< 1 Timothawus 2 >

1 Ncizine vat, nwa ti nworu matiru tiru mine, nliran, ubunun nmong nliran, nin ngodiya isu bara anit vat,
mama prathama ādēśō'yaṁ, prārthanāvinayanivēdanadhanyavādāḥ karttavyāḥ,
2 bara agoh nan nale na idi natet adidya, nin woru tisu lisosin limang, nin nnonku kibinai nin ntoltunu liti nbun Kutellẹ.
sarvvēṣāṁ mānavānāṁ kr̥tē viśēṣatō vayaṁ yat śāntatvēna nirvvirōdhatvēna cēścarabhaktiṁ vinītatvañcācarantaḥ kālaṁ yāpayāmastadarthaṁ nr̥patīnām uccapadasthānāñca kr̥tē tē karttavyāḥ|
3 Ilele imon icineari, nin nimon seru ubun kiti Kutellẹ unan tucu bite.
yatō'smākaṁ tārakasyēśvarasya sākṣāt tadēvōttamaṁ grāhyañca bhavati,
4 Ullenge na adininsu anit se utucu vat, inin kuru ise uyinu kidegen.
sa sarvvēṣāṁ mānavānāṁ paritrāṇaṁ satyajñānaprāptiñcēcchati|
5 Tidi nin Kutellẹ kurum, nin nan lisin kitik bit nan Kutellẹ warum, Unite Kristi Yisa.
yata ēkō'dvitīya īśvarō vidyatē kiñcēśvarē mānavēṣu caikō 'dvitīyō madhyasthaḥ
6 Ullenge na awa ni litime utucu vat, uliru nanya kube.
sa narāvatāraḥ khrīṣṭō yīśu rvidyatē yaḥ sarvvēṣāṁ muktē rmūlyam ātmadānaṁ kr̥tavān| ētēna yēna pramāṇēnōpayuktē samayē prakāśitavyaṁ,
7 Bara nanere, meng litinighe, iwa fereyi unan kadura nin nbellu nliru Kutellẹ. Indin belle kidegen: na kinu ba. Meng unan dursuzu nalumai nanya nyinnu sa uyenu nin kidegen.
tadghōṣayitā dūtō viśvāsē satyadharmmē ca bhinnajātīyānām upadēśakaścāhaṁ nyayūjyē, ētadahaṁ khrīṣṭasya nāmnā yathātathyaṁ vadāmi nānr̥taṁ kathayāmi|
8 Ndi nin su nanilime su nliran vat niti, Ighantizin acara alau, na nin tinana nayi ba, na nin manyardan ba.
atō mamābhimatamidaṁ puruṣaiḥ krōdhasandēhau vinā pavitrakarān uttōlya sarvvasmin sthānē prārthanā kriyatāṁ|
9 Nanere tutun na awani su kuyok nin toltunu liti, a ukifu liti a kibinai kicine, na nin titi nke nnit ba, sa nin nizinariya sa imon nwaltu, sa imon nikurfun idia.
tadvat nāryyō'pi salajjāḥ saṁyatamanasaśca satyō yōgyamācchādanaṁ paridadhatu kiñca kēśasaṁskāraiḥ kaṇakamuktābhi rmahārghyaparicchadaiścātmabhūṣaṇaṁ na kurvvatyaḥ
10 Na ise nani nin katuwa kacine, (ille imon na icaunari ine kiti nawani anan dortu Kutellẹ).
svīkr̥tēśvarabhaktīnāṁ yōṣitāṁ yōgyaiḥ satyarmmabhiḥ svabhūṣaṇaṁ kurvvatāṁ|
11 Na uwani piziru uyinu kusari kurum nin toltunu liti.
nārī sampūrṇavinītatvēna nirvirōdhaṁ śikṣatāṁ|
12 Na nyinna uwani unan dursuzu kiti ba, sa asọ Udia kitene ngankilime ba, na aso tik.
nāryyāḥ śikṣādānaṁ puruṣāyājñādānaṁ vāhaṁ nānujānāmi tayā nirvvirōdhatvam ācaritavyaṁ|
13 Bara iwa burun uken Adamu ari, inin dofino nin Hawawu.
yataḥ prathamam ādamastataḥ paraṁ havāyāḥ sr̥ṣṭi rbabhūva|
14 Na Adamu ari iwa rusuzu ghe ba, uwanere iwa rusuzu ghe nanya kulapi.
kiñcādam bhrāntiyuktō nābhavat yōṣidēva bhrāntiyuktā bhūtvātyācāriṇī babhūva|
15 Nin nani, abase utucu barra umacu nnono, iwa li ubun nanya nyinnu sa uyenu nin su a ucin ulau nin nonku kibinai.
tathāpi nārīgaṇō yadi viśvāsē prēmni pavitratāyāṁ saṁyatamanasi ca tiṣṭhati tarhyapatyaprasavavartmanā paritrāṇaṁ prāpsyati|

< 1 Timothawus 2 >