< 1 Timothawus 3 >

1 Ubellu une ucineari, asa umon din inpiziru aso udia kutyen nlira, adin piziiru katuwa kaciineari.
yadi ka"scid adhyak. sapadam aakaa"nk. sate tarhi sa uttama. m karmma lipsata iti satya. m|
2 Na iwa se imon tizogo liti ndia kutyenn nliran ba, na ayita ules nwani urum, unan kifu liti, unan cin seg nin nonku kibinai, unan yiru nlira unan yiru in dursuzu kiti,
ato. adhyak. se. naaninditenaikasyaa yo. sito bhartraa parimitabhogena sa. myatamanasaa sabhyenaatithisevakena "sik. sa. ne nipu. nena
3 Na iwan seghe unan nso ntoro ba, na unan deddei nriu kiti ba, na aso unan yiru ncin nin nanit, unan salin nsu kubung, na wa yita nin nsu nikurfu ba.
na madyapena na prahaarake. na kintu m. rdubhaavena nirvvivaadena nirlobhena
4 Na amin kilari me gegeme, nono me tutun yiita anan nlanzu ghe nliru:
svaparivaaraa. naam uttama"saasakena puur. naviniitatvaad va"syaanaa. m santaanaanaa. m niyantraa ca bhavitavya. m|
5 (Unit nwa dari uminu kilari me gegeme, abati iyiziyari ayinin uminu kilari Kutellẹ?)
yata aatmaparivaaraan "saasitu. m yo na "saknoti tene"svarasya samitestattvaavadhaara. na. m katha. m kaari. syate?
6 Na awa yita upese nanya ndortu Kutellẹ ba, bara awa fo figiri, asso unan diu nafo shintag.
apara. m sa garvvito bhuutvaa yat "sayataana iva da. n.dayogyo na bhavet tadartha. m tena nava"si. sye. na na bhavitavya. m|
7 Na iseghe nin Lissa licine kiti nanit ndas, bara awa piru nimon ncin nin libarda nshitan.
yacca nindaayaa. m "sayataanasya jaale ca na patet tadartha. m tena bahi. hsthalokaanaamapi madhye sukhyaatiyuktena bhavitavya. m|
8 Nanere a dikon, na iyita anan nibinai nisheu, na anan tinu tibaba ba,
tadvat paricaarakairapi viniitai rdvividhavaakyarahitai rbahumadyapaane. anaasaktai rnirlobhai"sca bhavitavya. m,
9 na anan nson toro ba, na iwa yita ninkot nin nsu nimon inyi ba, anan naburi agib nin nibinai nilau.
nirmmalasa. mvedena ca vi"svaasasya niguu. dhavaakya. m dhaativya nca|
10 Na ida dumunzun nani assa na ise ani nin kulapi ba ina ni katuwe.
agre te. saa. m pariik. saa kriyataa. m tata. h param aninditaa bhuutvaa te paricaryyaa. m kurvvantu|
11 Nanere awane, na iyita anan nonku nibinai, na anan nijunguta ba, iyiita anan ncin ugegeme, anan nyiru ni nimon vat.
apara. m yo. sidbhirapi viniitaabhiranapavaadikaabhi. h satarkaabhi. h sarvvatra vi"svaasyaabhi"sca bhavitavya. m|
12 Na adikon yita anan nawani alalarum, iyita anan yiru ncin nin nilari mine nan nono mine gegeme.
paricaarakaa ekaikayo. sito bharttaaro bhaveyu. h, nijasantaanaanaa. m parijanaanaa nca su"saasana. m kuryyu"sca|
13 Inug allenge na ina su katuwa ti dikon gegeme, ina se liyisin licine, nin naye akone nyinnu sa uyenu nanya Kristi Yisa.
yata. h saa paricaryyaa yai rbhadraruupe. na saadhyate te "sre. s.thapada. m praapnuvanti khrii. s.te yii"sau vi"svaasena mahotsukaa bhavanti ca|
14 Ille inyerte ndisu udu kitife, indin cisu kibinai, na nin dandaunu ba mba dak kitife.
tvaa. m pratyetatpatralekhanasamaye "siighra. m tvatsamiipagamanasya pratyaa"saa mama vidyate|
15 Assa udandaunu na uyenai ba, ndi nyertu fi unan yinno ucin nin kilari Kutellẹ, ka na idin yicu kilari nlira Kutellẹ kin nlai, fitak likara nin kidegen.
yadi vaa vilambeya tarhii"svarasya g. rhe. arthata. h satyadharmmasya stambhabhittimuulasvaruupaayaam amare"svarasya samitau tvayaa kiid. r"sa aacaara. h karttavyastat j naatu. m "sak. syate|
16 Vat bite ti yinna, liyeshin ngbardang kiden Kutellẹ karin, “awa duro liti nanya kidowo, anasu kibolo nanya nfip me, nono kadura me yene ghe, ibelle uliru me nanya nalumai, uyi yinna ninghe, iwa serughe gongon nanya kitine kani.”
apara. m yasya mahattva. m sarvvasviik. rtam ii"svarabhaktestat niguu. dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu. nyiik. rto duutai. h sand. r.s. ta. h sarvvajaatiiyaanaa. m nika. te gho. sito jagato vi"svaasapaatriibhuutasteja. hpraaptaye svarga. m niita"sceti|

< 1 Timothawus 3 >