< 1 Bitrus 3 >

1 Nmere, anung na idi awani sun misosin nonku nati kiti nales mine, bara, andi among ma yitu nin diru nnonku nati kitene nlirue, nnuzu ncin na wani mine ima wunnu nani sa uliru,
he yo. sita. h, yuuyamapi nijasvaaminaa. m va"syaa bhavata tathaa sati yadi kecid vaakye vi"svaasino na santi tarhi
2 mboti ima se ina yene ucin ulau mine nin gongong bara ati mine.
te vinaavaakya. m yo. sitaam aacaare. naarthataste. saa. m pratyak. se. na yu. smaaka. m sabhayasatiitvaacaare. naakra. s.tu. m "sak. syante|
3 Na kuyok mine nwa so kun das bba- nfafo upiu titi, nin tizu kuyok nicancang nizinariya, sa kuyok kongo na ina tizu kunin imon ku kan.
apara. m ke"saracanayaa svar. naala"nkaaradhaara. nona paricchadaparidhaanena vaa yu. smaaka. m vaahyabhuu. saa na bhavatu,
4 Mbara nani na usu kuyok nan nya nibinai kongo na kuma namu ba ana ku so kun ghantinu nnit unan kibinai kilau, kanga na kidi kicine unbun Kutelle.
kintvii"svarasya saak. saad bahumuulyak. samaa"saantibhaavaak. sayaratnena yukto gupta aantarikamaanava eva|
5 Bara awani nibinai nilau din su kuyok mine nanere. Idi nin nayi akone kiti Kutelle I wonkuzo ati mine nbun nales mine,
yata. h puurvvakaale yaa. h pavitrastriya ii"svare pratyaa"saamakurvvan taa api taad. r"siimeva bhuu. saa. m dhaarayantyo nijasvaaminaa. m va"syaa abhavan|
6 nanere Sarya wa nonko kibinai me kitin less Ibrahim a yica ghe cilikari. Nene anung nono mere andi idin su imon icine na idin lazu fiu kugbullu ba.
tathaiva saaraa ibraahiimo va"syaa satii ta. m patimaakhyaatavatii yuuya nca yadi sadaacaari. nyo bhavatha vyaakulatayaa ca bhiitaa na bhavatha tarhi tasyaa. h kanyaa aadhve|
7 Libo lirume anung wang nanilime son nan na wani mine nan nyo yiru nworu inung anan lidarni, yinnon imun wang anan seru nlai nfilluari. sun nani bara nlira mine waso sa upiru.
he puru. saa. h, yuuya. m j naanato durbbalatarabhaajanairiva yo. sidbhi. h sahavaasa. m kuruta, ekasya jiivanavarasya sahabhaaginiibhyataabhya. h samaadara. m vitarata ca na ced yu. smaaka. m praarthanaanaa. m baadhaa jani. syate|
8 Imalne vat mine, son nari nin kunekune, nin su linuana, nin nibinai nilau anan nibinai msheu.
vi"se. sato yuuya. m sarvva ekamanasa. h paradu. hkhai rdu. hkhitaa bhraat. rprami. na. h k. rpaavanta. h priitibhaavaa"sca bhavata|
9 Na iwa tunju imon inanzang nin ni nanzang ba, ana iwa tunju izogo nin nizogo ba; nbara nani leon ubun nin tizu mmari bara nanere ina yicila minu inan leo ugadu mmari.
ani. s.tasya pari"sodhenaani. s.ta. m nindaayaa vaa pari"sodhena nindaa. m na kurvvanta aa"si. sa. m datta yato yuuyam aa"siradhikaari. no bhavitumaahuutaa iti jaaniitha|
10 “Ulenge na adi nin su nlai ayene ayiri acine na a kifo lilem nbellu nliru unanzang a akpa nmu me ana nya ubellu kinu.
apara nca, jiivane priiyamaa. no ya. h sudinaani did. rk. sate| paapaat jihvaa. m m. r.saavaakyaat svaadharau sa nivarttayet|
11 Na a kpilin asun likara linanzang me asu imon icine. na a piziru lissosin limang a dofin linin.
sa tyajed du. s.tataamaarga. m satkriyaa nca samaacaret| m. rgayaa. na"sca "saanti. m sa nityamevaanudhaavatu|
12 iyizi nakilari din yenju anan katwa kacine, atuf me lanza kuculu mine. Ama umuro ncikilare yita nivira nin na nan katwa kananzang”.
