unitere men ma foo figiri. Bara na nma foo figiri nin litinin ba se dei bara lidarni ning.
tamadhyahaM zlAghiSyE mAmadhi nAnyEna kEnacid viSayENa zlAghiSyE kEvalaM svadaurbbalyEna zlAghiSyE|
6 Andi indinin su in foo figiri. nan ma suo ulalan ba, bara idin belu kidegenere. Bara nani ima cinu ufoo figiri nanumon ba kpilizinu litinighe gbardan, na nafo idin yenju sa idin lanzuyi ba.
yadyaham AtmazlAghAM karttum icchEyaM tathApi nirbbOdha iva na bhaviSyAmi yataH satyamEva kathayiSyAmi, kintu lOkA mAM yAdRzaM pazyanti mama vAkyaM zrutvA vA yAdRzaM mAM manyatE tasmAt zrESThaM mAM yanna gaNayanti tadarthamahaM tatO viraMsyAmi|
7 Sa bara na mgbardan inda ciu mbele. Baranani na mma fiwu aba da nin fiwu liti ba i wa tiyifimat kidowo, kadura nnuzu shidtan idak ida firume, bara nwa foo figiri kang.
aparam utkRSTadarzanaprAptitO yadaham AtmAbhimAnI na bhavAmi tadarthaM zarIravEdhakam EkaM zUlaM mahyam adAyi tat madIyAtmAbhimAnanivAraNArthaM mama tAPayitA zayatAnO dUtaH|
8 Njun tat ina foo acara nin kiti Kutelle akalai mung ile imone nanya nin
mattastasya prasthAnaM yAcitumahaM tristamadhi prabhumuddizya prArthanAM kRtavAn|
9 Amini na beli “ubolu nin batin fi” Bara na likara din kue naanya lidarne” too mma kpinu ufoo figiri nanya nanya lidarni ning bara likaara Kristin soo kitene ning
tataH sa mAmuktavAn mamAnugrahastava sarvvasAdhakaH, yatO daurbbalyAt mama zaktiH pUrNatAM gacchatIti| ataH khrISTasya zakti ryanmAm Azrayati tadarthaM svadaurbbalyEna mama zlAghanaM sukhadaM|
10 Bara nani ubatine bara Krist, nanya lidarni, nanya nitop nnya nniy, nanya tinana nayii, nanya nkunekun, bara nani vat kubi kone diri likar, asa nta agang.
tasmAt khrISTahEtO rdaurbbalyanindAdaridratAvipakSatAkaSTAdiSu santuSyAmyahaM| yadAhaM durbbalO'smi tadaiva sabalO bhavAmi|
11 In nasoo ulalan! anunghere natiy, bara anunghere wa ruyi, bara na nwa di ko cun kadas nang nadidiya nansn kadura ba barana mmen imonghari ba
EtEnAtmazlAghanEnAhaM nirbbOdha ivAbhavaM kintu yUyaM tasya kAraNaM yatO mama prazaMsA yuSmAbhirEva karttavyAsIt| yadyapyam agaNyO bhavEyaM tathApi mukhyatamEbhyaH prEritEbhyaH kEnApi prakArENa nAhaM nyUnO'smi|
12 Kidegen nalap nan kadura wadi kiti mine nin nayashau vat, alap nin nalajibi nin nitwa ni didiya.
sarvvathAdbhutakriyAzaktilakSaNaiH prEritasya cihnAni yuSmAkaM madhyE sadhairyyaM mayA prakAzitAni|
13 Bara na anung wadi iyiziari sa uanpani nafo nzisin natii alauw, bara na uwa so minu kutura ba? shawang ninmile utanue!
