< 1 Timothawus 2 >

1 Ncizine vat, nwa ti nworu matiru tiru mine, nliran, ubunun nmong nliran, nin ngodiya isu bara anit vat,
मम प्रथम आदेशोऽयं, प्रार्थनाविनयनिवेदनधन्यवादाः कर्त्तव्याः,
2 bara agoh nan nale na idi natet adidya, nin woru tisu lisosin limang, nin nnonku kibinai nin ntoltunu liti nbun Kutellẹ.
सर्व्वेषां मानवानां कृते विशेषतो वयं यत् शान्तत्वेन निर्व्विरोधत्वेन चेश्चरभक्तिं विनीतत्वञ्चाचरन्तः कालं यापयामस्तदर्थं नृपतीनाम् उच्चपदस्थानाञ्च कृते ते कर्त्तव्याः।
3 Ilele imon icineari, nin nimon seru ubun kiti Kutellẹ unan tucu bite.
यतोऽस्माकं तारकस्येश्वरस्य साक्षात् तदेवोत्तमं ग्राह्यञ्च भवति,
4 Ullenge na adininsu anit se utucu vat, inin kuru ise uyinu kidegen.
स सर्व्वेषां मानवानां परित्राणं सत्यज्ञानप्राप्तिञ्चेच्छति।
5 Tidi nin Kutellẹ kurum, nin nan lisin kitik bit nan Kutellẹ warum, Unite Kristi Yisa.
यत एकोऽद्वितीय ईश्वरो विद्यते किञ्चेश्वरे मानवेषु चैको ऽद्वितीयो मध्यस्थः
6 Ullenge na awa ni litime utucu vat, uliru nanya kube.
स नरावतारः ख्रीष्टो यीशु र्विद्यते यः सर्व्वेषां मुक्ते र्मूल्यम् आत्मदानं कृतवान्। एतेन येन प्रमाणेनोपयुक्ते समये प्रकाशितव्यं,
7 Bara nanere, meng litinighe, iwa fereyi unan kadura nin nbellu nliru Kutellẹ. Indin belle kidegen: na kinu ba. Meng unan dursuzu nalumai nanya nyinnu sa uyenu nin kidegen.
तद्घोषयिता दूतो विश्वासे सत्यधर्म्मे च भिन्नजातीयानाम् उपदेशकश्चाहं न्ययूज्ये, एतदहं ख्रीष्टस्य नाम्ना यथातथ्यं वदामि नानृतं कथयामि।
8 Ndi nin su nanilime su nliran vat niti, Ighantizin acara alau, na nin tinana nayi ba, na nin manyardan ba.
अतो ममाभिमतमिदं पुरुषैः क्रोधसन्देहौ विना पवित्रकरान् उत्तोल्य सर्व्वस्मिन् स्थाने प्रार्थना क्रियतां।
9 Nanere tutun na awani su kuyok nin toltunu liti, a ukifu liti a kibinai kicine, na nin titi nke nnit ba, sa nin nizinariya sa imon nwaltu, sa imon nikurfun idia.
तद्वत् नार्य्योऽपि सलज्जाः संयतमनसश्च सत्यो योग्यमाच्छादनं परिदधतु किञ्च केशसंस्कारैः कणकमुक्ताभि र्महार्घ्यपरिच्छदैश्चात्मभूषणं न कुर्व्वत्यः
10 Na ise nani nin katuwa kacine, (ille imon na icaunari ine kiti nawani anan dortu Kutellẹ).
स्वीकृतेश्वरभक्तीनां योषितां योग्यैः सत्यर्म्मभिः स्वभूषणं कुर्व्वतां।
11 Na uwani piziru uyinu kusari kurum nin toltunu liti.
नारी सम्पूर्णविनीतत्वेन निर्विरोधं शिक्षतां।
12 Na nyinna uwani unan dursuzu kiti ba, sa asọ Udia kitene ngankilime ba, na aso tik.
नार्य्याः शिक्षादानं पुरुषायाज्ञादानं वाहं नानुजानामि तया निर्व्विरोधत्वम् आचरितव्यं।
13 Bara iwa burun uken Adamu ari, inin dofino nin Hawawu.
यतः प्रथमम् आदमस्ततः परं हवायाः सृष्टि र्बभूव।
14 Na Adamu ari iwa rusuzu ghe ba, uwanere iwa rusuzu ghe nanya kulapi.
किञ्चादम् भ्रान्तियुक्तो नाभवत् योषिदेव भ्रान्तियुक्ता भूत्वात्याचारिणी बभूव।
15 Nin nani, abase utucu barra umacu nnono, iwa li ubun nanya nyinnu sa uyenu nin su a ucin ulau nin nonku kibinai.
तथापि नारीगणो यदि विश्वासे प्रेम्नि पवित्रतायां संयतमनसि च तिष्ठति तर्ह्यपत्यप्रसववर्त्मना परित्राणं प्राप्स्यति।

< 1 Timothawus 2 >