< 1 Timothawus 1 >

1 Bulus, unan kaduran Yisa nanya nduka Kutellẹ unan tucu bite, nin Yisa likara nibinai bite.
asmaaka. m traa. nakartturii"svarasyaasmaaka. m pratyaa"saabhuume. h prabho ryii"sukhrii. s.tasya caaj naanusaarato yii"sukhrii. s.tasya prerita. h paula. h svakiiya. m satya. m dharmmaputra. m tiimathiya. m prati patra. m likhati|
2 Udu kitin Timothawus usaun kiden nanya nyinnu sa uyenu, ubolu kutellẹ niin lisosin limmang, unuzu Kutellẹ ucif bite nin Yisa cikilari bite.
asmaaka. m taata ii"svaro. asmaaka. m prabhu ryii"sukhrii. s.ta"sca tvayi anugraha. m dayaa. m "saanti nca kuryyaastaa. m|
3 Nwa fo minu acara kube na nwa cinu udu makiduniya, so in Afiisus bara uwantin among udursuzu niimomom ugang, barra nani nan nbellu iincizunu sa ligan, nulale ba dak nin salin yinnu sa katuwa Kutellẹ.
maakidaniyaade"se mama gamanakaale tvam iphi. sanagare ti. s.than itara"sik. saa na grahiitavyaa, anante. suupaakhyaane. su va. m"saavali. su ca yu. smaabhi rmano na nive"sitavyam
4 Na iwa dinja atuf kiti na nan nabin ninn nanan mmbellu ncizinu nimon sa ligan, allenge na idin dasu nin mannyardan nworu ibun ulin mbun katuwa Kutellẹ, nanya inyinnu sa uyenu.
iti kaa. m"scit lokaan yad upadi"seretat mayaadi. s.to. abhava. h, yata. h sarvvairetai rvi"svaasayukte"svariiyani. s.thaa na jaayate kintu vivaado jaayate|
5 Ukullun duka unere usu, ullenge na unuzu kibinai kilau, nanya nkpilizu ucine, nin inyinnu sa uyenu un kidegen.
upade"sasya tvabhipreta. m phala. m nirmmalaanta. hkara. nena satsa. mvedena ni. skapa. tavi"svaasena ca yukta. m prema|
6 Among in nanya ntanni na lasin inn nanya nile imone inani din liru hem.
kecit janaa"sca sarvvaa. nyetaani vihaaya nirarthakakathaanaam anugamanena vipathagaamino. abhavan,
7 Idinin su iso anan dursuzu nduka, vat nin woru na iyiru ille imon na iidin belle ba, sa ille imon na iinug in yisinaku.
yad bhaa. sante yacca ni"scinvanti tanna budhyamaanaa vyavasthopade. s.taaro bhavitum icchanti|
8 Tiyiru uduka chaun, unit nwa suu kata nin nin.
saa vyavasthaa yadi yogyaruupe. na g. rhyate tarhyuttamaa bhavatiiti vaya. m jaaniima. h|
9 Ti yiru nani uduka na ina ti unin bara unan kibinai kilau ba, bara anan nsalin dartu nduke nin nanit agbas, bara anan salin dortu kutellẹ nin nan kulapi, bara anan indinong nin na nan nyassu Kutellẹ, bara anan mollusu nacif nan na nnah, bara anan mollusu nanit,
apara. m saa vyavasthaa dhaarmmikasya viruddhaa na bhavati kintvadhaarmmiko. avaadhyo du. s.ta. h paapi. s.tho. apavitro. a"suci. h pit. rhantaa maat. rhantaa narahantaa
10 bara anan suzu nzina, nin nanlime anan nnozu nan nanlime, anan tuzuzu nanit udu licin, anann kinu, bara anan nisilin kinu, nin vat nimon inanzang,
ve"syaagaamii pu. mmaithunii manu. syavikretaa mithyaavaadii mithyaa"sapathakaarii ca sarvve. saamete. saa. m viruddhaa,
11 bara uliru ugongon Kutellẹ un mari, ullenge na ina ti ku nanya nyinnu.