mama pAlanArthaM yUyaM mayA bhArAkrAntA nAbhavataitad EkaM nyUnatvaM vinAparAbhyaH samitibhyO yuSmAkaM kiM nyUnatvaM jAtaM? anEna mama dOSaM kSamadhvaM|
14 Yeneng! Mba dak minu tutung unta, na ima lawu minu kutura ba bara na idinin su ni mong mine ba anunghere ndi nin suw. Nanono ba cisu bara acife ba bara nani acifari ba cisu bara n nono.
pazyata tRtIyavAraM yuSmatsamIpaM gantumudyatO'smi tatrApyahaM yuSmAn bhArAkrAntAn na kariSyAmi| yuSmAkaM sampattimahaM na mRgayE kintu yuSmAnEva, yataH pitrOH kRtE santAnAnAM dhanasanjcayO'nupayuktaH kintu santAnAnAM kRtE pitrO rdhanasanjcaya upayuktaH|
15 Nna yitu nin nayi abo kang in wultun bara anunghe uwa biiu usumine kang, ita usu ninghe baata?
aparanjca yuSmAsu bahu prIyamANO'pyahaM yadi yuSmattO'lpaM prama labhE tathApi yuSmAkaM prANarakSArthaM sAnandaM bahu vyayaM sarvvavyayanjca kariSyAmi|
16 Bara na udi nani, nanan ti minu kutura nati ba. Bara na meng di jinjin, mere na fo minu nin kinu.
yUyaM mayA kinjcidapi na bhArAkrAntA iti satyaM, kintvahaM dhUrttaH san chalEna yuSmAn vanjcitavAn Etat kiM kEnacid vaktavyaM?
17 In wa di kitene mine na uwa tuu umong udak kiti mine.
yuSmatsamIpaM mayA yE lOkAH prahitAstESAmEkEna kiM mama kO'pyarthalAbhO jAtaH?
18 Iwa ti Titus ku adak kiti mine inin tuu kani gwane ninghe, Titus se wa di kitene mine? Na tiwa cinu libau lirumme baa? Na tiwa cinuu nin niti nirume ba?
ahaM tItaM vinIya tEna sArddhaM bhrAtaramEkaM prESitavAn yuSmattastItEna kim arthO labdhaH? Ekasmin bhAva Ekasya padacihnESu cAvAM kiM na caritavantau?
19 Idin cisu kokube tidin sesu atibite kiti mine? Nbun Kutelle tidin nin Kristi mbelu vat nimon bara uke minere.
yuSmAkaM samIpE vayaM puna rdOSakSAlanakathAM kathayAma iti kiM budhyadhvE? hE priyatamAH, yuSmAkaM niSThArthaM vayamIzvarasya samakSaM khrISTEna sarvvANyEtAni kathayAmaH|
20 Idin cun fiu nwa dak nan mase minu nafo na idinin suwe, Na anung wang masai nafo na idinin suwe ba, au ti wase mayardang inshina nayi usu liti kubellum, ufoo figiri nin salin caunu.
ahaM yadAgamiSyAmi, tadA yuSmAn yAdRzAn draSTuM nEcchAmi tAdRzAn drakSyAmi, yUyamapi mAM yAdRzaM draSTuM nEcchatha tAdRzaM drakSyatha, yuSmanmadhyE vivAda IrSyA krOdhO vipakSatA parApavAdaH karNEjapanaM darpaH kalahazcaitE bhaviSyanti;
21 Indin lanzu fiu nwa kpilin, Kutelle nighe uruu nighe kiti mine, mma nin gilu bara mgbardan mine naina malu ti kulapi nin burnu na inin na pizeru usunu nsalin lau nin nuzu nin na wani a hem nin su nimong nyi na iwadi isuzu ba.
tEnAhaM yuSmatsamIpaM punarAgatya madIyEzvarENa namayiSyE, pUrvvaM kRtapApAn lOkAn svIyAzucitAvEzyAgamanalampaTatAcaraNAd anutApam akRtavantO dRSTvA ca tAnadhi mama zOkO janiSyata iti bibhEmi|

< 2 Ukorintiyawa 12 >