< 1 Yuhana 4 >

1 Kinnayi, na iwa yinin ni yeme fip ba, bara nanin dumuzunan koyeme nfip inin yene sa min Kutelleri, bara among anan kinu madk gbardan inani malu nuzu udu nanya nye.
hE priyatamAH, yUyaM sarvvESvAtmasu na vizvasita kintu tE IzvarAt jAtA na vEtyAtmanaH parIkSadhvaM yatO bahavO mRSAbhaviSyadvAdinO jaganmadhyam AgatavantaH|
2 Kikanere ima yinu Nfip Kutelle - nfip mona miyina Yesu Kristi na dak nanya kidawo minare min Kutelle.
IzvarIyO ya AtmA sa yuSmAbhiranEna paricIyatAM, yIzuH khrISTO narAvatArO bhUtvAgata Etad yEna kEnacid AtmanA svIkriyatE sa IzvarIyaH|
3 Nin vat nfip mona miyinna nin Yesu ba na min Kutelleri ba. Monere infip ni vira Kristi, mona ina malin lanzu adin chinu, amin di nanya inye nene.
kintu yIzuH khrISTO narAvatArO bhUtvAgata Etad yEna kEnacid AtmanA nAggIkriyatE sa IzvarIyO nahi kintu khrISTArErAtmA, tEna cAgantavyamiti yuSmAbhiH zrutaM, sa cEdAnImapi jagati varttatE|
4 Anun un Kutelleri, nono ni nibebene, inamalin katu likara mine, bara ame ulena adi nanya bit akatin likara inle na adi nanya inye.
hE bAlakAH, yUyam IzvarAt jAtAstAn jitavantazca yataH saMsArAdhiSThAnakAriNO 'pi yuSmadadhiSThAnakArI mahAn|
5 Inin anan inyeri di, bara nani ilemon na ibele in inyeri di, uye din latiszu nanin.
tE saMsArAt jAtAstatO hEtOH saMsArAd bhASantE saMsArazca tESAM vAkyAni gRhlAti|
6 Arik anan Kutelleri. Ulena yiru Kutelle ama latiszu nari. Bara nanere tima yinu infip min kidegen nin infip min kinu.
vayam IzvarAt jAtAH, IzvaraM yO jAnAti sO'smadvAkyAni gRhlAti yazcEzvarAt jAtO nahi sO'smadvAkyAni na gRhlAti; anEna vayaM satyAtmAnaM bhrAmakAtmAnanjca paricinumaH|
7 Kinnayi, suu kogha ku ukauna, bara Kutelle ukaunari, vat ulena adini ukauna ina maru ghe kiti Kutelleri ani yiru Kutelle.
hE priyatamAH, vayaM parasparaM prEma karavAma, yataH prEma IzvarAt jAyatE, aparaM yaH kazcit prEma karOti sa IzvarAt jAta IzvaraM vEtti ca|
8 Unit ulena adin suu ukauna ba na ayiru Kutelle ba, bara Kutelle ukaunari.
yaH prEma na karOti sa IzvaraM na jAnAti yata IzvaraH prEmasvarUpaH|
9 Nani ukauna Kutellere ana durso nari, Kutelle na tuu gono me kirum nanya inye ti nan se ulau nuzu me.
asmAsvIzvarasya prEmaitEna prAkAzata yat svaputrENAsmabhyaM jIvanadAnArtham IzvaraH svIyam advitIyaM putraM jaganmadhyaM prESitavAn|
10 Ai ukaunere ule, na arike ti din kauna Kutelle, amere na din suu bit, amini na tuu gono me bara alapi bit.
vayaM yad IzvarE prItavanta ityatra nahi kintu sa yadasmAsu prItavAn asmatpApAnAM prAyazcirttArthaM svaputraM prESitavAMzcEtyatra prEma santiSThatE|
11 Knnayi, andi Kutelle din suu bit kang, ariki wang tisu usuu nwana bit.
hE priyatamAH, asmAsu yadIzvarENaitAdRzaM prEma kRtaM tarhi parasparaM prEma karttum asmAkamapyucitaM|
12 Na umomg nayene kutelle ba, andi tidinin suu li nwana bit Kutelle ma soo nanya bite nin usuu me mayitu nanya bit.
IzvaraH kadAca kEnApi na dRSTaH yadyasmAbhiH parasparaM prEma kriyatE tarhIzvarO 'smanmadhyE tiSThati tasya prEma cAsmAsu sEtsyatE|
13 Bara nanere tiyino tidi nanya me ame nanya bit, bara ana ni nari Nfip mi lau.
asmabhyaM tEna svakIyAtmanOM'zO datta ityanEna vayaM yat tasmin tiSThAmaH sa ca yad asmAsu tiSThatIti jAnImaH|
14 Tina yene tinani ta suu ushaida ucife na tuu gone ayita unan tucu inye.
pitA jagatrAtAraM putraM prESitavAn Etad vayaM dRSTvA pramANayAmaH|
15 Vat ulena ayina Yesu gono Kutelleri, Kutelle di nanya me ame ma di nanya Kutelle.
yIzurIzvarasya putra Etad yEnAggIkriyatE tasmin IzvarastiSThati sa cEzvarE tiSThati|
16 Tiyiru nin yinu sauyenu usuu me na Kutelle dimong nanya bi. Kutelle ukaunari, ulena adini ukauna ama suo nanya me, Kutelle ma suu nanya me.
asmAsvIzvarasya yat prEma varttatE tad vayaM jnjAtavantastasmin vizvAsitavantazca| IzvaraH prEmasvarUpaH prEmnI yastiSThati sa IzvarE tiSThati tasmiMzcEzvarastiSThati|
17 Ulel usuware mali tii likara nanya bit, tinan yita nikibinai salin feu mbungme nliri mawucuwuce, bara na adi, nanere tidi nanya nye.
sa yAdRzO 'sti vayamapyEtasmin jagati tAdRzA bhavAma EtasmAd vicAradinE 'smAbhi ryA pratibhA labhyatE sAsmatsambandhIyasya prEmnaH siddhiH|
18 Na ifeu di kiti nsuu ba. Bara usuu likar din kuo infeu piit, bara infeu di kusarin kpizu. Bara ulena adinin infeu na adini likara kitin suu ba.
prEmni bhIti rna varttatE kintu siddhaM prEma bhItiM nirAkarOti yatO bhItiH sayAtanAsti bhItO mAnavaH prEmni siddhO na jAtaH|
19 Tidinin suu bara Kutelle na chizu ussu bite.
asmAsu sa prathamaM prItavAn iti kAraNAd vayaM tasmin prIyAmahE|
20 Andi umong woro, “Adini suu Kutelle” amine nari gwaname, ame unan kinuwari. Bara ulana adinin suu gwana me ba naadin yejugye, iyizari ama yitu nin suu Kutelle ulena asa tabina uyenugye ba.
IzvarE 'haM prIya ityuktvA yaH kazcit svabhrAtaraM dvESTi sO 'nRtavAdI| sa yaM dRSTavAn tasmin svabhrAtari yadi na prIyatE tarhi yam IzvaraM na dRSTavAn kathaM tasmin prEma karttuM zaknuyAt?
21 Tone tinare tidokoki tona tina se kitime: Ulena adinin suu Kutelle doleri ayita nin suu gwana me.
ata IzvarE yaH prIyatE sa svIyabhrAtaryyapi prIyatAm iyam AjnjA tasmAd asmAbhi rlabdhA|

< 1 Yuhana 4 >