< 1 Utasalonika 4 >

1 Ukutulne, linwana, ti din niminu akara nya Chikilari Yesu, nafo na ina seru uliru kiti bite, ukifo isu uchin nin pozu Kutelleh abiri nafo idin chinu, dirtinong isu gbardang.
हे भ्रातरः, युष्माभिः कीदृग् आचरितव्यं ईश्वराय रोचितव्यञ्च तदध्यस्मत्तो या शिक्षा लब्धा तदनुसारात् पुनरतिशयं यत्नः क्रियतामिति वयं प्रभुयीशुना युष्मान् विनीयादिशामः।
2 Bara nyiru tiliru to na tina niminu nya Chilari Yesu.
यतो वयं प्रभुयीशुना कीदृशीराज्ञा युष्मासु समर्पितवन्तस्तद् यूयं जानीथ।
3 Ulelere usu Kutelle nlau mine ichin akmulet ndinon,
ईश्वरस्यायम् अभिलाषो यद् युष्माकं पवित्रता भवेत्, यूयं व्यभिचाराद् दूरे तिष्ठत।
4 bara vat mine iyinin usen wani nyan lau nin zazinu.
युष्माकम् एकैको जनः स्वकीयं प्राणाधारं पवित्रं मान्यञ्च रक्षतु,
5 Na nya su kibinai ndinon ba (nafo anan nyan nsirti alenge na iyiru Kutelleh ba).
ये च भिन्नजातीया लोका ईश्वरं न जानन्ति त इव तत् कामाभिलाषस्याधीनं न करोतु।
6 Tutung umon wa patilin anin nanza gbane liburi nilemone ba, bara Chikilari unan tunju nile imonere vat, nafo natina min wunu minu atuf tinin kuru belle.
एतस्मिन् विषये कोऽप्यत्याचारी भूत्वा स्वभ्रातरं न वञ्चयतु यतोऽस्माभिः पूर्व्वं यथोक्तं प्रमाणीकृतञ्च तथैव प्रभुरेतादृशानां कर्म्मणां समुचितं फलं दास्यति।
7 Na Kutelle na yichila nari udu nyan dino gnari ba, udu nlau war.
यस्माद् ईश्वरोऽस्मान् अशुचितायै नाहूतवान् किन्तु पवित्रत्वायैवाहूतवान्।
8 Bara nene ulengena ari ilelena anit ari anari ba, Kutelleh ari ulenge na adin nizu Ufunu Ulau udu kitimine.
अतो हेतो र्यः कश्चिद् वाक्यमेतन्न गृह्लाति स मनुष्यम् अवजानातीति नहि येन स्वकीयात्मा युष्मदन्तरे समर्पितस्तम् ईश्वरम् एवावजानाति।
9 Ubelen nsu linwana, na umon ba yertinu minu imon ba, bara anun atimine Kutelleh na dursuzo minu usu linwana.
भ्रातृषु प्रेमकरणमधि युष्मान् प्रति मम लिखनं निष्प्रयोजनं यतो यूयं परस्परं प्रेमकरणायेश्वरशिक्षिता लोका आध्वे।
10 Nyan na dadu, anun udu linwana alenge na idi vat Makaduniya, arik din niminu akara linwana, nworu is gbardng.
कृत्स्ने माकिदनियादेशे च यावन्तो भ्रातरः सन्ति तान् सर्व्वान् प्रति युष्माभिस्तत् प्रेम प्रकाश्यते तथापि हे भ्रातरः, वयं युष्मान् विनयामहे यूयं पुन र्बहुतरं प्रेम प्रकाशयत।
11 Ti din niminu akara tutung itenizin nya kutik, lmin upiziru nimon yi, inin su kataah nin na chara mine, nafo na tiwa kpada minu
अपरं ये बहिःस्थितास्तेषां दृष्टिगोचरे युष्माकम् आचरणं यत् मनोरम्यं भवेत् कस्यापि वस्तुनश्चाभावो युष्माकं यन्न भवेत्,
12 Sun nene bara inan china dert udu alenge naidi ndas kidegene, baratutung iwa dira imon.
एतदर्थं यूयम् अस्मत्तो यादृशम् आदेशं प्राप्तवन्तस्तादृशं निर्विरोधाचारं कर्त्तुं स्वस्वकर्म्मणि मनांमि निधातुं निजकरैश्च कार्य्यं साधयितुं यतध्वं।
13 Na tidii suu itan uyinu nari ba, linuana mbelen na lenge na idinnmmoro, yenju iwa so nin na buri asirne nafo alengena na isali nin kidegen bun ba.
हे भ्रातरः निराशा अन्ये लोका इव यूयं यन्न शोचेध्वं तदर्थं महानिद्रागतान् लोकानधि युष्माकम् अज्ञानता मया नाभिलष्यते।
14 Asa ti yinna Yesu wa ku afita tutung, nanere Kutelleh ba dak nin Yesu nin na lenge na ina dieu nya mmoro nin gne.
यीशु र्मृतवान् पुनरुथितवांश्चेति यदि वयं विश्वासमस्तर्हि यीशुम् आश्रितान् महानिद्राप्राप्तान् लोकानपीश्वरोऽवश्यं तेन सार्द्धम् आनेष्यति।
15 Bara nene ti belin minuu nya ligbulang Chikilari, nworu arik ale na ti di a chine, na i chino nari udu kubi dak Chikilari, kidegen na tiba yarnu na ina dieu nyan nmoro bara.
यतोऽहं प्रभो र्वाक्येन युष्मान् इदं ज्ञापयामि; अस्माकं मध्ये ये जनाः प्रभोरागमनं यावत् जीवन्तोऽवशेक्ष्यन्ते ते महानिद्रितानाम् अग्रगामिनोन न भविष्यन्ति;
16 Kutelle litime ba tolu unuzu kitene kani. Nin teit, nin liwui ngo nnono Kutelle, nin kulantung Kutelle, alenge na ina iku nya Kristi ba fita nfunu.
यतः प्रभुः सिंहनादेन प्रधानस्वर्गदूतस्योच्चैः शब्देनेश्वरीयतूरीवाद्येन च स्वयं स्वर्गाद् अवरोक्ष्यति तेन ख्रीष्टाश्रिता मृतलोकाः प्रथमम् उत्थास्यान्ति।
17 Arik alenge na tidi a chine, na ichino nari, ligozine iba fieu ghantunu nari nya na wut tizuro nin Cikilari nyan funu. Na nere tiba so ligowe nin Cikilari.
अपरम् अस्माकं मध्ये ये जीवन्तोऽवशेक्ष्यन्ते त आकाशे प्रभोः साक्षात्करणार्थं तैः सार्द्धं मेघवाहनेन हरिष्यन्ते; इत्थञ्च वयं सर्व्वदा प्रभुना सार्द्धं स्थास्यामः।
18 Bara nene, tan linuana akara nin nagbulan alole.
अतो यूयम् एताभिः कथाभिः परस्परं सान्त्वयत।

< 1 Utasalonika 4 >