< 1 Utasalonika 2 >

1 Anun atimine yiru linuana na tiwa diranimon suari, tidaa kitimine ba.
hE bhrAtaraH, yuSmanmadhyE 'smAkaM pravEzO niSphalO na jAta iti yUyaM svayaM jAnItha|
2 Arike wa neou ti so non nchin in Philippi, nafo na iyiru arik wa yinin nin Kutelle bit tibelin minu kadura kamang Kutelle nyan salin mmang.
aparaM yuSmAbhi ryathAzrAvi tathA pUrvvaM philipInagarE kliSTA ninditAzca santO'pi vayam IzvarAd utsAhaM labdhvA bahuyatnEna yuSmAn Izvarasya susaMvAdam abOdhayAma|
3 Bara akara bite na uta nuari ba, na ndino gnari ba na kinu ari ba.
yatO'smAkam AdEzO bhrAntErazucibhAvAd vOtpannaH pravanjcanAyuktO vA na bhavati|
4 Arik nao na Kutelle yinna nin gnirik nin kadura ka mang na nenere ti din belu, na bara anit ba, bara Kutelle, naadin yenju nibinai yenju ni binai bite.
kintvIzvarENAsmAn parIkSya vizvasanIyAn mattvA ca yadvat susaMvAdO'smAsu samArpyata tadvad vayaM mAnavEbhyO na rurOciSamANAH kintvasmadantaHkaraNAnAM parIkSakAyEzvarAya rurOciSamANA bhASAmahE|
5 Bara na tina belu agbulang kinu ba, nafo naiyiru, na bara ti bolu imon na amon ba, Ci Kutelle ari unan ba.
vayaM kadApi stutivAdinO nAbhavAmEti yUyaM jAnItha kadApi chalavastrENa lObhaM nAcchAdayAmEtyasmin IzvaraH sAkSI vidyatE|
6 Na tiwa piziru uzazunu kiti nanit ba sa kitimine, sa kiti na mong kubu kona tiwa yichu atibite anan kataah Kristi.
vayaM khrISTasya prEritA iva gauravAnvitA bhavitum azakSyAma kintu yuSmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuSmanmadhyE mRdubhAvA bhUtvAvarttAmahi|
7 Nnane tiwa toltin atibite nafo na una asa anodizino nibinain nono me.
yathA kAcinmAtA svakIyazizUn pAlayati tathA vayamapi yuSmAn kAgkSamANA
8 Nani tiwa dursuzominu usuu, nin liburi liboo tiniminu kadura ka manggne umunu tilau bite, bara na ina so imon ichne kitibite.
yuSmabhyaM kEvalam Izvarasya susaMvAdaM tannahi kintu svakIyaprANAn api dAtuM manObhirabhyalaSAma, yatO yUyam asmAkaM snEhapAtrANyabhavata|
9 Bara na ina lizinn linwana kataah nin neiu bite. Tiwa su kataah kitik ninliyarin bara tiwa so kutura udu umon min, nafo na tiwa sun minu uwa azi mang kadura Kutelle.
hE bhrAtaraH, asmAkaM zramaH klEzazca yuSmAbhiH smaryyatE yuSmAkaM kO'pi yad bhAragrastO na bhavEt tadarthaM vayaM divAnizaM parizrAmyantO yuSmanmadhya Izvarasya susaMvAdamaghOSayAma|
10 Anung anan ba, a Kutelle wan, nafo nyan lau nin salindinno tiwa su kataah udu kitimine na yinin.
aparanjca vizvAsinO yuSmAn prati vayaM kIdRk pavitratvayathArthatvanirdOSatvAcAriNO'bhavAmEtyasmin IzvarO yUyanjca sAkSiNa AdhvE|
