< 1 Timothawus 4 >

1 Nene nfip Kutellẹ na bellin fwang, unaworo udu ubun amon anit ba sunu uyinnu sa uyenu, ini nibinai mine kiti nfip kirusuzo, nin madursu dursuzo nagbergenu,
पवित्र आत्मा स्पष्टम् इदं वाक्यं वदति चरमकाले कतिपयलोका वह्निनाङ्कितत्वात्
2 Libau kinu nin karusuzo isaka ukpilizu mine.
कठोरमनसां कापट्याद् अनृतवादिनां विवाहनिषेधकानां भक्ष्यविशेषनिषेधकानाञ्च
3 Ima wantinu usu zu nilugma, nin nli nimonli ille na Kutellẹ na ke, ilẹ na udin nizu nin ngodiya, nanya nale na ida iyinin kidene.
भूतस्वरूपाणां शिक्षायां भ्रमकात्मनां वाक्येषु च मनांसि निवेश्य धर्म्माद् भ्रंशिष्यन्ते। तानि तु भक्ष्याणि विश्वासिनां स्वीकृतसत्यधर्म्माणाञ्च धन्यवादसहिताय भोगायेश्वरेण ससृजिरे।
4 Bara vat nile imon na Kutellẹ nke icineari, tutun na imono duku ulle na iba nari ba asa isere nin godiya.
यत ईश्वरेण यद्यत् सृष्टं तत् सर्व्वम् उत्तमं यदि च धन्यवादेन भुज्यते तर्हि तस्य किमपि नाग्राह्यं भवति,
5 Idi lau bara na ina kusu inin nin nliru Kutellẹ nin lira.
यत ईश्वरस्य वाक्येन प्रार्थनया च तत् पवित्रीभवति।
6 Asa ulizino linauna ile imone, uba so kucin kucine katwan Yisa Kristi, fe ulle na use liyisin nanya nyinnu sa uyenu, nin dofinu ndursuzu ucine na udofino.
एतानि वाक्यानि यदि त्वं भ्रातृन् ज्ञापयेस्तर्हि यीशुख्रीष्टस्योत्तम्ः परिचारको भविष्यसि यो विश्वासो हितोपदेशश्च त्वया गृहीतस्तदीयवाक्यैराप्यायिष्यसे च।
7 Bara nani nari abin nawali nin nizogo Kutellẹ, shono liti unan so unan yiru nanya ndortu Kutellẹ.
यान्युपाख्यानानि दुर्भावानि वृद्धयोषितामेव योग्यानि च तानि त्वया विसृज्यन्ताम् ईश्वरभक्तये यत्नः क्रियताञ्च।
8 Ushonu liti caun nin kubi cing, imon vat caun nanya ndortu Kutellẹ, bara na uba ni ulai nyulele nin un cin dak.
यतः शारीरिको यत्नः स्वल्पफलदो भवति किन्त्वीश्वरभक्तिरैहिकपारत्रिकजीवनयोः प्रतिज्ञायुक्ता सती सर्व्वत्र फलदा भवति।
9 Uliru ulele ucineari, ubatina nworo vat nanit seru.
वाक्यमेतद् विश्वसनीयं सर्व्वै र्ग्रहणीयञ्च वयञ्च तदर्थमेव श्राम्यामो निन्दां भुंज्महे च।
10 Unnere nta tidin niu nin nfo kidowo, bara tidin nin likara kibinai kiti Kutellẹ unan lai, ame unan tucu nanite vat massaman alle na iyinna sa uyenu.
यतो हेतोः सर्व्वमानवानां विशेषतो विश्वासिनां त्राता योऽमर ईश्वरस्तस्मिन् वयं विश्वसामः।
11 Dursuzo nani ilẹ imone, uti nani isu.
त्वम् एतानि वाक्यानि प्रचारय समुपदिश च।
12 Na umon nwa yassu fi bara na udin fitu ba, bara nani sọ imon yenju kiti na nan nyinnu sa uyenu nanya nliru, nin nyiru ncin, nin nsu, uyinnu sa uyenu, a kibinai kilau.
अल्पवयष्कत्वात् केनाप्यवज्ञेयो न भव किन्त्वालापेनाचरणेन प्रेम्ना सदात्मत्वेन विश्वासेन शुचित्वेन च विश्वासिनाम् आदर्शो भव।
13 Ceo kibinai fe nyenju ninyerte, nin nwunu natuf, a udursuzu nimon udu kubi ko na mba dak.
यावन्नाहम् आगमिष्यामि तावत् त्व पाठे चेतयने उपदेशे च मनो निधत्स्व।
14 Na uwa fillin uda diu ulle na udumun ba, na iwa bellin udumun, ligowe nin tardu nacara nadidia kutyin nliran.
प्राचीनगणहस्तार्पणसहितेन भविष्यद्वाक्येन यद्दानं तुभ्यं विश्राणितं तवान्तःस्थे तस्मिन् दाने शिथिलमना मा भव।
15 Dirtino nsu nile imone, nā litife nan nya ninig, bara anit vat nan yene uli nbunfe.
एतेषु मनो निवेशय, एतेषु वर्त्तस्व, इत्थञ्च सर्व्वविषये तव गुणवृद्धिः प्रकाशतां।
16 Cinna seng nin litife, nin ndursuzu fe, dirtino nanya nile imone, bara usu nane ba tifi use utucu litife nin nale na idin lanzufi.
स्वस्मिन् उपदेशे च सावधानो भूत्वावतिष्ठस्व तत् कृत्वा त्वयात्मपरित्राणं श्रोतृणाञ्च परित्राणं साधयिष्यते।

< 1 Timothawus 4 >