< 1 Yuhana 4 >

1 Kinnayi, na iwa yinin ni yeme fip ba, bara nanin dumuzunan koyeme nfip inin yene sa min Kutelleri, bara among anan kinu madk gbardan inani malu nuzu udu nanya nye.
he priyatamAH, yUyaM sarvveShvAtmasu na vishvasita kintu te IshvarAt jAtA na vetyAtmanaH parIkShadhvaM yato bahavo mR^iShAbhaviShyadvAdino jaganmadhyam AgatavantaH|
2 Kikanere ima yinu Nfip Kutelle - nfip mona miyina Yesu Kristi na dak nanya kidawo minare min Kutelle.
IshvarIyo ya AtmA sa yuShmAbhiranena parichIyatAM, yIshuH khrIShTo narAvatAro bhUtvAgata etad yena kenachid AtmanA svIkriyate sa IshvarIyaH|
3 Nin vat nfip mona miyinna nin Yesu ba na min Kutelleri ba. Monere infip ni vira Kristi, mona ina malin lanzu adin chinu, amin di nanya inye nene.
kintu yIshuH khrIShTo narAvatAro bhUtvAgata etad yena kenachid AtmanA nA NgIkriyate sa IshvarIyo nahi kintu khrIShTArerAtmA, tena chAgantavyamiti yuShmAbhiH shrutaM, sa chedAnImapi jagati varttate|
4 Anun un Kutelleri, nono ni nibebene, inamalin katu likara mine, bara ame ulena adi nanya bit akatin likara inle na adi nanya inye.
he bAlakAH, yUyam IshvarAt jAtAstAn jitavantashcha yataH saMsArAdhiShThAnakAriNo. api yuShmadadhiShThAnakArI mahAn|
5 Inin anan inyeri di, bara nani ilemon na ibele in inyeri di, uye din latiszu nanin.
te saMsArAt jAtAstato hetoH saMsArAd bhAShante saMsArashcha teShAM vAkyAni gR^ihlAti|
6 Arik anan Kutelleri. Ulena yiru Kutelle ama latiszu nari. Bara nanere tima yinu infip min kidegen nin infip min kinu.
vayam IshvarAt jAtAH, IshvaraM yo jAnAti so. asmadvAkyAni gR^ihlAti yashcheshvarAt jAto nahi so. asmadvAkyAni na gR^ihlAti; anena vayaM satyAtmAnaM bhrAmakAtmAna ncha parichinumaH|
7 Kinnayi, suu kogha ku ukauna, bara Kutelle ukaunari, vat ulena adini ukauna ina maru ghe kiti Kutelleri ani yiru Kutelle.
he priyatamAH, vayaM parasparaM prema karavAma, yataH prema IshvarAt jAyate, aparaM yaH kashchit prema karoti sa IshvarAt jAta IshvaraM vetti cha|
8 Unit ulena adin suu ukauna ba na ayiru Kutelle ba, bara Kutelle ukaunari.
yaH prema na karoti sa IshvaraM na jAnAti yata IshvaraH premasvarUpaH|
9 Nani ukauna Kutellere ana durso nari, Kutelle na tuu gono me kirum nanya inye ti nan se ulau nuzu me.
asmAsvIshvarasya premaitena prAkAshata yat svaputreNAsmabhyaM jIvanadAnArtham IshvaraH svIyam advitIyaM putraM jaganmadhyaM preShitavAn|
10 Ai ukaunere ule, na arike ti din kauna Kutelle, amere na din suu bit, amini na tuu gono me bara alapi bit.
vayaM yad Ishvare prItavanta ityatra nahi kintu sa yadasmAsu prItavAn asmatpApAnAM prAyashchirttArthaM svaputraM preShitavAMshchetyatra prema santiShThate|
11 Knnayi, andi Kutelle din suu bit kang, ariki wang tisu usuu nwana bit.
he priyatamAH, asmAsu yadIshvareNaitAdR^ishaM prema kR^itaM tarhi parasparaM prema karttum asmAkamapyuchitaM|
12 Na umomg nayene kutelle ba, andi tidinin suu li nwana bit Kutelle ma soo nanya bite nin usuu me mayitu nanya bit.
IshvaraH kadAcha kenApi na dR^iShTaH yadyasmAbhiH parasparaM prema kriyate tarhIshvaro. asmanmadhye tiShThati tasya prema chAsmAsu setsyate|
13 Bara nanere tiyino tidi nanya me ame nanya bit, bara ana ni nari Nfip mi lau.
asmabhyaM tena svakIyAtmanoM. asho datta ityanena vayaM yat tasmin tiShThAmaH sa cha yad asmAsu tiShThatIti jAnImaH|
14 Tina yene tinani ta suu ushaida ucife na tuu gone ayita unan tucu inye.
pitA jagatrAtAraM putraM preShitavAn etad vayaM dR^iShTvA pramANayAmaH|
15 Vat ulena ayina Yesu gono Kutelleri, Kutelle di nanya me ame ma di nanya Kutelle.
yIshurIshvarasya putra etad yenA NgIkriyate tasmin IshvarastiShThati sa cheshvare tiShThati|
16 Tiyiru nin yinu sauyenu usuu me na Kutelle dimong nanya bi. Kutelle ukaunari, ulena adini ukauna ama suo nanya me, Kutelle ma suu nanya me.
asmAsvIshvarasya yat prema varttate tad vayaM j nAtavantastasmin vishvAsitavantashcha| IshvaraH premasvarUpaH premnI yastiShThati sa Ishvare tiShThati tasmiMshcheshvarastiShThati|
17 Ulel usuware mali tii likara nanya bit, tinan yita nikibinai salin feu mbungme nliri mawucuwuce, bara na adi, nanere tidi nanya nye.
sa yAdR^isho. asti vayamapyetasmin jagati tAdR^ishA bhavAma etasmAd vichAradine. asmAbhi ryA pratibhA labhyate sAsmatsambandhIyasya premnaH siddhiH|
18 Na ifeu di kiti nsuu ba. Bara usuu likar din kuo infeu piit, bara infeu di kusarin kpizu. Bara ulena adinin infeu na adini likara kitin suu ba.
premni bhIti rna varttate kintu siddhaM prema bhItiM nirAkaroti yato bhItiH sayAtanAsti bhIto mAnavaH premni siddho na jAtaH|
19 Tidinin suu bara Kutelle na chizu ussu bite.
asmAsu sa prathamaM prItavAn iti kAraNAd vayaM tasmin prIyAmahe|
20 Andi umong woro, “Adini suu Kutelle” amine nari gwaname, ame unan kinuwari. Bara ulana adinin suu gwana me ba naadin yejugye, iyizari ama yitu nin suu Kutelle ulena asa tabina uyenugye ba.
Ishvare. ahaM prIya ityuktvA yaH kashchit svabhrAtaraM dveShTi so. anR^itavAdI| sa yaM dR^iShTavAn tasmin svabhrAtari yadi na prIyate tarhi yam IshvaraM na dR^iShTavAn kathaM tasmin prema karttuM shaknuyAt?
21 Tone tinare tidokoki tona tina se kitime: Ulena adinin suu Kutelle doleri ayita nin suu gwana me.
ata Ishvare yaH prIyate sa svIyabhrAtaryyapi prIyatAm iyam Aj nA tasmAd asmAbhi rlabdhA|

< 1 Yuhana 4 >