< 1 Bitrus 1 >

1 Bitrus unan kaduran Yesu Kristi ucindu kiti na nan feriu alenge na iwa malu kiti du Ubuntus, Ugalatiwa, Kappadokiya, Asiya nin Butiniya,
panta-gālātiyā-kappadakiyā-āśiyā-bithuniyādēśēṣu pravāsinō yē vikīrṇalōkāḥ
2 Nan nyan in yisu Kutelle ucif, nan nyan nkusu ulau nruhu, nin dortun nlirun Yesu Kristi, nin zaminu nmyi me. Na ubolu Kuttelle so nan ghinu, a na lissosin limang mine kpin.
piturīśvarasya pūrvvanirṇayād ātmanaḥ pāvanēna yīśukhrīṣṭasyājñāgrahaṇāya śōṇitaprōkṣaṇāya cābhirucitāstān prati yīśukhrīṣṭasya prēritaḥ pitaraḥ patraṁ likhati| yuṣmān prati bāhulyēna śāntiranugrahaśca bhūyāstāṁ|
3 Na Kutelle nin cif ncikilari bite Yesu Kristi se mmari. Bari ngbardang nkunekune me ufitun in Yesu Kristi nan nya na nan kul na ti tina nase umaru upese nin nayi akone,
asmākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō dhanyaḥ, yataḥ sa svakīyabahukr̥pātō mr̥tagaṇamadhyād yīśukhrīṣṭasyōtthānēna jīvanapratyāśārtham arthatō
4 nan nyan ngadu ule na uma nanu ba, na una biju ba ana una wulu ba ina ceo unin kitene kani bar anung.
'kṣayaniṣkalaṅkāmlānasampattiprāptyartham asmān puna rjanayāmāsa| sā sampattiḥ svargē 'smākaṁ kr̥tē sañcitā tiṣṭhati,
5 Nan nya likara Kutelle idi nin icessu nan nyan in yinnu sa uyenu bara utucu ule na ima dursu kubi nimalin.
yūyañcēśvarasya śaktitaḥ śēṣakālē prakāśyaparitrāṇārthaṁ viśvāsēna rakṣyadhvē|
6 sun liburi libo nan nya nilele, nene imon gbardang nta minu liburi lisirne bara udumunuzu nan nayiri gbardang
tasmād yūyaṁ yadyapyānandēna praphullā bhavatha tathāpi sāmprataṁ prayōjanahētōḥ kiyatkālaparyyantaṁ nānāvidhaparīkṣābhiḥ kliśyadhvē|
7 Una so nani bara inan dumuna uyinnu mine sa cuyenu, uyinnu sa uyenu ule na ukatin finariya nin gegame tongo na ina ti nla inan yene ngegeme fining as a finana. Una so nani bara uyinnu sa ciyemu bite nan se uzazunu nin gongong a ughantinu kubi nsa in Yesu Kristi.
yatō vahninā yasya parīkṣā bhavati tasmāt naśvarasuvarṇādapi bahumūlyaṁ yuṣmākaṁ viśvāsarūpaṁ yat parīkṣitaṁ svarṇaṁ tēna yīśukhrīṣṭasyāgamanasamayē praśaṁsāyāḥ samādarasya gauravasya ca yōgyatā prāptavyā|
8 Na ina yene ghe ba, ana idi nin su me, Na iyene ghe nene ba, ama ina yinin minghe idi nin nayi abo, nin nayi abo ale na akatin ubellu ana alenge na a kulun nin gongong.
yūyaṁ taṁ khrīṣṭam adr̥ṣṭvāpi tasmin prīyadhvē sāmprataṁ taṁ na paśyantō'pi tasmin viśvasantō 'nirvvacanīyēna prabhāvayuktēna cānandēna praphullā bhavatha,
9 Idin seru ntueu tilai mine bara uyinnu sa uyenu mine.
svaviśvāsasya pariṇāmarūpam ātmanāṁ paritrāṇaṁ labhadhvē ca|
10 A Annabawa na dortu ipizira nin nonku nibinai ublen ntueu ulele nin bolu Kutelle ulenge na udi un bite.
yuṣmāsu yō 'nugrahō varttatē tadviṣayē ya īśvarīyavākyaṁ kathitavantastē bhaviṣyadvādinastasya paritrāṇasyānvēṣaṇam anusandhānañca kr̥tavantaḥ|
11 Iwa pizuru iyinin uyapin utucuari din cinu ikuru ipizira nin kome kubeari uruhu Nkristi ulenge nan nya mine wadin liru naan ghiru kitene. Uwa so nani a belle nani a kubi dutu ubelen nniu Nkristi nin gongong me na mina dofughe.
viśēṣatastēṣāmantarvvāsī yaḥ khrīṣṭasyātmā khrīṣṭē varttiṣyamāṇāni duḥkhāni tadanugāmiprabhāvañca pūrvvaṁ prākāśayat tēna kaḥ kīdr̥śō vā samayō niradiśyataitasyānusandhānaṁ kr̥tavantaḥ|
12 Iwa duro a Annabawe utucue, na bara atimine ba, ama nara ubellun nluru ntucue nan nyan Ruhu ulenge na ina tumun unuzu kitene Kutelle imon ilenge na imung anan kadura Kutelle wa piziru i durso.