tathaa saccidaanande"svarasya yo vibhavayukta. h susa. mvaado mayi samarpitastadanuyaayihitopade"sasya vipariita. m yat ki ncid bhavati tadviruddhaa saa vyavastheti tadgraahi. naa j naatavya. m|
12 Inmini din godu Yisa Kristi cikilari bite, ullenge na atayi agang, bara na ana yene unan nyinnu ninghe amini na ceyi nanya katuwa me.
mahya. m "saktidaataa yo. asmaaka. m prabhu. h khrii. s.tayii"sustamaha. m dhanya. m vadaami|
13 Meng, na nwandi unan tizogo Kutellẹ, unan tizu nanit ineau, nin nan nnanzu. In mini na se nkunekune Kutellẹ bara na nwadi nsue nanya ntanni, nin salin nyinnu sa uyenu.
yata. h puraa nindaka upadraavii hi. msaka"sca bhuutvaapyaha. m tena vi"svaasyo. amanye paricaarakatve nyayujye ca| tad avi"svaasaacara. nam aj naanena mayaa k. rtamiti hetoraha. m tenaanukampito. abhava. m|
14 Bara ngbardang nbolu Ncikilari bit nin nyinnu sa uyenu a usü in Yisa Kristi.
apara. m khrii. s.te yii"sau vi"svaasapremabhyaa. m sahito. asmatprabhoranugraho. atiiva pracuro. abhat|
15 Ule ulirue ucinari ubatin iseru unin vat, bara Yisa na dak nanya nyulele ada tucu anan kulapi. Nanya mine miyari udiawe.
paapina. h paritraatu. m khrii. s.to yii"su rjagati samavatiir. no. abhavat, e. saa kathaa vi"svaasaniiyaa sarvvai graha. niiyaa ca|
16 Vat nin nani, nwan buru nse nkunekune, bara nnanzang midiya nigh Kristi Yisa duro ngbardang nayi ashau me, vat, bara nso umuro kiti nalenge na iba yinnu nin ghe udu ulai sa ligang. (aiōnios g166)
te. saa. m paapinaa. m madhye. aha. m prathama aasa. m kintu ye maanavaa anantajiivanapraaptyartha. m tasmin vi"svasi. syanti te. saa. m d. r.s. taante mayi prathame yii"sunaa khrii. s.tena svakiiyaa k. rtsnaa cirasahi. s.nutaa yat prakaa"syate tadarthamevaaham anukampaa. m praaptavaan| (aiōnios g166)
17 Nene udu kiti ngo nayiri vat, unan salin nkul, ulenge na idin yenju ghe ba, amere Kutellẹ cas, uzazinu ni ngongon udu kitime sa ligan. uso nani. (aiōn g165)
anaadirak. sayo. ad. r"syo raajaa yo. advitiiya. h sarvvaj na ii"svarastasya gaurava. m mahimaa caanantakaala. m yaavad bhuuyaat| aamen| (aiōn g165)
18 Timothy, usaun nin, nnafi ka kadure, bara imon ile na Kutellẹ wa bellin uworsu litife, bara ille imone yisina unan su Likum Licine!
he putra tiimathiya tvayi yaani bhavi. syadvaakyaani puraa kathitaani tadanusaaraad aham enamaade"sa. m tvayi samarpayaami, tasyaabhipraayo. aya. m yattva. m tai rvaakyairuttamayuddha. m karo. si
19 Bara uyita nin nyinnu sa uyenu nin kibinai kicine. Ule imon na amon na nari inin uyinnu mine sa uyenu una nana.
vi"svaasa. m satsa. mveda nca dhaarayasi ca| anayo. h parityaagaat ke. saa ncid vi"svaasatarii bhagnaabhavat|
20 An Haminiyus nin Alekzanda, allenghe na nwa nakpa shintan ku bara inan duro nani nnanzan tizogo Kuutellẹ
huminaayasikandarau te. saa. m yau dvau janau, tau yad dharmmanindaa. m puna rna karttu. m "sik. sete tadartha. m mayaa "sayataanasya kare samarpitau|

< 1 Timothawus 1 >