< 1 Bitrus 3 >

1 Nmere, anung na idi awani sun misosin nonku nati kiti nales mine, bara, andi among ma yitu nin diru nnonku nati kitene nlirue, nnuzu ncin na wani mine ima wunnu nani sa uliru,
he yoṣitaḥ, yūyamapi nijasvāmināṁ vaśyā bhavata tathā sati yadi kecid vākye viśvāsino na santi tarhi
2 mboti ima se ina yene ucin ulau mine nin gongong bara ati mine.
te vināvākyaṁ yoṣitām ācāreṇārthatasteṣāṁ pratyakṣeṇa yuṣmākaṁ sabhayasatītvācāreṇākraṣṭuṁ śakṣyante|
3 Na kuyok mine nwa so kun das bba- nfafo upiu titi, nin tizu kuyok nicancang nizinariya, sa kuyok kongo na ina tizu kunin imon ku kan.
aparaṁ keśaracanayā svarṇālaṅkāradhāraṇona paricchadaparidhānena vā yuṣmākaṁ vāhyabhūṣā na bhavatu,
4 Mbara nani na usu kuyok nan nya nibinai kongo na kuma namu ba ana ku so kun ghantinu nnit unan kibinai kilau, kanga na kidi kicine unbun Kutelle.
kintvīśvarasya sākṣād bahumūlyakṣamāśāntibhāvākṣayaratnena yukto gupta āntarikamānava eva|
5 Bara awani nibinai nilau din su kuyok mine nanere. Idi nin nayi akone kiti Kutelle I wonkuzo ati mine nbun nales mine,
yataḥ pūrvvakāle yāḥ pavitrastriya īśvare pratyāśāmakurvvan tā api tādṛśīmeva bhūṣāṁ dhārayantyo nijasvāmināṁ vaśyā abhavan|
6 nanere Sarya wa nonko kibinai me kitin less Ibrahim a yica ghe cilikari. Nene anung nono mere andi idin su imon icine na idin lazu fiu kugbullu ba.
tathaiva sārā ibrāhīmo vaśyā satī taṁ patimākhyātavatī yūyañca yadi sadācāriṇyo bhavatha vyākulatayā ca bhītā na bhavatha tarhi tasyāḥ kanyā ādhve|
7 Libo lirume anung wang nanilime son nan na wani mine nan nyo yiru nworu inung anan lidarni, yinnon imun wang anan seru nlai nfilluari. sun nani bara nlira mine waso sa upiru.
he puruṣāḥ, yūyaṁ jñānato durbbalatarabhājanairiva yoṣidbhiḥ sahavāsaṁ kuruta, ekasya jīvanavarasya sahabhāginībhyatābhyaḥ samādaraṁ vitarata ca na ced yuṣmākaṁ prārthanānāṁ bādhā janiṣyate|
8 Imalne vat mine, son nari nin kunekune, nin su linuana, nin nibinai nilau anan nibinai msheu.
viśeṣato yūyaṁ sarvva ekamanasaḥ paraduḥkhai rduḥkhitā bhrātṛpramiṇaḥ kṛpāvantaḥ prītibhāvāśca bhavata|
9 Na iwa tunju imon inanzang nin ni nanzang ba, ana iwa tunju izogo nin nizogo ba; nbara nani leon ubun nin tizu mmari bara nanere ina yicila minu inan leo ugadu mmari.
aniṣṭasya pariśodhenāniṣṭaṁ nindāyā vā pariśodhena nindāṁ na kurvvanta āśiṣaṁ datta yato yūyam āśiradhikāriṇo bhavitumāhūtā iti jānītha|
10 “Ulenge na adi nin su nlai ayene ayiri acine na a kifo lilem nbellu nliru unanzang a akpa nmu me ana nya ubellu kinu.
aparañca, jīvane prīyamāṇo yaḥ sudināni didṛkṣate| pāpāt jihvāṁ mṛṣāvākyāt svādharau sa nivarttayet|
11 Na a kpilin asun likara linanzang me asu imon icine. na a piziru lissosin limang a dofin linin.
sa tyajed duṣṭatāmārgaṁ satkriyāñca samācaret| mṛgayāṇaśca śāntiṁ sa nityamevānudhāvatu|
12 iyizi nakilari din yenju anan katwa kacine, atuf me lanza kuculu mine. Ama umuro ncikilare yita nivira nin na nan katwa kananzang”.
locane parameśasyonmīlite dhārmmikān prati| prārthanāyāḥ kṛte teṣāḥ tacchrotre sugame sadā| krodhāsyañca pareśasya kadācāriṣu varttate|
13 Ame ghari ule na ama lanzu fi ukul, andi udin pizuru imon icine?
aparaṁ yadi yūyam uttamasyānugāmino bhavatha tarhi ko yuṣmān hiṁsiṣyate?
