< 1 Bitrus 4 >

1 Bara na Kristi na neo nan nya kidowo, nanere anung wang teren nibinai bara uniu uremme, vat nle na ana neo nan nya kidowo ana surto nan nya kulapi.
asmAkaM vinimayena khrISTaH zarIrasambandhe daNDaM bhuktavAn ato hetoH zarIrasambandhe yo daNDaM bhuktavAn sa pApAt mukta
2 Na unit une do nin lissosin nan nya ntok kidowo ba, ama na nya nsu Kutelle bara ngisin nayiri nlau me.
itibhAvena yUyamapi susajjIbhUya dehavAsasyAvaziSTaM samayaM punarmAnavAnAm icchAsAdhanArthaM nahi kintvIzvarasyecchAsAdhanArthaM yApayata|
3 Bara kubi na kata Alumai gbardang nworu isu imon ile na ina di nin sun sue, upiziru nawani sa nanilime uhem, kuma niyizi, uso nadadu, avu ananzang, nin son toro, a udortun ncil.
AyuSo yaH samayo vyatItastasmin yuSmAbhi ryad devapUjakAnAm icchAsAdhanaM kAmakutsitAbhilASamadyapAnaraGgarasamattatAghRNArhadevapUjAcaraNaJcAkAri tena bAhulyaM|
4 Iwa kpiliza id imon ipesse na anung din su ile imone nan ghinu ba, inam wa su uliru unanzang nati mine
yUyaM taiH saha tasmin sarvvanAzapaGke majjituM na dhAvatha, ityanenAzcaryyaM vijJAya te yuSmAn nindanti|
5 ko gha ma batuzu imon ile na asu kiti nle na ama su ushara nanan lai nin na nan kul.
kintu yo jIvatAM mRtAnAJca vicAraM karttum udyato'sti tasmai tairuttaraM dAyiSyate|
6 Bara ile imonere iwa su uwaze kiti nale na ina kuzu, ina su ina malu isu nani ushara nan nya nidowo mine nafo anit, inan su lissosin nafo usu Nruhu Kutelle.
yato heto rye mRtAsteSAM yat mAnavoddezyaH zArIrikavicAraH kintvIzvaroddezyam AtmikajIvanaM bhavat tadarthaM teSAmapi sannidhau susamAcAraH prakAzito'bhavat|
7 Imalin nimone vat din cinu. Bara nani nonko ibinai mine, sun ukpiluzu mine nin nibinai nisheu bara nlira mine.
sarvveSAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratazca bhavata|
8 A imon dutu vat, yitan nin su ugip kiti linuawana vat, bara na usu di nin su u yinin a lapi namong ba.
vizeSataH parasparaM gADhaM prema kuruta, yataH, pApAnAmapi bAhulyaM premnaivAcchAdayiSyate|
9 Yitan nin su nsesu namara nan nya mine na nin kugbullu ba.
kAtaroktiM vinA parasparam AtithyaM kRruta|
10 Nafo na ko uyeme mine na seru ufillu, sun katwa mun nan nya nati mine, nafo a wakilai Kutelle acine na ina seru ufillu ngangang gbardang kiti Kutelle.
yena yo varo labdhastenaiva sa param upakarotR, itthaM yUyam Izvarasya bahuvidhaprasAdasyottamA bhANDAgArAdhipA bhavata|
11 Andi umong nsu uliru na uso nafo agbulang nliru Kutelle; andi umong din su katwa, na asu nafo nin likara na Kutelleri din nizu, bara nan nya nimon vat, na Kutelle se ngongong unuzu Yesu Kristi. Ngongong nin likara di unme vat sa ligan. Uso nani. (aiōn g165)
yo vAkyaM kathayati sa Izvarasya vAkyamiva kathayatu yazca param upakaroti sa IzvaradattasAmarthyAdivopakarotu| sarvvaviSaye yIzukhrISTenezvarasya gauravaM prakAzyatAM tasyaiva gauravaM parAkramazca sarvvadA bhUyAt| Amena| (aiōn g165)
12 Anan su nayi ning, na iwa yene imon fiuwari imusun nle uniu ukan ghe na udi kiti mine bara udumun minuari nafo imomon inanzaghari na se minu.
he priyatamAH, yuSmAkaM parIkSArthaM yastApo yuSmAsu varttate tam asambhavaghaTitaM matvA nAzcaryyaM jAnIta,
13 Nafo na ligan gbardang in yinnu nniu in Kristife di, su liburi libo, bara inan su liburi libo nin nayi abo nan nya in yenu ngongong me.
kintu khrISTena klezAnAM sahabhAgitvAd Anandata tena tasya pratApaprakAze'pyAnanandena praphullA bhaviSyatha|
14 Asa izogo fi bara lissan Kristi, udi nin mari, bara Uruhu ngogong nin Nruhu Kutelle sossin litife.
yadi khrISTasya nAmahetunA yuSmAkaM nindA bhavati tarhi yUyaM dhanyA yato gauravadAyaka IzvarasyAtmA yuSmAsvadhitiSThati teSAM madhye sa nindyate kintu yuSmanmadhye prazaMsyate|
15 Na umong mine nwa neo nafo unan molsu nanit ba.
kintu yuSmAkaM ko'pi hantA vA cairo vA duSkarmmakRd vA parAdhikAracarccaka iva daNDaM na bhuGktAM|
16 Vat nani, asa umong mine din niu nafo unan dortu Kutelle, na awa lanza ncin ba, ama na ati Kutelle gongong nan nya lisa me.
yadi ca khrISTIyAna iva daNDaM bhuGkte tarhi sa na lajjamAnastatkAraNAd IzvaraM prazaMsatu|
17 Bara kubi nda na ushara ma cizunu nan nya Kilari Kutelle. Iwa din woru ucizina nin ghiruk, iyaghari ma yitu liyissin na lenge na idi nin yinnu nin liru Kutelle ba?
yato vicArasyArambhasamaye Izvarasya mandire yujyate yadi cAsmatsvArabhate tarhIzvarIyasusaMvAdAgrAhiNAM zeSadazA kA bhaviSyati?
18 Andi fa unan katwa kacine mase utucu bara uniuwari, iyaghari ma yiti liyissin nnan sali fiue Kutelle nin nan kulapi?
dhArmmikenApi cet trANam atikRcchreNa gamyate| tarhyadhArmmikapApibhyAm AzrayaH kutra lapsyate|
19 Bara nani na alenge na idin niu nafo usu Kutelle ni tilai mine kiti nnan makeke ugegeme ai yita non nimon icine.
ata IzvarecchAto ye duHkhaM bhuJjate te sadAcAreNa svAtmAno vizvAsyasraSTurIzvasya karAbhyAM nidadhatAM|

< 1 Bitrus 4 >