< 2 Ukorintiyawa 10 >

1 Meng Bulu, men litinin din fuo minu acar, bara utoltinu liti nin sheu in Kristi na men na kifo kubi kona iwa di nan ghin, bara indin fuo figiri ni ghinu kubi kona indi nan ghinu ba.
yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE|
2 Idin fuo minu acar, na iwadi nan ghin, na ina yitya in pun figiri nin nayi ale na uca, bara mma yinu ba nin na le na iworo arik tin cin nanya kidawo.
mama prArthanIyamidaM vayaM yaiH zArIrikAcAriNO manyAmahE tAn prati yAM pragalbhatAM prakAzayituM nizcinOmi sA pragalbhatA samAgatEna mayAcaritavyA na bhavatu|
3 BAara na tidin cin nanya kidawo, aina likum bite kin kidawari ba.
yataH zarIrE carantO'pi vayaM zArIrikaM yuddhaM na kurmmaH|
4 Bara imong kabung bite in kidawari ba. Bara nanin ti dini nimong likara kitene na nazu adadu likar, na idin dasu nin ma yartdan ma hem '
asmAkaM yuddhAstrANi ca na zArIrikAni kintvIzvarENa durgabhanjjanAya prabalAni bhavanti,
5 Tutung tidin nanzu vat nimon ile na imafitu kitene Kutell, tiyiru vat nkpilzu usu kucin nruu Kristi.
taizca vayaM vitarkAn IzvarIyatattvajnjAnasya pratibandhikAM sarvvAM cittasamunnatinjca nipAtayAmaH sarvvasagkalpanjca bandinaM kRtvA khrISTasyAjnjAgrAhiNaM kurmmaH,
6 Tidin caa ubucu vat nittwa isalin ni liti iwase ati uni nati mune ukulo
yuSmAkam AjnjAgrAhitvE siddhE sati sarvvasyAjnjAlagghanasya pratIkAraM karttum udyatA AsmahE ca|
7 ilemong na idi cana ibunmine. Andi umong yina ayita nafo Kristi na yita nafo Kristiare wang.
yad dRSTigOcaraM tad yuSmAbhi rdRzyatAM| ahaM khrISTasya lOka iti svamanasi yEna vijnjAyatE sa yathA khrISTasya bhavati vayam api tathA khrISTasya bhavAma iti punarvivicya tEna budhyatAM|
8 Bara na inwa riu figiri kang mbelin g likara bite lo na Ucif wani ike minu mun na inanza minun b, na mba incin ba
yuSmAkaM nipAtAya tannahi kintu niSThAyai prabhunA dattaM yadasmAkaM sAmarthyaM tEna yadyapi kinjcid adhikaM zlAghE tathApi tasmAnna trapiSyE|
9 Na indi nin su iyene nafo indin ziu minu nin miyert nin ba.
ahaM patrai ryuSmAn trAsayAmi yuSmAbhirEtanna manyatAM|
10 Bara amung din belun ''iyert me din ziu nin likr, bara na iyarnu adi nin nagan ba uliru na me lien ulazu ba “
tasya patrANi gurutarANi prabalAni ca bhavanti kintu tasya zArIrasAkSAtkArO durbbala AlApazca tucchanIya iti kaizcid ucyatE|
11 Na anite yinin nilemong na tibenle brq nin bung na ti diku b, imong irum mere ti ba suu kubi ko na tidi kikane.
kintu parOkSE patrai rbhASamANA vayaM yAdRzAH prakAzAmahE pratyakSE karmma kurvvantO'pi tAdRzA Eva prakAziSyAmahE tat tAdRzEna vAcAlEna jnjAyatAM|
12 Natina duo pii ba ipiru natibite, konin batizu nati bit nin nale na idin foo figi mine. Bara kbi kona idin gwadizu atimine nin namonn, nin nani ima se uyenju seng ba.
svaprazaMsakAnAM kESAnjcinmadhyE svAn gaNayituM taiH svAn upamAtuM vA vayaM pragalbhA na bhavAmaH, yatastE svaparimANEna svAn parimimatE svaizca svAn upamibhatE tasmAt nirbbOdhA bhavanti ca|
13 Na ariki wasa ti foo figiri ti kata likara ni lemong na ti wasa tui suu b, bara na tina cinu kusari ko na Kutelle b, bara na tiduro nani har ti da duru anunku.
vayam aparimitEna na zlAghiSyAmahE kintvIzvarENa svarajjvA yuSmaddEzagAmi yat parimANam asmadarthaM nirUpitaM tEnaiva zlAghiSyAmahE|
14 Bara na tina kata ti kala ati bite ba na tima dak kiti min, arikere wa di anan bunu nse minu nlirun Kristi.
yuSmAkaM dEzO'smAbhiragantavyastasmAd vayaM svasImAm ullagghAmahE tannahi yataH khrISTasya susaMvAdEnAparESAM prAg vayamEva yuSmAn prAptavantaH|
15 Nati din foo figiri tikata likara bite ba barabkatwa na mon, bara na tidin cisu kibinai nafo na uyinu sa uyenu mine din kunju nin min bit ngira katwa we bapunu kidawo gbradan.
vayaM svasImAm ullagghya parakSEtrENa zlAghAmahE tannahi, kinjca yuSmAkaM vizvAsE vRddhiM gatE yuSmaddEzE'smAkaM sImA yuSmAbhirdIrghaM vistArayiSyatE,
16 Ariki wang ba belu uliru Kutelle tikata kika na anung na dur. Nati ma foo figiri mbelen katwa ka na ina su kusarin na mong ba.
tEna vayaM yuSmAkaM pazcimadiksthESu sthAnESu susaMvAdaM ghOSayiSyAmaH, itthaM parasImAyAM parENa yat pariSkRtaM tEna na zlAghiSyAmahE|
17 Bara nanin ule na adin foo figiri na afoo figiri nanya Ucif.
yaH kazcit zlAghamAnaH syAt zlAghatAM prabhunA sa hi|
18 Bara na ule na ana uti lidu amere asa so cikilari litime barananin lo na cikilarari na na yinin mu.
svEna yaH prazaMsyatE sa parIkSitO nahi kintu prabhunA yaH prazaMsyatE sa Eva parIkSitaH|

< 2 Ukorintiyawa 10 >