tatastai rviṣayaistē yanna svān kintvasmān upakurvvantyētat tēṣāṁ nikaṭē prākāśyata| yāṁśca tān viṣayān divyadūtā apyavanataśirasō nirīkṣitum abhilaṣanti tē viṣayāḥ sāmprataṁ svargāt prēṣitasya pavitrasyātmanaḥ sahāyyād yuṣmatsamīpē susaṁvādapracārayitr̥bhiḥ prākāśyanta|
13 Bara nani son dan inonko nibinai mine, iceo ayi mine kitene nbolu Kutelle na ima diminu mun kubi nsa in Yesu Kristi.
ataēva yūyaṁ manaḥkaṭibandhanaṁ kr̥tvā prabuddhāḥ santō yīśukhrīṣṭasya prakāśasamayē yuṣmāsu varttiṣyamānasyānugrahasya sampūrṇāṁ pratyāśāṁ kuruta|
14 Nato nono ndortu nliru na iwa ni ati mine ntok nile imon na amung yiru ining ba.
aparaṁ pūrvvīyājñānatāvasthāyāḥ kutsitābhilāṣāṇāṁ yōgyam ācāraṁ na kurvvantō yuṣmadāhvānakārī yathā pavitrō 'sti
15 Nato ulenge na nan yicila minu adi lau, amung wang, yitan lau nan nya na dadu mine.
yūyamapyājñāgrāhisantānā iva sarvvasmin ācārē tādr̥k pavitrā bhavata|
16 Nato na ina nyerting, “yitan lau, bara na meng wang di lau”.
yatō likhitam āstē, yūyaṁ pavitrāstiṣṭhata yasmādahaṁ pavitraḥ|
17 Andi idin yicui ucif, ulenge na adin sa ushara sa usu liti adin su unin unuzun katwa in ko uyeme unit, sun lissosin nca mine nan nya ntoltuno nati.
aparañca yō vināpakṣapātam ēkaikamānuṣasya karmmānusārād vicāraṁ karōti sa yadi yuṣmābhistāta ākhyāyatē tarhi svapravāsasya kālō yuṣmābhi rbhītyā yāpyatāṁ|
18 Anung yiru na iwa seru minu nin nizinariya sa azurta imon nanuzu ba, sa lissosin tilalang na ina se kiti na cif mine,
yūyaṁ nirarthakāt paitr̥kācārāt kṣayaṇīyai rūpyasuvarṇādibhi rmuktiṁ na prāpya
19 ana nin nmii mi lau nmiu Gono Kutelle min salin dinong.
niṣkalaṅkanirmmalamēṣaśāvakasyēva khrīṣṭasya bahumūlyēna rudhirēṇa muktiṁ prāptavanta iti jānītha|
20 Iwa fere Kristi ku kafin ituno uyii ulele, ana nan nya nayiri nimalin ina durso minu ame.
sa jagatō bhittimūlasthāpanāt pūrvvaṁ niyuktaḥ kintu caramadinēṣu yuṣmadarthaṁ prakāśitō 'bhavat|
21 unuzu mere ina yinin nin Kutelle, ulenge na Kutelle wa fyaghe nan nya na nan kul, ulenge na ana nighe ngogong bara uyinnu sa uyenu mine nan se ayi akone kiti Kutelle.
yatastēnaiva mr̥tagaṇāt tasyōtthāpayitari tasmai gauravadātari cēśvarē viśvasitha tasmād īśvarē yuṣmākaṁ viśvāsaḥ pratyāśā cāstē|
22 Ina ti ati mine lau nan nya dortu kidegen, bara usu kidegen linuana, yitan nin su linuana kang nan nya nibinau mine.
yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātr̥prēmnē pāvitamanasō bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prēma kuruta|
23 Ina kuru imara minu tutung na nin nimus in bijizu ba ana nin in salin bijizu, unuzun na nan lai nin gisin nliru Kutelle. (aiōn g165)
yasmād yūyaṁ kṣayaṇīyavīryyāt nahi kintvakṣayaṇīyavīryyād īśvarasya jīvanadāyakēna nityasthāyinā vākyēna punarjanma gr̥hītavantaḥ| (aiōn g165)
24 Bara nidowo vat masin nafo ukpiari a vat ngogong me nafo kuburin nkpi.
sarvvaprāṇī tr̥ṇaistulyastattējastr̥ṇapuṣpavat| tr̥ṇāni pariśuṣyati puṣpāṇi nipatanti ca|
25 Ana uliru Kutelle maso sa ligang. Kadura nliru nlai na iwa bellinari ulele udak kitimine (aiōn g165)
kintu vākyaṁ parēśasyānantakālaṁ vitiṣṭhatē| tadēva ca vākyaṁ susaṁvādēna yuṣmākam antikē prakāśitaṁ| (aiōn g165)

< 1 Bitrus 1 >