locane parame"sasyonmiilite dhaarmmikaan prati| praarthanaayaa. h k. rte te. saa. h tacchrotre sugame sadaa| krodhaasya nca pare"sasya kadaacaari. su varttate|
13 Ame ghari ule na ama lanzu fi ukul, andi udin pizuru imon icine?
apara. m yadi yuuyam uttamasyaanugaamino bhavatha tarhi ko yu. smaan hi. msi. syate?
14 Andi idin niu bara katwa kacine idi nin mari. Na iwa lanza fiu nimon ile na imung din lanzu fiue we ba. Na ayi mine nwa fita ba.
yadi ca dharmmaartha. m kli"syadhva. m tarhi dhanyaa bhavi. syatha| te. saam aa"sa"nkayaa yuuya. m na bibhiita na vi"nkta vaa|
15 Nbara nani, ceon cikilari Christi Yesu ku gegeme nan nya nibinai mine. Ko kome kubi yitan nca i kawu ulenge vat na a firin minu iyaghari nta iyinna nin Kutelle. Sun nani nan nyan inyinnu a unonku nati.
manobhi. h kintu manyadhva. m pavitra. m prabhumii"svara. m| apara nca yu. smaakam aantarikapratyaa"saayaastattva. m ya. h ka"scit p. rcchati tasmai "saantibhiitibhyaam uttara. m daatu. m sadaa susajjaa bhavata|
16 Yitan nin kpilizu ucine bara vat na lenge na ima zogu ktwa kacine mene nan nyan Kristi ma lanzu nan idin su kubelum mine nafo anung anan likara linanzang.
ye ca khrii. s.tadharmme yu. smaaka. m sadaacaara. m duu. sayanti te du. skarmmakaari. naamiva yu. smaakam apavaadena yat lajjitaa bhaveyustadartha. m yu. smaakam uttama. h sa. mvedo bhavatu|
17 Andi kiti Kutelle ukattin nin caut uneo nan nyan nimon icine nin woru usu imon inanzang.
ii"svarasyaabhimataad yadi yu. smaabhi. h kle"sa. h so. dhavyastarhi sadaacaaribhi. h kle"sasahana. m vara. m na ca kadaacaaribhi. h|
18 Kristi wang na neo bara alapi. Ame na awa di lau neo bara arik, arik na ti wadi, nin katwa kacine ba, anan da nin ghirik kiti Kutelle. Iwa molughe nan nya kidowo, iwa tighe aso unan lai nan nya Nruhu.
yasmaad ii"svarasya sannidhim asmaan aanetum adhaarmmikaa. naa. m vinimayena dhaarmmika. h khrii. s.to. apyekak. rtva. h paapaanaa. m da. n.da. m bhuktavaan, sa ca "sariirasambandhe maarita. h kintvaatmana. h sambandhe puna rjiivito. abhavat|
19 Nan nyan Nruhu awa do adi su uwazi nin ruhu kiti na lenge na iwa di nan nya kilari licin.
tatsambandhe ca sa yaatraa. m vidhaaya kaaraabaddhaanaam aatmanaa. m samiipe vaakya. m gho. sitavaan|
20 Iwa su ku gbas na ayi asheu Kutelle wa di nca nayirin Nuhu, nan nayirin nkye nzirgi-nmyen, Kutelle utucu anit bar tilai kulir-nan nyan nmyen
puraa nohasya samaye yaavat poto niramiiyata taavad ii"svarasya diirghasahi. s.nutaa yadaa vyalambata tadaa te. anaaj naagraahi. no. abhavan| tena potonaalpe. arthaad a. s.taaveva praa. ninastoyam uttiir. naa. h|
21 Unnare imus nshintunu nmyen ulenge na muni utucu nene, na masin nafo ikusu ndinong nidowo ba, nafo ufo nacara nin kpilizu ucine kiti Kutelle. Nan nyan nfiu in Yesu Kristi.
tannidar"sana ncaavagaahana. m (arthata. h "saariirikamalinataayaa yastyaaga. h sa nahi kintvii"svaraayottamasa. mvedasya yaa prataj naa saiva) yii"sukhrii. s.tasya punarutthaanenedaaniim asmaan uttaarayati,
22 Assosin ncara ulime Kutelle. Ana ghana udu kitine kani. nono kadura Kutelle, tigo, nin nakara ma toltunu ati kitime.
yata. h sa svarga. m gatve"svarasya dak. si. ne vidyate svargiiyaduutaa. h "saasakaa balaani ca tasya va"siibhuutaa abhavan|

< 1 Bitrus 3 >

A Dove is Sent Forth from the Ark
A Dove is Sent Forth from the Ark