11 Nafo na iyiru uchif nin nono me, tiwa niminu akara tinin kuru tibelle.
aparanjca yadvat pitA svabAlakAn tadvad vayaM yuSmAkam EkaikaM janam upadiSTavantaH sAntvitavantazca,
12 Iba chinu liau Kutelle, na adin yichu minu udu kilari nin zazinu me.
ya IzvaraH svIyarAjyAya vibhavAya ca yuSmAn AhUtavAn tadupayuktAcaraNAya yuSmAn pravarttitavantazcEti yUyaM jAnItha|
13 Bara nene tidin godu Kutelle kokishi, kubi kooh na iwa seru kitibite ligbulang kadura, ligbulang Kutelle, na iwa serunafo ligbulang nntari ba, kidene, ligbulang Kutelle, na lidi kataah nya mine na iyinna.
yasmin samayE yUyam asmAkaM mukhAd IzvarENa pratizrutaM vAkyam alabhadhvaM tasmin samayE tat mAnuSANAM vAkyaM na mattvEzvarasya vAkyaM mattvA gRhItavanta iti kAraNAd vayaM nirantaram IzvaraM dhanyaM vadAmaH, yatastad Izvarasya vAkyam iti satyaM vizvAsinAM yuSmAkaM madhyE tasya guNaH prakAzatE ca|
14 Bara anung linwana ina so nafo anan na tii alau Kutelle na adi Yahudiya nyan Kristi Yesu bara anun ina neou na nit mine nafo na inun wa neou na charannono Israila.
hE bhrAtaraH, khrISTAzritavatya Izvarasya yAH samityO yihUdAdEzE santi yUyaM tAsAm anukAriNO'bhavata, tadbhuktA lOkAzca yadvad yihUdilOkEbhyastadvad yUyamapi svajAtIyalOkEbhyO duHkham alabhadhvaM|
15 Alengena iwa molu chilari yesu ku nin nanan kadura me-eh, inin ko-oh nari, tutung alengena ipooh Kutelle liburi ba. Idinin liburi lisirneudu na nit vat.
tE yihUdIyAH prabhuM yIzuM bhaviSyadvAdinazca hatavantO 'smAn dUrIkRtavantazca, ta IzvarAya na rOcantE sarvvESAM mAnavAnAM vipakSA bhavanti ca;
16 Ina wantin nari tibelin anan nyan nsirti bara inan se utuchu Yesu nyan tazunu mine. Tinna nayi Kutelle ntolo nari udu ligang.
aparaM bhinnajAtIyalOkAnAM paritrANArthaM tESAM madhyE susaMvAdaghOSaNAd asmAn pratiSEdhanti cEtthaM svIyapApAnAM parimANam uttarOttaraM pUrayanti, kintu tESAm antakArI krOdhastAn upakramatE|
17 Arik, linwana w kosu nri nya kubiri ku bene, nyan yenju nya nibinai tiwa tezunu tiyene timuro mine.
hE bhrAtaraH manasA nahi kintu vadanEna kiyatkAlaM yuSmattO 'smAkaM vicchEdE jAtE vayaM yuSmAkaM mukhAni draSTum atyAkAgkSayA bahu yatitavantaH|
18 Bara iwa dinin suu ti dak kitimine, meng Shawulu ndin ntenzunu, shaitan amini wantin nari.
dvirEkakRtvO vA yuSmatsamIpagamanAyAsmAkaM vizESataH paulasya mamAbhilASO'bhavat kintu zayatAnO 'smAn nivAritavAn|
19 Bara iyangari likara mine nbun saliburi lio-oh. Sa likarin zazunu imong irumere nafo na among-ubung. Nchikilari Yesu asa ba se-eh
yatO'smAkaM kA pratyAzA kO vAnandaH kiM vA zlAghyakirITaM? asmAkaM prabhO ryIzukhrISTasyAgamanakAlE tatsammukhasthA yUyaM kiM tanna bhaviSyatha?
20 Anun ghereh uzazunu nin mang bit.
yUyam EvAsmAkaM gauravAnandasvarUpA bhavatha|

< 1 Utasalonika 2 >