14 Andi idin niu bara katwa kacine idi nin mari. Na iwa lanza fiu nimon ile na imung din lanzu fiue we ba. Na ayi mine nwa fita ba.
yadi ca dharmmārthaṁ kliśyadhvaṁ tarhi dhanyā bhaviṣyatha| teṣām āśaṅkayā yūyaṁ na bibhīta na viṅkta vā|
15 Nbara nani, ceon cikilari Christi Yesu ku gegeme nan nya nibinai mine. Ko kome kubi yitan nca i kawu ulenge vat na a firin minu iyaghari nta iyinna nin Kutelle. Sun nani nan nyan inyinnu a unonku nati.
manobhiḥ kintu manyadhvaṁ pavitraṁ prabhumīśvaraṁ| aparañca yuṣmākam āntarikapratyāśāyāstattvaṁ yaḥ kaścit pṛcchati tasmai śāntibhītibhyām uttaraṁ dātuṁ sadā susajjā bhavata|
16 Yitan nin kpilizu ucine bara vat na lenge na ima zogu ktwa kacine mene nan nyan Kristi ma lanzu nan idin su kubelum mine nafo anung anan likara linanzang.
ye ca khrīṣṭadharmme yuṣmākaṁ sadācāraṁ dūṣayanti te duṣkarmmakāriṇāmiva yuṣmākam apavādena yat lajjitā bhaveyustadarthaṁ yuṣmākam uttamaḥ saṁvedo bhavatu|
17 Andi kiti Kutelle ukattin nin caut uneo nan nyan nimon icine nin woru usu imon inanzang.
īśvarasyābhimatād yadi yuṣmābhiḥ kleśaḥ soḍhavyastarhi sadācāribhiḥ kleśasahanaṁ varaṁ na ca kadācāribhiḥ|
18 Kristi wang na neo bara alapi. Ame na awa di lau neo bara arik, arik na ti wadi, nin katwa kacine ba, anan da nin ghirik kiti Kutelle. Iwa molughe nan nya kidowo, iwa tighe aso unan lai nan nya Nruhu.
yasmād īśvarasya sannidhim asmān ānetum adhārmmikāṇāṁ vinimayena dhārmmikaḥ khrīṣṭo 'pyekakṛtvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhe māritaḥ kintvātmanaḥ sambandhe puna rjīvito 'bhavat|
19 Nan nyan Nruhu awa do adi su uwazi nin ruhu kiti na lenge na iwa di nan nya kilari licin.
tatsambandhe ca sa yātrāṁ vidhāya kārābaddhānām ātmanāṁ samīpe vākyaṁ ghoṣitavān|
20 Iwa su ku gbas na ayi asheu Kutelle wa di nca nayirin Nuhu, nan nayirin nkye nzirgi-nmyen, Kutelle utucu anit bar tilai kulir-nan nyan nmyen
purā nohasya samaye yāvat poto niramīyata tāvad īśvarasya dīrghasahiṣṇutā yadā vyalambata tadā te'nājñāgrāhiṇo'bhavan| tena potonālpe'rthād aṣṭāveva prāṇinastoyam uttīrṇāḥ|
21 Unnare imus nshintunu nmyen ulenge na muni utucu nene, na masin nafo ikusu ndinong nidowo ba, nafo ufo nacara nin kpilizu ucine kiti Kutelle. Nan nyan nfiu in Yesu Kristi.
tannidarśanañcāvagāhanaṁ (arthataḥ śārīrikamalinatāyā yastyāgaḥ sa nahi kintvīśvarāyottamasaṁvedasya yā pratajñā saiva) yīśukhrīṣṭasya punarutthānenedānīm asmān uttārayati,
22 Assosin ncara ulime Kutelle. Ana ghana udu kitine kani. nono kadura Kutelle, tigo, nin nakara ma toltunu ati kitime.
yataḥ sa svargaṁ gatveśvarasya dakṣiṇe vidyate svargīyadūtāḥ śāsakā balāni ca tasya vaśībhūtā abhavan|

< 1 Bitrus 3 >