< 1 Bitrus 3 >

1 Nmere, anung na idi awani sun misosin nonku nati kiti nales mine, bara, andi among ma yitu nin diru nnonku nati kitene nlirue, nnuzu ncin na wani mine ima wunnu nani sa uliru,
hE yOSitaH, yUyamapi nijasvAminAM vazyA bhavata tathA sati yadi kEcid vAkyE vizvAsinO na santi tarhi
2 mboti ima se ina yene ucin ulau mine nin gongong bara ati mine.
tE vinAvAkyaM yOSitAm AcArENArthatastESAM pratyakSENa yuSmAkaM sabhayasatItvAcArENAkraSTuM zakSyantE|
3 Na kuyok mine nwa so kun das bba- nfafo upiu titi, nin tizu kuyok nicancang nizinariya, sa kuyok kongo na ina tizu kunin imon ku kan.
aparaM kEzaracanayA svarNAlagkAradhAraNOna paricchadaparidhAnEna vA yuSmAkaM vAhyabhUSA na bhavatu,
4 Mbara nani na usu kuyok nan nya nibinai kongo na kuma namu ba ana ku so kun ghantinu nnit unan kibinai kilau, kanga na kidi kicine unbun Kutelle.
kintvIzvarasya sAkSAd bahumUlyakSamAzAntibhAvAkSayaratnEna yuktO gupta AntarikamAnava Eva|
5 Bara awani nibinai nilau din su kuyok mine nanere. Idi nin nayi akone kiti Kutelle I wonkuzo ati mine nbun nales mine,
yataH pUrvvakAlE yAH pavitrastriya IzvarE pratyAzAmakurvvan tA api tAdRzImEva bhUSAM dhArayantyO nijasvAminAM vazyA abhavan|
6 nanere Sarya wa nonko kibinai me kitin less Ibrahim a yica ghe cilikari. Nene anung nono mere andi idin su imon icine na idin lazu fiu kugbullu ba.
tathaiva sArA ibrAhImO vazyA satI taM patimAkhyAtavatI yUyanjca yadi sadAcAriNyO bhavatha vyAkulatayA ca bhItA na bhavatha tarhi tasyAH kanyA AdhvE|
7 Libo lirume anung wang nanilime son nan na wani mine nan nyo yiru nworu inung anan lidarni, yinnon imun wang anan seru nlai nfilluari. sun nani bara nlira mine waso sa upiru.
hE puruSAH, yUyaM jnjAnatO durbbalatarabhAjanairiva yOSidbhiH sahavAsaM kuruta, Ekasya jIvanavarasya sahabhAginIbhyatAbhyaH samAdaraM vitarata ca na cEd yuSmAkaM prArthanAnAM bAdhA janiSyatE|
8 Imalne vat mine, son nari nin kunekune, nin su linuana, nin nibinai nilau anan nibinai msheu.
vizESatO yUyaM sarvva EkamanasaH paraduHkhai rduHkhitA bhrAtRpramiNaH kRpAvantaH prItibhAvAzca bhavata|
9 Na iwa tunju imon inanzang nin ni nanzang ba, ana iwa tunju izogo nin nizogo ba; nbara nani leon ubun nin tizu mmari bara nanere ina yicila minu inan leo ugadu mmari.
aniSTasya parizOdhEnAniSTaM nindAyA vA parizOdhEna nindAM na kurvvanta AziSaM datta yatO yUyam AziradhikAriNO bhavitumAhUtA iti jAnItha|
10 “Ulenge na adi nin su nlai ayene ayiri acine na a kifo lilem nbellu nliru unanzang a akpa nmu me ana nya ubellu kinu.
aparanjca, jIvanE prIyamANO yaH sudinAni didRkSatE| pApAt jihvAM mRSAvAkyAt svAdharau sa nivarttayEt|
11 Na a kpilin asun likara linanzang me asu imon icine. na a piziru lissosin limang a dofin linin.
sa tyajEd duSTatAmArgaM satkriyAnjca samAcarEt| mRgayANazca zAntiM sa nityamEvAnudhAvatu|
12 iyizi nakilari din yenju anan katwa kacine, atuf me lanza kuculu mine. Ama umuro ncikilare yita nivira nin na nan katwa kananzang”.
