< 1 Utasalonika 5 >

1 Nbelen na biri nin na kus, na ubelen woru i nyertin minu imomon diba.
hE bhrAtaraH, kAlAn samayAMzcAdhi yuSmAn prati mama likhanaM niSprayOjanaM,
2 Anun atimine yiru chaut lirin Chikilari nofo ukiri nin kitik.
yatO rAtrau yAdRk taskarastAdRk prabhO rdinam upasthAsyatIti yUyaM svayamEva samyag jAnItha|
3 Asa iworo, “Mmang nin taup,” umolsu ba dak nani. Nnafo uwan nmaru na asa alanza ukonu. Na nnere na iba nyeshu nu ba.
zAnti rnirvvinghatvanjca vidyata iti yadA mAnavA vadiSyanti tadA prasavavEdanA yadvad garbbhinIm upatiSThati tadvad akasmAd vinAzastAn upasthAsyati tairuddhArO na lapsyatE|
4 Anun linuana, na idi nyan nsirt ba bari lo lire wa tuu minu nofo ukiri.
kintu hE bhrAtaraH, yUyam andhakArENAvRtA na bhavatha tasmAt taddinaM taskara iva yuSmAn na prApsyati|
5 Bara anun vat nonon nkanangari nin nnonon lirin. Na arik nono kiti kari ba sa nonon sirt.
sarvvE yUyaM dIptEH santAnA divAyAzca santAnA bhavatha vayaM nizAvaMzAstimiravaMzA vA na bhavAmaH|
6 Bara nani, na tiwa sun mmoro nofo nigisine ba na ti yenje kiti tikpilza kidung.
atO 'parE yathA nidrAgatAH santi tadvad asmAbhi rna bhavitavyaM kintu jAgaritavyaM sacEtanaizca bhavitavyaM|
7 Alenge na idin moro idin su nin kitikari, alenge tutung na idin soh idin su nin kitikari.
yE nidrAnti tE nizAyAmEva nidrAnti tE ca mattA bhavanti tE rajanyAmEva mattA bhavanti|
8 Bara na arik nono liri gnari, na ti kpilza kidung. Na ti shon kuyangi kidegen nin suu, a, kitik, kidegen tuchu uchin dak.
kintu vayaM divasasya vaMzA bhavAmaH; atO 'smAbhi rvakSasi pratyayaprEmarUpaM kavacaM zirasi ca paritrANAzArUpaM zirastraM paridhAya sacEtanai rbhavitavyaM|
9 Na Kutelle na che na bara tinana nayi mere ba, bara usen tuchu nyan Cikilari Yesu Kristi.
yata IzvarO'smAn krOdhE na niyujyAsmAkaM prabhunA yIzukhrISTEna paritrANasyAdhikArE niyuktavAn,
10 Ulenge na aku bara arik, Sa tidin yenju kiti sa ti din moro, ti so ligowe nin ghe.
jAgratO nidrAgatA vA vayaM yat tEna prabhunA saha jIvAmastadarthaM sO'smAkaM kRtE prANAn tyaktavAn|
11 Bara nanitan linuana nofo na ina man su.
ataEva yUyaM yadvat kurutha tadvat parasparaM sAntvayata susthirIkurudhvanjca|
12 Ti din belu minu, linuana, yinnan nin na lenge na ina su kataah nyan mine nin nalenge na itaa minu akara.
hE bhrAtaraH, yuSmAkaM madhyE yE janAH parizramaM kurvvanti prabhO rnAmnA yuSmAn adhitiSThantyupadizanti ca tAn yUyaM sammanyadhvaM|
13 Tikuru tibelin minu minon nani kang nyan suu bara kataah mine. Son mang nya mine.
svakarmmahEtunA ca prEmnA tAn atIvAdRyadhvamiti mama prArthanA, yUyaM parasparaM nirvvirOdhA bhavata|
14 Ti din ti minu akara, linuana: ale na isosin sa ukpadu wunon nani atuf, ale na nibinei mine kete ita nani akara nibinei, wutun kimal na le na idi gugur, nonkon nibinei.
hE bhrAtaraH, yuSmAn vinayAmahE yUyam avihitAcAriNO lOkAn bhartsayadhvaM, kSudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiSNavO bhavata ca|
15 Yenje umon wa kurtung imon inan zan nin ni nanzang udu kitin mong. Tenzinen nimon ichine udu linuana nin vat.
aparaM kamapi pratyaniSTasya phalam aniSTaM kEnApi yanna kriyEta tadarthaM sAvadhAnA bhavata, kintu parasparaM sarvvAn mAnavAMzca prati nityaM hitAcAriNO bhavata|
16 Suun liburi libo-o kolome liri.
sarvvadAnandata|
17 Suun nlira sa ligang.
nirantaraM prArthanAM kurudhvaM|
18 Nya nimon vat nan ugodo. Bara ulelere usu Kutelle nyan Kristi Yesu bara anun.
sarvvaviSayE kRtajnjatAM svIkurudhvaM yata EtadEva khrISTayIzunA yuSmAn prati prakAzitam IzvarAbhimataM|
19 Yenje uwa bicho Ufunu.
pavitram AtmAnaM na nirvvApayata|
20 Yenje uwa nari ni dura.
IzvarIyAdEzaM nAvajAnIta|
21 Dumuna imon vat. Mino ile imon a ichineari.
sarvvANi parIkSya yad bhadraM tadEva dhArayata|
22 Chino vat nimon inanzan.
yat kimapi pAparUpaM bhavati tasmAd dUraM tiSThata|
23 Na Kutelle mmang litime akusu fi vat, ulai nin kidowo fe so sa ndinon udak Ncikilari Yesu Kristi.
zAntidAyaka IzvaraH svayaM yuSmAn sampUrNatvEna pavitrAn karOtu, aparam asmatprabhO ryIzukhrISTasyAgamanaM yAvad yuSmAkam AtmAnaH prANAH zarIrANi ca nikhilAni nirddOSatvEna rakSyantAM|
24 Unan kidegen ame ulenge na adin yichu fi, ulenge na aba su.
yO yuSmAn Ahvayati sa vizvasanIyO'taH sa tat sAdhayiSyati|
25 Linuana, sun nlira bara arik.
hE bhrAtaraH, asmAkaM kRtE prArthanAM kurudhvaM|
26 Lison linuana vat nin lulu na kpan nnuu ulau.
pavitracumbanEna sarvvAn bhrAtRn prati satkurudhvaM|
27 Ndin for achara nyan Cikilari nworu ikaranta iyert ilele udu linuana vat.
patramidaM sarvvESAM pavitrANAM bhrAtRNAM zrutigOcarE yuSmAbhiH paThyatAmiti prabhO rnAmnA yuSmAn zapayAmi|
28 Na nshew Cikilari bite Yesu Kristi so nan ghinu anun.
asmAkaM prabhO ryIzukhrISTasyAnugratE yuSmAsu bhUyAt| AmEn|

< 1 Utasalonika 5 >