< 1 Timothawus 2 >

1 Ncizine vat, nwa ti nworu matiru tiru mine, nliran, ubunun nmong nliran, nin ngodiya isu bara anit vat,
mama prathama ādeśo'yaṁ, prārthanāvinayanivedanadhanyavādāḥ karttavyāḥ,
2 bara agoh nan nale na idi natet adidya, nin woru tisu lisosin limang, nin nnonku kibinai nin ntoltunu liti nbun Kutellẹ.
sarvveṣāṁ mānavānāṁ kṛte viśeṣato vayaṁ yat śāntatvena nirvvirodhatvena ceścarabhaktiṁ vinītatvañcācarantaḥ kālaṁ yāpayāmastadarthaṁ nṛpatīnām uccapadasthānāñca kṛte te karttavyāḥ|
3 Ilele imon icineari, nin nimon seru ubun kiti Kutellẹ unan tucu bite.
yato'smākaṁ tārakasyeśvarasya sākṣāt tadevottamaṁ grāhyañca bhavati,
4 Ullenge na adininsu anit se utucu vat, inin kuru ise uyinu kidegen.
sa sarvveṣāṁ mānavānāṁ paritrāṇaṁ satyajñānaprāptiñcecchati|
5 Tidi nin Kutellẹ kurum, nin nan lisin kitik bit nan Kutellẹ warum, Unite Kristi Yisa.
yata eko'dvitīya īśvaro vidyate kiñceśvare mānaveṣu caiko 'dvitīyo madhyasthaḥ
6 Ullenge na awa ni litime utucu vat, uliru nanya kube.
sa narāvatāraḥ khrīṣṭo yīśu rvidyate yaḥ sarvveṣāṁ mukte rmūlyam ātmadānaṁ kṛtavān| etena yena pramāṇenopayukte samaye prakāśitavyaṁ,
7 Bara nanere, meng litinighe, iwa fereyi unan kadura nin nbellu nliru Kutellẹ. Indin belle kidegen: na kinu ba. Meng unan dursuzu nalumai nanya nyinnu sa uyenu nin kidegen.
tadghoṣayitā dūto viśvāse satyadharmme ca bhinnajātīyānām upadeśakaścāhaṁ nyayūjye, etadahaṁ khrīṣṭasya nāmnā yathātathyaṁ vadāmi nānṛtaṁ kathayāmi|
8 Ndi nin su nanilime su nliran vat niti, Ighantizin acara alau, na nin tinana nayi ba, na nin manyardan ba.
ato mamābhimatamidaṁ puruṣaiḥ krodhasandehau vinā pavitrakarān uttolya sarvvasmin sthāne prārthanā kriyatāṁ|
9 Nanere tutun na awani su kuyok nin toltunu liti, a ukifu liti a kibinai kicine, na nin titi nke nnit ba, sa nin nizinariya sa imon nwaltu, sa imon nikurfun idia.
tadvat nāryyo'pi salajjāḥ saṁyatamanasaśca satyo yogyamācchādanaṁ paridadhatu kiñca keśasaṁskāraiḥ kaṇakamuktābhi rmahārghyaparicchadaiścātmabhūṣaṇaṁ na kurvvatyaḥ
10 Na ise nani nin katuwa kacine, (ille imon na icaunari ine kiti nawani anan dortu Kutellẹ).
svīkṛteśvarabhaktīnāṁ yoṣitāṁ yogyaiḥ satyarmmabhiḥ svabhūṣaṇaṁ kurvvatāṁ|
11 Na uwani piziru uyinu kusari kurum nin toltunu liti.
nārī sampūrṇavinītatvena nirvirodhaṁ śikṣatāṁ|
12 Na nyinna uwani unan dursuzu kiti ba, sa asọ Udia kitene ngankilime ba, na aso tik.
nāryyāḥ śikṣādānaṁ puruṣāyājñādānaṁ vāhaṁ nānujānāmi tayā nirvvirodhatvam ācaritavyaṁ|
13 Bara iwa burun uken Adamu ari, inin dofino nin Hawawu.
yataḥ prathamam ādamastataḥ paraṁ havāyāḥ sṛṣṭi rbabhūva|
14 Na Adamu ari iwa rusuzu ghe ba, uwanere iwa rusuzu ghe nanya kulapi.
kiñcādam bhrāntiyukto nābhavat yoṣideva bhrāntiyuktā bhūtvātyācāriṇī babhūva|
15 Nin nani, abase utucu barra umacu nnono, iwa li ubun nanya nyinnu sa uyenu nin su a ucin ulau nin nonku kibinai.
tathāpi nārīgaṇo yadi viśvāse premni pavitratāyāṁ saṁyatamanasi ca tiṣṭhati tarhyapatyaprasavavartmanā paritrāṇaṁ prāpsyati|

< 1 Timothawus 2 >