lOcanE paramEzasyOnmIlitE dhArmmikAn prati| prArthanAyAH kRtE tESAH tacchrOtrE sugamE sadA| krOdhAsyanjca parEzasya kadAcAriSu varttatE|
13 Ame ghari ule na ama lanzu fi ukul, andi udin pizuru imon icine?
aparaM yadi yUyam uttamasyAnugAminO bhavatha tarhi kO yuSmAn hiMsiSyatE?
14 Andi idin niu bara katwa kacine idi nin mari. Na iwa lanza fiu nimon ile na imung din lanzu fiue we ba. Na ayi mine nwa fita ba.
yadi ca dharmmArthaM klizyadhvaM tarhi dhanyA bhaviSyatha| tESAm AzagkayA yUyaM na bibhIta na vigkta vA|
15 Nbara nani, ceon cikilari Christi Yesu ku gegeme nan nya nibinai mine. Ko kome kubi yitan nca i kawu ulenge vat na a firin minu iyaghari nta iyinna nin Kutelle. Sun nani nan nyan inyinnu a unonku nati.
manObhiH kintu manyadhvaM pavitraM prabhumIzvaraM| aparanjca yuSmAkam AntarikapratyAzAyAstattvaM yaH kazcit pRcchati tasmai zAntibhItibhyAm uttaraM dAtuM sadA susajjA bhavata|
16 Yitan nin kpilizu ucine bara vat na lenge na ima zogu ktwa kacine mene nan nyan Kristi ma lanzu nan idin su kubelum mine nafo anung anan likara linanzang.
yE ca khrISTadharmmE yuSmAkaM sadAcAraM dUSayanti tE duSkarmmakAriNAmiva yuSmAkam apavAdEna yat lajjitA bhavEyustadarthaM yuSmAkam uttamaH saMvEdO bhavatu|
17 Andi kiti Kutelle ukattin nin caut uneo nan nyan nimon icine nin woru usu imon inanzang.
IzvarasyAbhimatAd yadi yuSmAbhiH klEzaH sOPhavyastarhi sadAcAribhiH klEzasahanaM varaM na ca kadAcAribhiH|
18 Kristi wang na neo bara alapi. Ame na awa di lau neo bara arik, arik na ti wadi, nin katwa kacine ba, anan da nin ghirik kiti Kutelle. Iwa molughe nan nya kidowo, iwa tighe aso unan lai nan nya Nruhu.
yasmAd Izvarasya sannidhim asmAn AnEtum adhArmmikANAM vinimayEna dhArmmikaH khrISTO 'pyEkakRtvaH pApAnAM daNPaM bhuktavAn, sa ca zarIrasambandhE mAritaH kintvAtmanaH sambandhE puna rjIvitO 'bhavat|
19 Nan nyan Nruhu awa do adi su uwazi nin ruhu kiti na lenge na iwa di nan nya kilari licin.
tatsambandhE ca sa yAtrAM vidhAya kArAbaddhAnAm AtmanAM samIpE vAkyaM ghOSitavAn|
20 Iwa su ku gbas na ayi asheu Kutelle wa di nca nayirin Nuhu, nan nayirin nkye nzirgi-nmyen, Kutelle utucu anit bar tilai kulir-nan nyan nmyen
purA nOhasya samayE yAvat pOtO niramIyata tAvad Izvarasya dIrghasahiSNutA yadA vyalambata tadA tE'nAjnjAgrAhiNO'bhavan| tEna pOtOnAlpE'rthAd aSTAvEva prANinastOyam uttIrNAH|
21 Unnare imus nshintunu nmyen ulenge na muni utucu nene, na masin nafo ikusu ndinong nidowo ba, nafo ufo nacara nin kpilizu ucine kiti Kutelle. Nan nyan nfiu in Yesu Kristi.
tannidarzananjcAvagAhanaM (arthataH zArIrikamalinatAyA yastyAgaH sa nahi kintvIzvarAyOttamasaMvEdasya yA pratajnjA saiva) yIzukhrISTasya punarutthAnEnEdAnIm asmAn uttArayati,
22 Assosin ncara ulime Kutelle. Ana ghana udu kitine kani. nono kadura Kutelle, tigo, nin nakara ma toltunu ati kitime.
yataH sa svargaM gatvEzvarasya dakSiNE vidyatE svargIyadUtAH zAsakA balAni ca tasya vazIbhUtA abhavan|

< 1 Bitrus 3 >

A Dove is Sent Forth from the Ark
A Dove is Sent Forth from the Ark