< 1 Bitrus 5 >

1 Ndin wunu na kune ale na idi nan nya mine atuf, meng wang ukuneari nafo anunghe a ushaida nniu in Kristi, a tutung, yita nan nya ngongong mongo na mima dak.
khrISTasya klezAnAM sAkSI prakAziSyamANasya pratApasyAMzI prAcInazcAhaM yuSmAkaM prAcInAn vinIyedaM vadAmi|
2 Bara nani, ndin wunnun minu atuf a kune, sun libya nnono Kutelle na idi nan nya mine. Yenjen nani gegeme, na bara uso minu gbas, ama bara ita nibinai ku, nafo usu Kutelle. Yenje nani gegeme, na bara ikurfung nsalin kidegen ba, ama nin yinnu.
yuSmAkaM madhyavarttI ya Izvarasya meSavRndo yUyaM taM pAlayata tasya vIkSaNaM kuruta ca, Avazyakatvena nahi kintu svecchAto na va kulobhena kintvicchukamanasA|
3 Na uwa so nafo cikilari kitene na lenge na udi libya mine ba, ama so imon in yenju kiti mine.
aparam aMzAnAm adhikAriNa iva na prabhavata kintu vRndasya dRSTAntasvarUpA bhavata|
4 Asa Idurso ugo na nan libya we, ima seru litap ligogong nin salin nshaltu.
tena pradhAnapAlaka upasthite yUyam amlAnaM gauravakirITaM lapsyadhve|
5 Nan nya libo lirume, anung uzaman, nonkon atimine kiti na kukune. Vat mine teren atimine nin nibinai nisheu isu ati mine nitwa, bara Kutelle nari unan tikunan liti ama unan nonku liti din se ubunu Kutelle.
he yuvAnaH, yUyamapi prAcInalokAnAM vazyA bhavata sarvve ca sarvveSAM vazIbhUya namratAbharaNena bhUSitA bhavata, yataH, AtmAbhimAnilokAnAM vipakSo bhavatIzvaraH| kintu tenaiva namrebhyaH prasAdAd dIyate varaH|
6 Bara nani nonkon atimine kadas ncara likara Kutelle mboti anan ghatinminu kubin cin dak.
ato yUyam Izvarasya balavatkarasyAdho namrIbhUya tiSThata tena sa ucitasamaye yuSmAn uccIkariSyati|
7 Toltunong imon nsu mine vat nabunume, bara a ceo kibinai nati mine.
yUyaM sarvvacintAM tasmin nikSipata yataH sa yuSmAn prati cintayati|
8 Yitan nin nonku nati, yitan nin yenju. Unan nivira mine kugbergenue -masin nafo zaka unan kuculu adin galu akilo buu, npiru nlenge na ama li.
yUyaM prabuddhA jAgratazca tiSThata yato yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayate,
9 Yisinan ghe nin nakara. Yitan nin nakara nan nya in yinnu sa uyenu mine. Yinnon nworu nuana mine nan nyan yie din tecu ayi nin nimusun nniu uremere.
ato vizvAse susthirAstiSThantastena sArddhaM yudhyata, yuSmAkaM jagannivAsibhrAtRSvapi tAdRzAH klezA varttanta iti jAnIta|
10 Kimal na ima niu nin kubi bat, Kutelle nvat nbolu nanit, alenge na na yicila minu nan nya ngongong me m sali ligang nan nyan Kristi, ma kulu minu, ma ciu minu, amnin ni munu akara. (aiōnios g166)
kSaNikaduHkhabhogAt param asmabhyaM khrISTena yIzunA svakIyAnantagauravadAnArthaM yo'smAn AhUtavAn sa sarvvAnugrAhIzvaraH svayaM yuSmAn siddhAn sthirAn sabalAn nizcalAMzca karotu| (aiōnios g166)
11 Kiti mere tigo maso sa ligang. Uso nani. (aiōn g165)
tasya gauravaM parAkramazcAnantakAlaM yAvad bhUyAt| Amen| (aiōn g165)
12 Meng yira Silvanisu ku nafo gwana nciu kibinai, nmini na nyertin minu bat unuzu kit me, Nwunun minu atuf nminin nduro minu nworu imon ilenge na nna nyerti minu kidegen nbolu kutelleari. Yisinan kitene ni ning.
yaH silvAno (manye) yuSmAkaM vizvAsyo bhrAtA bhavati tadvArAhaM saMkSepeNa likhitvA yuSmAn vinItavAn yUyaJca yasmin adhitiSThatha sa evezvarasya satyo 'nugraha iti pramANaM dattavAn|
13 Kishono kanga na kidi in Babila, ulenge na ina fere ghe ligowe nan ghinu, din lissu minu; a Marku, usaun nin, din lissu minu.
yuSmAbhiH sahAbhirucitA yA samiti rbAbili vidyate sA mama putro mArkazca yuSmAn namaskAraM vedayati|
14 Lisson ati mine nin nilip in nyukunu tinnu un su. na lissosin lisheu so nan ghinu vat anung na idi nan nyan Kristi.
yUyaM premacumbanena parasparaM namaskuruta| yIzukhrISTAzritAnAM yuSmAkaM sarvveSAM zAnti rbhUyAt| Amen|

< 1 Bitrus 5 >