< 1 Utasalonika 3 >

1 Bara na imone wa kata akara bite tikpilya i haun ichinari Athens.
atō'haṁ yadā sandēhaṁ punaḥ sōḍhuṁ nāśaknuvaṁ tadānīm āthīnīnagara ēkākī sthātuṁ niścitya
2 Tina tuu Thimoti ku gbana bite unan kataah Kutelle nya kadura kamang in Yesu ada timinu akara nya kidegen mine.
svabhrātaraṁ khrīṣṭasya susaṁvādē sahakāriṇañcēśvarasya paricārakaṁ tīmathiyaṁ yuṣmatsamīpam aprēṣayaṁ|
3 Yenjen umong mine wa fya kibinai nyan neou anin atimine yiru bara nenere inna fere-eh nari.
varttamānaiḥ klēśaiḥ kasyāpi cāñcalyaṁ yathā na jāyatē tathā tē tvayā sthirīkriyantāṁ svakīyadharmmamadhi samāśvāsyantāñcēti tam ādiśaṁ|
4 Kden kube na tiwa nan ghinu, tiwa belin minu nyan bun tiba nieu, uni na lawa kidene nafo naiyiru.
vayamētādr̥śē klēśē niyuktā āsmaha iti yūyaṁ svayaṁ jānītha, yatō'smākaṁ durgati rbhaviṣyatīti vayaṁ yuṣmākaṁ samīpē sthitikālē'pi yuṣmān abōdhayāma, tādr̥śamēva cābhavat tadapi jānītha|
5 Bara nene na imone kata nin mmini to-oh nyinin kidegen mine yenje sa unan duzune na duzun minu kataah bite nahna.
tasmāt parīkṣakēṇa yuṣmāsu parīkṣitēṣvasmākaṁ pariśramō viphalō bhaviṣyatīti bhayaṁ sōḍhuṁ yadāhaṁ nāśaknuvaṁ tadā yuṣmākaṁ viśvāsasya tattvāvadhāraṇāya tam aprēṣayaṁ|
6 Na Thimoty wa dak kitibite unuzu kitimine nin kadura ka mang, kan kidegen nin suu nin uworu na ishawa nin nari ba tuung, idinin suu iyene nari nafo na arik dinin suu tiyene minu.
kintvadhunā tīmathiyō yuṣmatsamīpād asmatsannidhim āgatya yuṣmākaṁ viśvāsaprēmaṇī adhyasmān suvārttāṁ jñāpitavān vayañca yathā yuṣmān smarāmastathā yūyamapyasmān sarvvadā praṇayēna smaratha draṣṭum ākāṅkṣadhvē cēti kathitavān|
7 Bara nene linwana tiwa se akara nibinai nya kidegem mine kidira nin nieu.
hē bhrātaraḥ, vārttāmimāṁ prāpya yuṣmānadhi viśēṣatō yuṣmākaṁ klēśaduḥkhānyadhi yuṣmākaṁ viśvāsād asmākaṁ sāntvanājāyata;
8 Nene ridi mang, asa iyisina nin nin na nagang nya Chilari.
yatō yūyaṁ yadi prabhāvavatiṣṭhatha tarhyanēna vayam adhunā jīvāmaḥ|
9 Uyapin ugodoari tiba ni Kutelle bara anun, bara mmang mo-oh nati dimu nbun Kutelleh kittene mine.
vayañcāsmadīyēśvarasya sākṣād yuṣmattō jātēna yēnānandēna praphullā bhavāmastasya kr̥tsnasyānandasya yōgyarūpēṇēśvaraṁ dhanyaṁ vadituṁ kathaṁ śakṣyāmaḥ?
10 Kittik nin lirin ti din nliranina kara bara tiyene itmuro mine tinin ni ile imon na idinin lidarinya kidegen mine.
vayaṁ yēna yuṣmākaṁ vadanāni draṣṭuṁ yuṣmākaṁ viśvāsē yad asiddhaṁ vidyatē tat siddhīkarttuñca śakṣyāmastādr̥śaṁ varaṁ divāniśaṁ prārthayāmahē|
11 Na Kutelleh nin Chif bite litime aChilari bite Yesu duro nari udina udak kitimine.
asmākaṁ tātēnēśvarēṇa prabhunā yīśukhrīṣṭēna ca yuṣmatsamīpagamanāyāsmākaṁ panthā sugamaḥ kriyatāṁ|
12 Na chilari kpin ngardang suu minu udu linwana a nit vat, nafo na ari din su udu kitimine.
parasparaṁ sarvvāṁśca prati yuṣmākaṁ prēma yuṣmān prati cāsmākaṁ prēma prabhunā varddhyatāṁ bahuphalaṁ kriyatāñca|
13 Asuu nene bara kpin minu akara nibinai nyang salin dinonnin lau nbun Kutelleh nin Chif, asa Chikilari bite Yesu ba dak nin na lau me vat.
aparamasmākaṁ prabhu ryīśukhrīṣṭaḥ svakīyaiḥ sarvvaiḥ pavitralōkaiḥ sārddhaṁ yadāgamiṣyati tadā yūyaṁ yathāsmākaṁ tātasyēśvarasya sammukhē pavitratayā nirdōṣā bhaviṣyatha tathā yuṣmākaṁ manāṁsi sthirīkriyantāṁ|

< 1 Utasalonika 3 >