< 1 Bitrus 2 >

1 Bara nani ceon adadu ananzan likot vat, urusuzu liti, nshina nin liru uhem.
sarvvaan dve. saan sarvvaa. m"sca chalaan kaapa. tyaaniir. syaa. h samastaglaanikathaa"sca duuriik. rtya
2 Nafo nono nipesse, idi ntok mmazin milau min ruhu, inan kunjo nan nya utucu minin,
yu. smaabhi. h paritraa. naaya v. rddhipraaptyartha. m navajaata"si"subhiriva prak. rta. m vaagdugdha. m pipaasyataa. m|
3 andi ina ciro ise cikilarie di nin kibinai kisheu.
yata. h prabhu rmadhura etasyaasvaada. m yuuya. m praaptavanta. h|
4 Dan kiti nlenge na amere litala nlai longo na anite na nari, ama Kutelle na fere linin nloli di ghe gongong.
apara. m maanu. sairavaj naatasya kintvii"svare. naabhirucitasya bahumuulyasya jiivatprastarasyeva tasya prabho. h sannidhim aagataa
5 Anung wang masin nafo alala nlaiyari alenge na ina kye iso nilari nruhu, inan so a pristoci alau na ima nakpizu uhadaya nruhu ulenge na Kutelle ma seru unuzun Yesu Kristi.
yuuyamapi jiivatprastaraa iva niciiyamaanaa aatmikamandira. m khrii. s.tena yii"sunaa ce"svarato. sakaa. naam aatmikabaliinaa. m daanaartha. m pavitro yaajakavargo bhavatha|
6 Uliru ntuce nworo nenge, “lanzang nna nonko nsihiyona litala liguda kutyi, lin cizunu, licine a licaut. Ulenge na a yinna ninghe na aina ti ncing ba”.
yata. h "saastre likhitamaaste, yathaa, pa"sya paa. saa. na eko. asti siiyoni sthaapito mayaa| mukhyako. nasya yogya. h sa v. rta"scaatiiva muulyavaan| yo jano vi"svaset tasmin sa lajjaa. m na gami. syati|
7 Ngongonghe min fere na uyinna ama, “litala na anan kye kutiye wa nari, linnare nso litala liguea kutiye”
vi"svaasinaa. m yu. smaakameva samiipe sa muulyavaan bhavati kintvavi"svaasinaa. m k. rte nicet. rbhiravaj naata. h sa paa. saa. na. h ko. nasya bhittimuula. m bhuutvaa baadhaajanaka. h paa. saa. na. h skhalanakaaraka"sca "sailo jaata. h|
8 a litala ntirzu a kuparang ntirizu” I tirzo, inari uyinnu nin lirue, ulenge na imung wang iwa fere nani mun.
te caavi"svaasaad vaakyena skhalanti skhalane ca niyuktaa. h santi|
9 Anung imus nferuwari, a pirist tigo, nmyin milau, annit Kutelle an litime, inan belle katwa kazikiki nlenge na ana yicila minu unuzu nan nya nsirt ucindu nan nya nkanang mi zikiki.
kintu yuuya. m yenaandhakaaramadhyaat svakiiyaa"scaryyadiiptimadhyam aahuutaastasya gu. naan prakaa"sayitum abhirucito va. m"so raajakiiyo yaajakavarga. h pavitraa jaatiradhikarttavyaa. h prajaa"sca jaataa. h|
10 Na iwa mandi anit ba, ana nene idi anit Kutelle. Na iwa seru nkunekune ba, ama nene ina seru nkunekune.
puurvva. m yuuya. m tasya prajaa naabhavata kintvidaaniim ii"svarasya prajaa aadhve| puurvvam ananukampitaa abhavata kintvidaaniim anukampitaa aadhve|
11 Yenen, nna yicila minu nafo amara nin na nan galu inan wantina atimine ntok nalapi, alenge na adin su likum nin tilai mine.
he priyatamaa. h, yuuya. m pravaasino vide"sina"sca lokaa iva manasa. h praatikuulyena yodhibhya. h "saariirikasukhaabhilaa. sebhyo nivarttadhvam ityaha. m vinaye|
12 Yitan nin nadu a cine nan a cine nan nya na nan salin dortu Kutelle, bara, asa isu uliru na timine nworu ina su imon inanzang, ima su seng izazin Kutelle lirin nsa me.
devapuujakaanaa. m madhye yu. smaakam aacaara evam uttamo bhavatu yathaa te yu. smaan du. skarmmakaarilokaaniva puna rna nindanta. h k. rpaad. r.s. tidine svacak. surgocariiyasatkriyaabhya ii"svarasya pra"sa. msaa. m kuryyu. h|
13 Nonkon ati nin tigo nanit vat bara likilari, sa ugo na amere udya vat,
tato heto ryuuya. m prabhoranurodhaat maanavas. r.s. taanaa. m kart. rtvapadaanaa. m va"siibhavata vi"se. sato bhuupaalasya yata. h sa "sre. s.tha. h,
14 sa anan tigo na ina tu nani ida ti anan nalapi ineo inin zazin alenge na idin sa katwa kacine.
de"saadhyak. saa. naa nca yataste du. skarmmakaari. naa. m da. n.dadaanaartha. m satkarmmakaari. naa. m pra"sa. msaartha nca tena preritaa. h|
15 Bara nanere usu Kutelle, nan nya nsu nimon icine itursu uliru tinu nanit alalang.
ittha. m nirbbodhamaanu. saa. naam aj naanatva. m yat sadaacaaribhi ryu. smaabhi rniruttariikriyate tad ii"svarasyaabhimata. m|
16 Nafo ale na idi licin ba, na iwa su katwa nin salin yitulicin mine imon tursuzu katwa ka nanzang, ana son nafo acin Kutelle.
yuuya. m svaadhiinaa ivaacarata tathaapi du. s.tataayaa ve. sasvaruupaa. m svaadhiinataa. m dhaarayanta iva nahi kintvii"svarasya daasaa iva|
17 Ghantiuan anit vat. Tan usu linuwana, tan fiue Kutelle ghantinan Ugo.
sarvvaan samaadriyadhva. m bhraat. rvarge priiyadhvam ii"svaraad bibhiita bhuupaala. m sammanyadhva. m|
18 Acin, nan nibinai mine kiti nan cinilari mine nan nyan nonku nati, na kiti nan cinilari acine cas ba, umunu a nanazanghe wang.
he daasaa. h yuuya. m sampuur. naadare. na prabhuunaa. m va"syaa bhavata kevala. m bhadraa. naa. m dayaaluunaa nca nahi kintvan. rjuunaamapi|
19 Bara imon ngongonghari asa umong ntere kibinai nan nyan konu a ayita nniu asa i waso uliru na dert ba bara uni litime kiti Kutelle.
yato. anyaayena du. hkhabhogakaala ii"svaracintayaa yat kle"sasahana. m tadeva priya. m|
20 Mmari mi mashinari diku uwa ti kulapi unin ti anyi akona kubi nhoro? Ama asa uta imon icine umin nneo kubin horo, ilele imon ngongonghari kiti Kutelle.
paapa. m k. rtvaa yu. smaaka. m cape. taaghaatasahanena kaa pra"sa. msaa? kintu sadaacaara. m k. rtvaa yu. smaaka. m yad du. hkhasahana. m tadeve"svarasya priya. m|
21 Kiti nilelere iwa yicila minu, Kristi wang na sono unin bara anughe, amini na sun udursuzu nworu among dofin libo me
tadarthameva yuuyam aahuutaa yata. h khrii. s.to. api yu. smannimitta. m du. hkha. m bhuktvaa yuuya. m yat tasya padacihnai rvrajeta tadartha. m d. r.s. taantameka. m dar"sitavaan|
22 Na an ti kulapi ba; a na ina se kinu nnu me ba.
sa kimapi paapa. m na k. rtavaan tasya vadane kaapi chalasya kathaa naasiit|
23 Na iwa zogoghe, na awa tunu izoge ba, na awa neo, na nan tunu uniwe ba, ama ana ni litime kiti nlenge na adin su ushara dert.
nindito. api san sa pratinindaa. m na k. rtavaan du. hkha. m sahamaano. api na bhartsitavaan kintu yathaarthavicaarayitu. h samiipe sva. m samarpitavaan|
24 Ame litime na yaun alapi bite kidowo me udu kitene kuca, bara arik wa kuru ti se ndinong kulapi, arik nan se tiso anan sali na lapi. Bara anit kidowo me ina se ushinu tikonu mine.
vaya. m yat paapebhyo niv. rtya dharmmaartha. m jiivaamastadartha. m sa sva"sariire. naasmaaka. m paapaani kru"sa uu. dhavaan tasya prahaarai ryuuya. m svasthaa abhavata|
25 Vat mine na galu nafo akam nwulu, ame nene ina kpilin kiti nnan libyawe nin nan yenju tilai mine.
yata. h puurvva. m yuuya. m bhrama. nakaarime. saa ivaadhva. m kintvadhunaa yu. smaakam aatmanaa. m paalakasyaadhyak. sasya ca samiipa. m pratyaavarttitaa. h|

< 1 Bitrus 2 >